समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणं “प्रमुखं त्रुटिः” आसीत् वा ?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-समाचार-सेवा, अगस्त-मासस्य २१ (जेङ्ग-युण्टियन्) युक्रेन-सेनायाः रूस-देशस्य कुर्स्क-प्रान्तस्य आक्रमणात् अर्धमासः अभवत्, अद्यापि पक्षद्वयस्य युद्धम् अतीव भयंकरं वर्तते

यथा यथा युक्रेन-सेना क्रमशः शेम्-नद्याः अनेकसेतुषु आक्रमणं कृत्वा बस्तयः गृह्णाति स्म, तथैव एतत् आक्रमणं युक्रेन-देशस्य आशां जनयति इव आसीत्

२०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के युक्रेन-सैन्येन रूस-देशस्य कुर्स्क-प्रदेशे एकस्मात् सेतुतः स्थूलधूमस्य उदयः दृश्यमानः छायाचित्रः प्रकाशितः यत् युक्रेन-सेनायाः सेतुः नष्टः इति

तथापि अन्यत् स्थानं तेषां "दुःस्वप्नम्" भवितुम् अर्हति ।

किं उज्बेकिस्तानस्य सेना "शत्रुं आक्रमणं कर्तुम् इच्छति परन्तु तस्य उद्धारं कर्तव्यम्"?

अगस्तमासस्य ६ दिनाङ्कात् आरभ्य युक्रेनदेशेन रूसस्य कुर्स्क्-राज्ये आक्रमणं कर्तुं अनेकाः सैनिकाः शस्त्राणि च संयोजिताः, तेषां कृते खातयः खनिताः, दुर्गाः निर्मिताः, सैन्यप्रबन्धनब्यूरो इत्यस्य निदेशकाः च नियुक्ताः ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अपि सार्वजनिकरूपेण उक्तं यत् कुर्स्क्-प्रान्तस्य आक्रमणं बफर-क्षेत्रस्य स्थापनार्थम् इति ।

परन्तु केचन विश्लेषकाः मन्यन्ते यत् युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणस्य महत्त्वपूर्णं उद्देश्यं "नगरं ग्रहीतुं" न अपितु रूसस्य ध्यानं आकर्षयितुं "गृहीतस्य गृहभूमिः" इति कारणेन उत्पन्नस्य राजनैतिकदबावस्य उपयोगेन रूसं युक्रेनस्य पूर्वदिशि सैनिकानाम् संयोजनाय बाध्यं कर्तुं वर्तते front.

परन्तु रूसस्य प्रतिक्रिया युक्रेन-सेना यथा कल्पितवती इति न दृश्यते स्म ।

रूसीसेना : “न आवश्यकता, न साहाय्यम्”

१८ तमे दिनाङ्के रूसस्य "केन्द्रीय" समूहेन युक्रेनदेशस्य डोनेट्स्क्-नगरस्य दिशि "न्यूयॉर्क-नगरं" (रूसी-पक्षेण नोव्गोरोड्सिक्-नगरं इति उच्यते) अयं दुर्गः यः २०१४ तः युक्रेन-सेना संचालितवान् आसीत्, सः अन्ततः हस्तं परिवर्तयति स्म युक्रेनदेशः सामाजिकमाध्यमेषु स्वीकृतवान् यत् रूसीजनाः "न्यूयॉर्कनगरं" कब्जं कृत्वा नेरेपिव्का-नगरस्य समीपे टोलेत्स्क-दिशि अग्रे गच्छन्ति स्म ।

"न्यूयॉर्क-नगरं" पूर्वीय-युक्रेन-देशस्य डोनेट्स्क-क्षेत्रे, डोनेट्स्क-नगरस्य उत्तरे, चासोव-यार्-नगरस्य दक्षिणे च स्थितम् अस्ति, २०१४ तमे वर्षे युक्रेन-सर्वकारस्य "आतङ्कवादविरोधी-कार्यक्रमस्य" (ATO) अग्रपङ्क्तिः आसीत् forces. , पूर्वीययुक्रेनदेशस्य दुर्गक्षेत्रस्य एकः कोरः अस्ति ।

