समाचारं

सूत्राणि वदन्ति यत् बोइङ्ग्-कर्मचारिणः नासा-संस्थायाः "अपमानित" अभवन्, यत् स्पेसएक्स्-संस्थायाः साहाय्यं याचते स्म: "इदम् एतावत् लज्जाजनकम्" इति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २७ दिनाङ्के एनवाईपोस्ट्-पत्रिकायाः ​​समाचारानुसारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितानां अन्तरिक्षयात्रिकाणां उद्धाराय स्पेस-एक्स्-अन्तरिक्षयानं प्रेषयितुं राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनस्य (नासा) निर्णयेन अमेरिका-देशे बोइङ्ग-कर्मचारिणः "अपमानिताः" इति अनुभवन्ति ( ISS) " इति ।

बोइङ्ग्-इत्यस्य स्टारलाइनर्-विमानं हीलियम-लीकस्य, प्रोपेलर-विफलतायाः च कारणेन बुच्-विल्मोर्-सुनी-विलियम्स-योः सुरक्षिततया पृथिव्यां प्रत्यागन्तुं असमर्थम् अभवत् । अतः नासा-संस्थायाः उद्धारकार्यं कर्तुं SpaceX’s Crew Dragon इति अन्तरिक्षयानस्य उपयोगः कर्तुं निर्णयः कृतः ।

प्रतिवेदनानुसारं बोइङ्ग्-संस्थायाः एकः कर्मचारी अनामरूपेण उक्तवान् यत् एषा घटना कम्पनीयाः कृते अन्यः आघातः अस्ति, यस्याः अस्मिन् वर्षे वाणिज्यिकविमानदुर्घटनानां श्रृङ्खलायाः कारणात् पूर्वमेव बहिः जगति प्रबलतया आलोचना कृता अस्ति।

"अधुना वयं एतावता लज्जाजनकविषयेषु गतवन्तः, जनसमालोचनायाः लक्ष्यं च अस्मत्। एषा घटना अधिकं दुर्गतिम् अकरोत्" इति कर्मचारी अवदत् "वयं स्पेसएक्स् इत्यस्य द्वेषं कुर्मः, तेषां विषये सर्वदा दुष्टानि वदामः, अधुना वयं तान् याचयामः अस्मान् रक्षतु।एतत् एतावत् लज्जाजनकं "अहं लज्जितः भीतः च अभवम्।"

मनोबलं "शिलातले" इति कर्मचारी दावान् अकरोत्, बोइङ्ग्-संस्थायाः बहवः नासा-संस्थायाः आरोपं कुर्वन्ति स्म यत् तेषां "लज्जा" करोति ।

बोइङ्ग् इत्यस्य आग्रहः अस्ति यत् स्टारलाइनर् अन्तरिक्षयात्रिकान् सुरक्षिततया पृथिव्यां प्रत्यागन्तुं शक्नोति। परन्तु अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अद्यापि स्थगितस्य अन्तरिक्षयानस्य परीक्षणं मासद्वयाधिकं कृत्वा नासा-संस्थायाः स्पेसएक्स्-इत्यस्मै गमनस्य निर्णयः कृतः ।

आईटी हाउस् इत्यस्य अनुसारं स्टारलाइनर् इत्यस्य प्रक्षेपणात् पूर्वं हीलियमस्य लीकः आसीत्, ISS इत्यनेन सह डॉकिंग् करणसमये लीकः अधिकं गम्भीरः अभवत्, अन्तरिक्षयानस्य थ्रस्टर् अपि बहुविधविफलतां अनुभवन्ति स्म यद्यपि बहवः विषयाः निराकृताः सन्ति तथापि नासा-संस्थायाः कथनमस्ति यत् विल्मोर्-विलियम्स्-योः कृते २०२५ तमस्य वर्षस्य फरवरीमासे स्पेसएक्स्-संस्थायाः क्रू ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनरागमनं सर्वाधिकं सुरक्षितं कार्यं भवति

"अस्माकं विश्वासः अस्ति यत् स्टारलाइनरः तान् सुरक्षिततया गृहं आनेतुं शक्नोति, परन्तु नासा-संस्था तत् अवसरं ग्रहीतुं न इच्छति" इति बोइङ्ग्-कर्मचारिणः अवदत्, "तेषां स्वकीयाः जनसम्पर्क-विषयाः अपि सन्ति, ते अन्तरिक्षयात्रिकद्वयं मृतौ द्रष्टुम् न इच्छन्ति" इति ।

नासा-संस्थायाः वाणिज्यिकदलस्य कार्यक्रमप्रबन्धकः स्टीव स्टिच् इत्यनेन उक्तं यत् बोइङ्ग् इत्यनेन सह वार्ता "जोखिमस्य भिन्ना धारणाम् अवतरति" इति । नासा-संस्थायाः निर्णये बोइङ्ग्-कम्पनी-संस्थायाः किमपि टिप्पणीं न कृतवती । तस्य स्थाने कम्पनी अवदत् यत् स्टारलाइनरः सुरक्षितरूपेण पृथिव्यां प्रत्यागन्तुं शक्नोति इति सुनिश्चित्य ध्यानं दास्यति।

बोइङ्ग् इत्यनेन मूलतः नासा इत्यनेन सह ४.५ अब्ज डॉलरस्य अनुबन्धः कृतः, परन्तु अधुना १.५ अब्ज डॉलरस्य अतिरिक्तव्ययः कृतः । नासा आशास्ति यत् स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानस्य अतिरिक्तं स्टारलाइनर-इत्यस्य उपयोगं द्वितीय-यान-विधिरूपेण करणीयः इति, एतस्याः भविष्यस्य योजनायाः कृते खतरान् जनयितुं शक्नोति, एयरोस्पेस्-उद्योगे बोइङ्ग्-इत्यस्य प्रतिष्ठां च अधिकं क्षतिं जनयितुं शक्नोति

अस्मिन् वर्षे आरम्भात् एव बोइङ्ग्-इत्येतत् सुरक्षाविषयेषु कुक्कुरः अस्ति, यदा उड्डयनकाले अलास्का-विमानसेवायाः ७३७ MAX ९-विमानात् द्वारपटलः विच्छिन्नः अभवत् यतः चत्वारि कील-बोल्ट्-आगमाः आसन् बोइङ्ग्-कम्पनी विमानस्य विकारस्य अन्येषां कतिपयानां घटनानां सामनां कृतवान् अस्ति, न्यूनातिन्यूनं २० श्वसनकर्तारः, येषु केचन मृताः, कम्पनीयाः सुरक्षा-गुणवत्ता-विषयेषु चिन्ताम् प्रकटयितुं अग्रे आगताः