समाचारं

सुप्रसिद्धा गैलियम नाइट्राइड् अर्धचालककम्पनी BelGaN दिवालियापनस्य घोषणां करोति! शतशः कर्मचारिणः बेरोजगारीम् अनुभवन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on August 27, 2019BelGaN इति सुप्रसिद्धः यूरोपीय-गैलियम-नाइट्राइड् (GaN) अर्धचालक-फाउण्ड्री-संस्था अद्यैव घोषितवती यत् तया दिवालियापनस्य दाखिलीकरणं कृतम् अस्ति तथा च ४४० कर्मचारिणः बेरोजगारी-रोगस्य सामनां कुर्वन्ति

BelGaN बेल्जियमस्य पूर्वीफ्लैण्डर्स्-नगरस्य Oudenaard-नगरे स्थितम् अस्ति ।

BelGaN इत्यस्य पूर्ववर्ती MIETEC इति संस्था आसीत्, यस्य स्थापना १९८३ तमे वर्षे अभवत् ।बहुवारं अधिग्रहणं पुनर्गठनं च कृत्वा २००९ तमे वर्षे गैलियम नाइट्राइड् प्रौद्योगिक्याः अनुसन्धानं विकासं च कर्तुं आरब्धम्

बेल्गान् इत्यस्य तकनीकी उपलब्धीनां अभावेऽपि तस्य व्यावसायिकीकरणप्रक्रियायां आर्थिककठिनताः अभवन् ।

कम्पनी अतिरिक्तनिवेशस्य अन्वेषणे असफलतां प्राप्तवती, यस्य परिणामेण नकदप्रवाहस्य अभावः अभवत्, यत् वैश्विकआपूर्तिशृङ्खलायां तनावैः भूराजनैतिकपरिणामेन च सह मिलित्वा परिचालनदबावं वर्धयति, अन्ततः दिवालियापनसंरक्षणार्थं दाखिलं कर्तुं बाध्यं च अभवत्

सम्प्रति, BelGaN इत्यनेन बहुविधसंभाव्य-अधिग्रहणकर्तृभ्यः बोलीः प्राप्ताः, यत्र 7 Semiconductors Oy इत्यस्य नामधेयेन स्वीडिश-फिनिश-सङ्घस्य प्रायः 130 मिलियन-यूरो-रूप्यकाणां प्रस्तावः अपि अस्ति

तदतिरिक्तं BelGaN इत्यस्य पूर्वस्वामिना बेल्जियमदेशस्य उद्यमी च Guido Dumarey इत्यनेन अपि क्रयणे रुचिः दर्शिता यद्यपि विशिष्टा बोली न प्रकटिता।