सम्प्रति रूसी आक्रमणं नगरस्य उपनगरात् केवलं १० किलोमीटर् दूरे स्थिते डोनेट्स्क्-प्रदेशे पोक्रोव्स्क्-नगरस्य समीपं गतः अस्ति । अस्मिन् क्षेत्रे ५०,००० तः अधिका जनसंख्या अस्ति, निष्कासनस्य कार्याणि अपि आरब्धानि सन्ति । स्थानीयसर्वकारेण उक्तं यत् रूसीसेना एतावता द्रुतगत्या अग्रे गच्छति यत् निवासिनः २१ तमे स्थानीयसमयात् आरभ्य नगरं परितः नगराणि ग्रामाणि च निष्कासयितुं आदेशं दत्तवन्तः।

पोक्रोव्स्क् युक्रेनदेशस्य मुख्येषु रक्षास्थानेषु अन्यतमः अस्ति, डोनेट्स्कक्षेत्रे प्रमुखरसदकेन्द्रेषु च अस्ति । यदि नगरं नष्टं भवति तर्हि युक्रेन-सेनायाः रक्षाक्षमता, आपूर्तिरेखाः च क्षतिग्रस्ताः भविष्यन्ति, रूसीसेना च "समग्रं डोनेट्स्क-नियन्त्रणं" इति सार्वजनिकरूपेण उक्तस्य लक्ष्यस्य समीपे एव भविष्यति

युक्रेन-सेनायाः मुख्यसेनापतिः सिरस्की इत्यनेन १९ तमे स्थानीयसमये उक्तं यत् पोक्रोव्स्क्-क्षेत्रे "घोरं युद्धं" प्रचलति, समीपस्थं टोरेट्स्क्-नगरं अपि महता दबावेन वर्तते यदि टोरेत्स्क् पतति तर्हि रूसीसेनायाः कृते "द्वारं उद्घाटयिष्यति" ।

द्रष्टुं शक्यते यत् यदा युक्रेन-सेना कुर्स्क-नगरे आक्रमणं प्रारब्धवती तदा आरभ्य रूस-देशेन रक्षायै केवलं सीमित-सैनिकाः नियोजिताः, पूर्व-युक्रेन-देशात् बृहत्-प्रमाणेन स्वसैनिकाः न निवृत्ताः युक्रेनदेशे युक्रेनदेशस्य दबावः वस्तुतः वर्धितः अस्ति।

विभिन्नाः विश्लेषणात्मकाः स्वराः सर्वदा मन्यन्ते यत् कुर्स्क-नगरे युक्रेन-सेनायाः आक्रमणस्य विषये रूसस्य दृढप्रतिक्रियायाः अभावः आसीत् एतत् खलु सत्यम्, परन्तु रूसीसेनायाः प्रतिक्रिया पूर्वीय-युक्रेन-देशे स्वस्य आक्रमणं निरन्तरं कर्तुं आसीत् युक्रेन-सेना "शत्रुं आक्रमणं कर्तुम् इच्छति परन्तु तस्य उद्धारं कर्तव्यम्", यदा तु रूसीसेना "नावश्यकता" "न रक्षति" च डोनेट्स्क-युद्धे एकाग्रतां ददाति

डेटा मानचित्रः यूक्रेनस्य राष्ट्रपतिः जेलेन्स्की।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं डोनेट्स्क-नगरे नियोजितस्य युक्रेन-सेना-एककस्य प्रवक्ता वृत्तपत्राय आक्रोशितवान् यत् यदा युक्रेन-सेना कुर्स्क-नगरे आक्रमणं प्रारब्धवती तदा आरभ्य युक्रेन-देशस्य पूर्वीय-अग्रपङ्क्ति-रङ्गमण्डपे स्थितिः अधिका अभवत् पूर्वापेक्षया गोलाबारूदः।

"प्रमुख रणनीतिक त्रुटि"?

