समाचारं

बीजिंग- अस्मिन् मासे ३१०,००० तः अधिकाः गैर-मोटरवाहन-उल्लङ्घनानि, १,८१६ अनुसरण-दौड-प्रकरणानाम् अन्वेषणं कृत्वा निबद्धाः सन्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [beijing daily client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

२५ जुलै दिनाङ्के बीजिंगनगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यनेन घोषितं यत् नगरीयमार्गेषु “दौडं” कुर्वतां सायकलयात्रिकाणां अन्वेषणं कृत्वा दण्डं दास्यति इति अगस्तमासस्य २८ दिनाङ्के यातायातनियन्त्रणविभागेन कानूनप्रवर्तनदत्तांशः प्रकाशितः ।अस्मिन् मासे आरभ्य पुलिसैः अमोटरवाहनानां कृते ३१७,००० तः अधिकानां उल्लङ्घनानां दण्डः दत्तः यथा रनिंग् लाइट्स्, गलतदिशि चालनं च, यत्र १,८१६ उल्लङ्घनानि च अनुसरणस्य, दौडस्य च

अगस्तमासस्य २२ दिनाङ्के सायंकाले केचन अमोटरयुक्ताः वाहनाः नानहैजी-उद्यानस्य दक्षिणदिशि मार्गे रक्तप्रकाशं चालयित्वा मोटरमार्गे समूहसवारीं निर्मितवन्तः (सञ्चिका चित्रम्) २.

यातायातनियन्त्रणविभागेन उक्तं यत् बहवः नागरिकाः सायकलयानं दैनिकव्यायामरूपेण स्वीकृतवन्तः। विद्युत्साइकिलानि अपि अनेकेषां नागरिकानां मुख्ययात्राविधिः अभवन् ।परन्तु यात्रायां केचन सायकलयात्रिकाः "इच्छया" रक्तप्रकाशं चालयन्ति, मोटरवाहनमार्गेषु प्रविशन्ति, गलतदिशि सवारीं कुर्वन्ति, अनुसरणं कुर्वन्ति, दौडं च कुर्वन्ति...न केवलं सामान्ययातायातक्रमं बाधते, अपितु अन्येषां यातायातप्रतिभागिनां कृते महत् सुरक्षाजोखिमान् अपि सृजति ।

अस्मिन् मासात् आरभ्य यातायातनियन्त्रणविभागेन सम्पूर्णे नगरे गैर-मोटरवाहनयातायातस्य उल्लङ्घनेषु सुधारकार्यं आयोजितं कृत्वा कृतम् अस्ति। विभिन्नेषु प्रदेशेषु गैर-मोटर-वाहनानां अवैध-लक्षणं दृष्ट्वा एक-स्थान-एक-कार्यक्रम-प्रतिरूपं स्वीकृतं भवति, अनियमितसमये अनियमितस्थानेषु च पदं स्थापितं भवति, यत्र रनिंग लाइट्, वाहनचालनम् इत्यादिषु अवैधव्यवहारेषु केन्द्रितं भवति गलतदिशि, मोटरवाहनमार्गेषु कब्जां कृत्वा, अनुसरणं, दौडं च, सायकलयानेषु जनान् चालयितुं च केन्द्रीकृतं सुधारणं कुर्वन्तु।

सायकलयात्रिकाणां सुरक्षां सुनिश्चित्य कानूनप्रवर्तनप्रक्रियायां पुलिसाः प्रथमं वेगं न्यूनीकरोति, ततः अवरुद्ध्य प्रथमं आविष्कृत्य ततः दण्डं दातुं च पद्धतिं स्वीकुर्वन्ति यदा कानूनप्रवर्तनं क्रियते तदा अवैधसवारीयाः खतराणां विषये पक्षेभ्यः सूचयितुं, सुरक्षां सुनिश्चित्य स्मारकं दातुं चेतावनीशिक्षा अपि क्रियते। तत्क्षणिकवितरण-उद्योगे जनानां कृते अ-मोटरवाहन-यातायात-उल्लङ्घनानां प्रवर्तनकाले विशेषचिह्नानि क्रियन्ते, तथा च यातायात-उल्लङ्घनानि दुर्घटनानि च नियमितरूपेण वाणिज्य-डाक-आदिविभागेभ्यः सूचिताः भविष्यन्ति येन प्रशासनिकविभागाः स्वस्य प्रयोगे सहायतां कुर्वन्ति पर्यवेक्षकप्रभावशीलतां च संयुक्तरूपेण मञ्चकम्पनीभ्यः मुख्यप्रबन्धनदायित्वं कार्यान्वितुं आग्रहं कुर्वन्ति। तस्मिन् एव काले वयं सामाजिकसहशासनस्य समर्थनाय, प्रवर्धनाय च, प्रासंगिकान् उद्यमानाम्, सभ्ययातायातस्वयंसेविकानां, सामान्यजनानाम् अन्यशक्तीनां च संयोजनाय, चौराहप्रबन्धने भागं ग्रहीतुं, कानूनपालनं कर्तुं च सक्रियरूपेण सर्वकारस्य सामाजिक-एककानां च समर्थनं याचयामः | सायकलयात्रिकाणां कृते प्रचारस्य अनुनयस्य च युक्तयः।