समाचारं

ओलम्पिकविजेता चेन् यिवेन् अफवाहप्रसारकान् प्रति प्रतिक्रियां दत्तवान् यत् अहं भवन्तं यथार्थतया लज्जयामि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ओलम्पिकगोताखोरीविजेता चेन् यिवेन् सामाजिकमञ्चेषु अपडेट् स्थापयित्वा स्वं प्रकटितवतीएकः क्रीडासम्वादकः दुर्भावनापूर्वकं समूहचर्चायां अफवाः प्रसारितवान् अपि च चेन् यिवेन् इत्यस्याः आहारस्य मध्ये केचन उत्तेजकाः योजयित्वा आजीवनं स्पर्धायाः प्रतिबन्धं कर्तुं धमकी अपि दत्तवान्

चेन् यिवेन् पेरिस् ओलम्पिक-क्रीडायां महिलानां समन्वयित-त्रिमीटर्-गोताखोरी-विजेता, महिलानां एकल-त्रि-मीटर्-स्प्रिंगबोर्ड-विजेतृत्वं च प्राप्तवान् । यद्यपि सा न्यायालये उत्तमं प्रदर्शनं कृतवती तथापि न्यायालयात् बहिः निराधारनिन्दां, अफवाः च अभवन् ।

पेरिस् ओलम्पिकक्रीडायां चेन् यिवेन् (वामभागे) चाङ्ग यानी च महिलागोताखोरीद्विगुणं त्रिमीटर्-स्प्रिंगबोर्डम्चॅम्पियनशिपं जित्वा

चेन् यिवेन् इत्यनेन प्रकाशितस्य सामग्रीयाः अनुसारं यतः सा प्रथमं तादृशानां अफवानां प्रतिक्रियां न दत्तवती, अतः अफवाहनिर्मातारः अधिकाधिकं उग्रतां प्राप्नुवन्ति स्म ।


चेन् यिवेन् एकैकशः अफवाः प्रतिक्रियां दत्त्वा तान् खण्डितवान् यत् सः प्रमाणानि सङ्गृहीतवान्, स्वस्य अधिकारस्य रक्षणार्थं अग्रिमपदं गृह्णामि इतिसः अपि अवदत् यत् सः तस्य निवारणं न कृतवान् यतः सः वकिलस्य नियुक्त्यर्थं धनं याचितवान्, किञ्चित् धनं रक्षितुम् इच्छति च "भवतः कृते वास्तवमेव लज्जाजनकम्" इति।

संस्कृतिक्रीडाभ्यां च त्रिमीटर्-स्प्रिंगबोर्डस्य राज्ञी

चीनीयगोताखोरीसमुदाये चेन् यिवेन् इति नाम क्रमेण बलस्य स्थिरतायाः च पर्यायः जातः । एषा २५ वर्षीयः बालिका स्वस्य उत्कृष्टप्रदर्शनेन, अविरामप्रयत्नेन च अन्तर्राष्ट्रीयस्पर्धासु बहुवारं महत्फलं प्राप्तवती, स्वस्य गौरवपूर्णं अध्यायं च लिखितवती अस्ति

चेन् यिवेन् इत्यस्याः बाल्यकालः निश्चिन्ता आसीत् ।सा बाल्ये एव विशेषतया प्रियः आसीत्

मया एतां सजीवं प्रियं च बालिकां चिन्तितम्मम माता आदर्शतारका भवितुम् अर्हति स्म, परन्तु अप्रत्याशितरूपेण सा विश्वगोताखोरीविजेता अभवत् ।


चेन् यिवेन् बाल्यकालात् एव क्रीडायाः विषये विशेषतया रुचिं लभते स्म यदा अन्याः बालिकाः अद्यापि पुतलीभिः सह क्रीडन्ति स्म, तदा सा बास्केटबॉल, रोलर स्केटिङ्ग् इत्यादीनि क्रीडां कर्तुं आरब्धा आसीत् सूचीयिवेन् इत्यस्याः गोताखोरी-वृत्तिः तदा आरब्धा यदा सा ८ वर्षीयः आसीत् सा स्वस्य गृहनगरं हैनान्-नगरं त्यक्त्वा व्यावसायिकप्रशिक्षणं प्राप्तुं गुआङ्गडोङ्ग-नगरं गता ।

२०१० तमस्य वर्षस्य अक्टोबर्-मासे चेन् यिवेन् आधिकारिकतया गुआङ्गडोङ्ग-प्रान्तीय-गोताखोरी-दले प्रवेशं प्राप्तवान् । २०१५ तमे वर्षे राष्ट्रिययुवाक्रीडायां चेन् यिवेन् महिलानां १ मीटर् स्प्रिंगबोर्ड्, महिलानां ३ मीटर् स्प्रिंगबोर्ड् द्विगुणविजेता अभवत् ।२०१६ तमस्य वर्षस्य नवम्बरमासे चेन् यिवेन् चीनदेशस्य राष्ट्रियगोताखोरीदलस्य कृते सफलतया चयनितः२०१९ तमे वर्षे सा विश्वचैम्पियनशिप्स् इत्यस्मिन् महिलानां १ मीटर् स्प्रिंगबोर्ड् स्पर्धायां विजयं प्राप्तवती;२०२१ तमे वर्षे टोक्यो-गोताखोरी-विश्वकप-क्रीडायां सा न केवलं स्वसहभागिना चाङ्ग-यानी-इत्यनेन सह महिलानां समन्वयित-३-मीटर्-स्प्रिंगबोर्ड-विजेता, अपितु महिला-३-मीटर्-स्प्रिंग-बोर्ड-स्पर्धायां व्यक्तिगत-स्वर्णपदकं अपि प्राप्तवती

२०२२ तमे वर्षे प्रवेशं कृत्वा चेन् यिवेन् चीनीयगोताखोरीदलस्य त्रिमीटर्-स्प्रिंगबोर्डस्य प्रमुखा तारा अभवत् तस्याः चाङ्ग-यानी-योः संयोजनं दशमीटर्-मञ्चे क्वान् होङ्गचान्-चेन् युक्सी-योः इव अस्ति, प्रायः चॅम्पियनशिपं, उपविजेता च सर्वाणि स्पर्धाः। घरेलुप्रतियोगिता वा अन्तर्राष्ट्रीयस्पर्धा वा चेन् यिवेन् अतीव उच्चस्तरं स्पर्धां दर्शितवान् ।दृढं प्रतिस्पर्धां स्थिरतां च प्रदर्शितवान्।

स्रोतः |.समाचार मॉर्निंग पोस्ट व्यापक क्रीडा साप्ताहिक, पूर्व समाचार

प्रतिवेदन/प्रतिक्रिया