समाचारं

गुणवत्तापूर्णाः काराः : १० मॉडल् (९) इत्यस्य वायरलेस् चार्जिंग् प्रदर्शनपरीक्षायाः तुलना

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा मोबाईलफोनानां वायरलेस् चार्जिंग् कार्यस्य क्रमेण वाहनेषु व्यापकरूपेण उपयोगः कृतः अस्ति । पूर्वं पारम्परिकतारयुक्ता चार्जिंगपद्धत्या सह तुलने, वाहनस्य अन्तः वायरलेस् चार्जिंगस्य बृहत्तमः लाभः अस्ति यत् qi वायरलेस् चार्जिंग प्रोटोकॉलस्य समर्थनं कुर्वन्तः मोबाईल-फोनाः चार्जं कर्तुं शक्यन्ते, चालनकाले विविधानि चार्जिंग-केबलानि वहितुं आवश्यकता नास्ति यत् प्रभावीरूपेण कारमध्ये तारानाम् आवश्यकतां परिहर्तुं शक्नोति। अतः भिन्न-भिन्न-ब्राण्ड्-विभिन्न-मूल्य-बिन्दु-माडल-कृते किं वायरलेस्-चार्जिंग-कार्यस्य वास्तविक-उपयोग-प्रभावः सुसंगतः अस्ति? अस्मिन् समये वयं विगतवर्षे प्रारब्धानां भिन्नमूल्यबिन्दुषु १० लोकप्रियमाडलयोः वायरलेस् चार्जिंगप्रदर्शनपरीक्षां करिष्यामः, यत्र आयातितानि, संयुक्तोद्यमानि, स्वतन्त्रब्राण्ड् च समाविष्टानि सन्ति, परीक्षणपरिणामानां तुलनाद्वारा उत्तराणि च प्राप्नुमः।

1. परीक्षणसाधनं प्रक्रिया च

वास्तविकप्रयोगवातावरणस्य अनुकरणार्थं वयं apple iphone 13 pro तथा huawei p50 pro इति द्वौ मोबाईलफोनौ नियतपरीक्षणयन्त्राणां रूपेण उपयोगं कृतवन्तः । परीक्षणकाले प्रथमं द्वयोः मोबाईलफोनयोः शक्तिः क्षीणा अभवत्, ततः कारस्य वायरलेस् चार्जिंग् पैड् इत्यत्र १५ निमेषपर्यन्तं चार्जं कर्तुं स्थापितं यत् तेषां चार्जिंगदक्षतायाः परीक्षणं कृतम् चार्जं कृत्वा शरीरेण उत्पद्यमानस्य तापस्य परीक्षणार्थं द्वयोः दूरभाषयोः पृष्ठभागं मापनार्थं अवरक्ततापमापकस्य उपयोगं कुर्वन्तु ।

2. परीक्षणपरिणामानां विश्लेषणम्

1. चार्जिंग क्षमता तुलना

वास्तविकपरीक्षणस्य अनन्तरं ideal l6, cadillac iq aoge, lynk & co 07 em-p, dongfeng yipai eπ007, xingtu xingyuan et तथा zhiji l6 सर्वे एप्पलस्य द्रुतचार्जिंगप्रोटोकॉलस्य समर्थनं कुर्वन्ति, अतः परीक्षणस्य परिणामाः संतोषजनकाः सन्ति 15 मिनिट् अन्तः चार्जिंगक्षमता all १०% प्राप्तवान् अथवा अतिक्रान्तवान्, सर्वोच्चः १६% प्राप्तवान् । तस्य तुलने deep blue g318, bmw i5, wenjie xin m7 ultra, mercedes-benz cle coupe च apple iphone 13 pro इत्यस्य कृते अतीव मैत्रीपूर्णाः न सन्ति, तथा च चार्जिंग् क्षमता १०% अधिका नास्ति तेषु bmw i5 इत्यस्य चार्जिंगक्षमता सर्वाधिकं न्यूना अस्ति, केवलं ५% ।

huawei p50 pro इत्यस्य परीक्षणे huawei इत्यस्य द्रुतचार्जिंग् प्रोटोकॉल इत्यस्य समर्थनं कुर्वन्तः 6 मॉडल् आसन् । तेषु dongfeng yipai eπ007 सर्वोत्तमप्रदर्शनं कृतवान्, यस्य चार्जिंगक्षमता २४% आसीत् । आदर्श l6 तथा zhiji l6 इत्येतयोः परीक्षणपरिणामाः अपि अन्येषां परीक्षणमाडलानाम् अपेक्षया महत्त्वपूर्णतया अधिकाः सन्ति, यत्र चार्जिंगक्षमता क्रमशः 18% तथा 22% यावत् भवति तस्य विपरीतम्, cadillac iq argo, bmw i5 तथा mercedes-benz cle coupe huawei इत्यस्य द्रुतचार्जिंगप्रोटोकॉलस्य समर्थनं न कुर्वन्ति, अतः तेषां परीक्षणपरिणामाः अधः कृते बद्धाः आसन्, यत्र 5% चार्जिंगक्षमता आसीत्