अमेरिकीचिन्तनसमूहस्य युद्धसंस्थायाः विश्लेषणस्य अनुसारं पोक्रोव्स्क्-नगरं जब्धयितुं रूसस्य आक्रामकः प्रयासः युक्रेन-देशस्य प्रति रूसस्य समग्र-रणनीत्याः प्रतीकः अस्ति, यत् क्रमेण अग्रे गन्तुं, क्षय-युद्धे विजयं प्राप्तुं च स्थितियुद्धस्य उपयोगः करणीयः

२०२४ तमस्य वर्षस्य फेब्रुवरीमासे अवदिव्का-नगरस्य ग्रहणात् आरभ्य रूसीसेना पोक्रोव्स्क्-नगरस्य पूर्वीयमोर्चायां प्रबलं आक्रमणं कुर्वन् अस्ति, तथा च युक्रेन-देशस्य रक्षासु दुर्बलतायाः शोषणं कृत्वा अस्मिन् दिशि रूसीसेनायाः किञ्चित् हानिः अभवत् exchange for the past षड्मासान् यावत् पोक्रोव्स्क् प्रदेशे प्रतिदिनं प्रायः द्वौ वर्गकिलोमीटर् यावत् अग्रिमः आसीत् ।

युद्धसंशोधनसंस्थायाः मतं यत् रूसदेशः दीर्घकालीनस्थितयुद्धे निरन्तरं प्रगतिम् कर्तुं रूसस्य मानवीयभौतिकलाभानां उपयोगं कर्तुं योजनां करोति । युक्रेन-सेनायाः स्थितियुद्धरक्षां निर्वाहयितुम् जनशक्तिः भौतिकसम्पदां च अभावः अस्ति ।

तदतिरिक्तं रूसस्य विदेशमन्त्री लावरोवः १९ दिनाङ्के उक्तवान् यत् रूसीक्षेत्रे युक्रेनदेशस्य विध्वंसकार्याणि दृष्ट्वा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कीव-देशेन सह वार्तायां सम्भावनां निराकरोत् "राष्ट्रपतिना अतीव स्पष्टं कृतम् यत् कुर्स्क-प्रदेशस्य आक्रमणस्य आक्रमणस्य वा अनन्तरं किमपि वार्ता असम्भवम्" इति लाव्रोवः अवदत् ।

सञ्चिकाचित्रम् : रूसस्य राष्ट्रपतिः पुटिन्।

अग्रपङ्क्तौ स्थितिः न सुधरितवती, परन्तु शान्तिवार्तायाः सम्भावनासु अपि प्रभावः अभवत् । अस्मिन् सन्दर्भे युक्रेन-सेनायाः कुर्स्क-दिशि निवेशः लाभैः किञ्चित् अधिकः इति दृश्यते ।

अमेरिकनचिन्तनसमूहस्य क्विन्सी इन्स्टिट्यूट् आफ् नेशनल् अफेयर्स् इत्यस्य अनुसारं शिकागोविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः जॉन् मेयर्शेमरः मन्यते यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणं "प्रमुखं सामरिकं त्रुटिः" अस्ति यत् तस्य असफलतां त्वरयिष्यति “क्षययुद्धे सफलतायाः प्रमुखः निर्धारकः क्षतिविनिमय-अनुपातः एव, न तु क्षेत्रग्रहणम्” इति ।

मेयर्शेमरः अवदत् यत् कुर्स्क-आक्रमणे क्षतिविनिमय-अनुपातः रूस-देशस्य पक्षे कारणद्वयेन अस्ति । प्रथमं, रूसी-हत्याः तुल्यकालिकरूपेण अल्पाः आसन् यतोहि युक्रेन-सैनिकाः प्रभावीरूपेण असुरक्षितक्षेत्रं कब्जितवन्तः । द्वितीयं, एकदा आक्रमणस्य चेतावनी प्राप्य मास्को शीघ्रमेव अग्रे गच्छन्त्याः युक्रेन-सेनायाः उपरि आक्रमणं कर्तुं बहूनां वायुशक्तिं संयोजयिष्यति ।

"अधिकं दुर्गतिम् अकुर्वन् कीव्-देशः पूर्वीय-युक्रेन-देशस्य अग्रपङ्क्तौ स्वस्य शीर्ष-युद्ध-सैनिकाः निवृत्तः अस्ति, एतानि सैनिकाः च यत् युक्रेन-देशस्य अत्यन्तं आवश्यकं तत् एव अस्ति" इति मेयर्शेमरः अवदत्

प्रतिवेदन/प्रतिक्रिया