समग्रतया एप्पल् तथा हुवावे इत्येतयोः द्रुतचार्जिंगप्रोटोकॉलयोः समर्थनं कुर्वन्तः dongfeng yipai eπ007 तथा zhiji l6 इत्येतयोः परीक्षणसत्रे विशेषतः हुवावे मोबाईलफोनस्य चार्जिंगपरीक्षायां चार्जिंगक्षमता क्रमशः २४% तथा २२% उत्तमप्रदर्शनं प्राप्तवती तस्य विपरीतम्, अस्मिन् तुलनायां भागं गृह्णन्तः आयातितयोः मॉडलयोः प्रदर्शनं किञ्चित् अनुकूलं भवति bmw i5 तथा mercedes-benz cle coupe इत्येतयोः कृते apple iphone 13 pro अथवा huawei p50 pro इत्येतयोः कृते अतीव मैत्रीपूर्णं नास्ति, तेषां परीक्षणस्य स्कोरः च उभयम् अस्ति एक-अङ्काः, चार्जिंग-दक्षता न्यूना भवति ।

2. मोबाईलफोनस्य तापजननस्य तुलना

शरीरस्य तापस्य दृष्ट्या एप्पल् आईफोन् १३ प्रो इत्यस्य चार्जं कुर्वन् त्रयः मॉडल् इत्यस्य तापमानान्तरं १० डिग्री सेल्सियसम् अतिक्रान्तम्, यथा lynk & co 07 em-p, star era et, zhiji l6 च तेषु चार्जिंग् इत्यस्मात् पूर्वं पश्चात् च ज़िजी एल६ इत्यस्य तापमानस्य अन्तरं १३.९ डिग्री सेल्सियसपर्यन्तं भवति स्म, स्पर्शने पूर्वमेव स्पष्टतया उष्णं भवति स्म ज्ञातव्यं यत् bmw i5 इत्यस्य चार्जिंग् करणसमये उत्तमं तापमाननियन्त्रणं भवति मोबाईलफोनस्य चार्जिंग् करणात् पूर्वं पश्चात् च तापमानस्य अन्तरं केवलं ०.६ डिग्री सेल्सियसः भवति ।

huawei p50 pro इत्यस्य चार्जिंगकाले द्वयोः मॉडलयोः तापमानान्तरं १० डिग्री सेल्सियसम् अतिक्रान्तम्, यथा dongfeng yipai eπ007 तथा zhiji l6 इति । तेषु डोङ्गफेङ्ग यिपाई eπ007 इत्यस्य तापमानान्तरं सर्वाधिकं भवति, यत् १८.३ डिग्री सेल्सियसपर्यन्तं भवति । तस्य तुलनायां हुवावे-मोबाइलफोनेषु परीक्षणं कृत्वा तापमानान्तरं नियन्त्रयितुं cadillac iq aoge सर्वोत्तमं प्रदर्शनं कृतवान्, केवलं १.५ डिग्री सेल्सियसः ।

समग्रतया, bmw i5 एप्पल् iphone 13 pro तथा huawei p50 pro चार्जं कुर्वन् तापमानान्तरं नियन्त्रयितुं सर्वोत्तमं प्रदर्शनं करोति, परन्तु तस्य चार्जिंगदक्षता सर्वेषु तुलनामाडलमध्ये अन्तिमस्थाने अस्ति

3. वायरलेस् चार्जिंग कार्याणां तुलना

वायरलेस् चार्जिंग फंक्शन्स् इत्यस्य तुलनायां १० मॉडल् मध्ये ५ मॉडल् वायरलेस् चार्जिंग् फंक्शन् निष्क्रियं कर्तुं समर्थयन्ति इति ज्ञातुं शक्यते । तेषु lideal l6 स्वरस्य स्पर्शपर्दे उद्घाटनस्य समापनस्य च पद्धतीनां समर्थनं करोति, तथा च सर्वेषु तुलनामाडलयोः उत्कृष्टं प्रदर्शनं करोति । ये मॉडल् वायरलेस् चार्जिंग् कार्यं निष्क्रियं कर्तुं न समर्थयन्ति, तेषां कृते चार्जिंग् पैड् इत्यत्र दीर्घकालं यावत् दूरभाषं स्थापयितुं न अनुशंसितम् ।

सारांशः - १.

एकत्र गृहीत्वा परीक्षणे तुलनायां च भागं गृह्णन्तः १० मॉडल् मध्ये ideal l6 इत्यस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण सन्तुलितं भवति यत् एप्पल् इत्यस्य ११%, हुवावे इत्यस्य १८% फ़ोन्स् च १५ निमेषेषु चार्जं करोति मोबाईलफोनस्य नियन्त्रणं कर्तुं शक्यते। सर्वोत्तमः चार्जिंगदक्षता zhiji l6 अस्ति, यत् 15 निमेषेषु 10% अधिकं चार्जं कृतवान् तथापि अस्मिन् किञ्चित् अपर्याप्तं तापमाननियन्त्रणं भवति, चार्जिंग् इत्यस्मात् पूर्वं पश्चात् च तापमानस्य अन्तरं महत् अस्ति । तदतिरिक्तं अस्य परीक्षणस्य परिणामाः एतदपि ज्ञातुं शक्यन्ते यत् यद्यपि 50w अथवा उच्चतरं वायरलेस् द्रुतचार्जिंग रेटेड् शक्तिं समर्थयितुं दावान् कुर्वन्तः बहवः मॉडल् सन्ति तथापि वास्तविकप्रयोगे यद्यपि ते सर्वे समानं द्रुतचार्जिंगप्रोटोकॉलं, चार्जिंग् इति समर्थयन्ति कार्यक्षमता न्यूना भविष्यति।