समाचारं

महती वार्ता, नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणम् अत्र अस्ति! आगामिवर्षस्य मार्चमासे एतत् कार्यान्वितं भविष्यति, येन २४ मिलियनतः अधिकाः कारस्वामिनः प्रभाविताः भविष्यन्ति, यत्र दशकशः अरबं विपण्यवृद्धेः (शेयरहोल्डिङ्ग्) स्थानं भवति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणं २०२५ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनाङ्के कार्यान्वितं भविष्यति।

२५ अगस्तदिनाङ्के "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" यस्य विषये उद्योगः चिन्तितः अस्ति, अन्ततः आधिकारिकतया विमोचितः, २०२५ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनाङ्के आधिकारिकतया कार्यान्वितः भविष्यतिएषः मम देशस्य प्रथमः सुरक्षापरीक्षणमानकः विशेषतया नूतनशक्तिवाहनानां कृते भविष्यति ।तेषु शक्तिबैटरीसुरक्षापरीक्षणम् आवश्यकं निरीक्षणवस्तु भविष्यति, तथा च ड्राइव् मोटर्, इलेक्ट्रॉनिकनियन्त्रणप्रणाली, विद्युत्सुरक्षा इत्यादीनां सुरक्षाविशेषतानां समायोजनं परीक्षणं च भविष्यति


नवीन ऊर्जावाहनानां तीव्रविकासेन अग्निः, नियन्त्रणस्य हानिः इत्यादयः दुर्घटनाः अपि च नवीन ऊर्जावाहनानां परिचालनसुरक्षाविषयाः अधिकाधिकं प्रमुखाः अभवन् उपयोगे यथा विद्युत्सुरक्षा तथा शक्तिबैटरीसुरक्षा।


लोकसुरक्षामन्त्रालयस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते देशे मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र २४.७२ मिलियनं नवीन ऊर्जावाहनानि सन्ति नवीन ऊर्जावाहनानां संख्यायां पर्याप्तवृद्ध्या उपयोगे नूतनानां ऊर्जावाहनानां परिचालनसुरक्षायाः निरीक्षणं सुदृढं कर्तुं अत्यावश्यकम् अस्ति


जून २०२३ तमे वर्षे लोकसुरक्षामन्त्रालयेन निर्मिताः "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः (टिप्पण्याः मसौदा)" विमोचिताः, यस्मिन् बैटरीषु, विद्युत्, तथा नवीन ऊर्जावाहनानां इलेक्ट्रॉनिकनियन्त्रणप्रणाल्याः अन्येषां च विद्यमानसुरक्षाविषयाणां विषये मम देशेन पूर्वं नूतनानां ऊर्जावाहनानां परीक्षणमानकाः न निर्गताः।


नवीन ऊर्जावाहनानि बैटरीक्षतिः अथवा विफलतायाः कारणेन सुरक्षाविषयान् परिहरितुं वार्षिकनिरीक्षणद्वारा बैटरीस्थितेः पुष्टिं कर्तुं शक्नुवन्ति । तस्मिन् एव काले वार्षिकनिरीक्षणेन बैटरी-प्रदर्शनस्य क्षयः अथवा क्षमता-क्षीणीकरणम् इत्यादीनां समस्यानां शीघ्रं ज्ञापनं कर्तुं शक्यते यत् बैटरी-रक्षणस्य, समस्याग्रस्त-बैटरी-प्रतिस्थापनस्य च माध्यमेन वाहनस्य कार्यक्षमतायाः सामान्यस्तरस्य निर्वाहः भवति, वाहनस्य सेवा-जीवनं, कार्यक्षमतां च सुधरितुं शक्यते .


डेबोन् सिक्योरिटीज इत्यनेन उक्तं यत् नूतन ऊर्जावाहनपरीक्षणस्य नूतनविनियमाः २०२४ तमस्य वर्षस्य अन्ते कार्यान्विताः इति कल्पयित्वा, तथा च प्रासंगिकपरीक्षणकेन्द्राणि वर्षस्य आरम्भे उपकरणक्रयणं आरभन्ते, नूतन ऊर्जावाहनपरीक्षणक्षमतायुक्तानां स्थलानां प्रवेशदरः ९० यावत् भविष्यति % २०२७ तमे वर्षे, यत् वाहनपरीक्षणस्थानकानाम् एव वृद्ध्या आनयिष्यते, यत् पारम्परिकसाधनविपण्यस्य वृद्ध्या एव भविष्यति ।वार्षिकं औसतं विपण्यस्थानं १० अरब युआन् अधिकं भविष्यति ।


वेस्टर्न् सिक्योरिटीज इत्यनेन दर्शितं यत् उद्योगः मानकानां विमोचनात् आरभ्य क्रमेण उपकरणानां क्रयणं कर्तुं अपेक्षते।परीक्षणसाधनकम्पनीनां महत्त्वपूर्णं लाभः भवति. डुओलुन् प्रौद्योगिक्याः प्रकटीकरणानुसारं सम्प्रति देशे सर्वत्र प्रायः १५,००० परीक्षणकेन्द्राणि सन्ति येषु अतिरिक्तं नवीन ऊर्जावाहनपरीक्षणसाधनं क्रेतुं आवश्यकम् अस्ति स्थापनायाः शिखरकालः प्रथमेषु ३ तः ४ वर्षेषु भविष्यति, तथा च विक्रयमूल्यं क एकसमूहः १० लक्षतः १५ लक्षं युआन् यावत् अपेक्षितः अस्ति तदनुरूपं विपण्यस्थानं प्रायः १५ अरब युआन् तः २२.५ अरब युआन् यावत् अस्ति ।


यथा नूतनं नियमं यत् वाहनपरीक्षण-उद्योगे सर्वाधिकं ध्यानं आकर्षयति, अनेकानि कम्पनयः पूर्वमेव सज्जतां कृतवन्तः, तस्य विपण्यां कार्यान्वयनस्य प्रतीक्षां च कुर्वन्ति


वाहन निरीक्षण नेतावाहन सुरक्षा निरीक्षण२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उक्तं यत् नूतन ऊर्जावाहनपरीक्षणस्य क्षेत्रं मोटरवाहनपरीक्षणप्रणालीउद्योगे नूतनं विकासस्य हॉटस्पॉट् भविष्यति तथा च ध्यानस्य केन्द्रं भविष्यति कम्पनीयाः नवीन ऊर्जावाहनपरीक्षणसाधनं कम्पनीयाः परीक्षणस्थानकम्।


केन्द्रीय यन्त्र प्रमाणीकरणनूतन ऊर्जावाहनपरीक्षणव्यापारेण राजस्वं प्राप्तम् इति उक्तवान्। कम्पनी दिसम्बर २०२३ तमे वर्षे ए-शेयर-बाजारे सूचीबद्धा भविष्यति ।आईपीओ-धनसङ्ग्रहस्य मुख्यनिवेशक्षेत्रेषु नवीन ऊर्जा, त्रीणि विद्युत्-भागपरीक्षणकार्यशालाः, वाहन-इञ्जिन-उत्सर्जन-परीक्षण-कार्यशालाः, विद्युत्-चुम्बकीय-संगतता-परीक्षण-कार्यशालाः इत्यादयः सन्ति


डुओलुन प्रौद्योगिकी"नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमानाम्" मसौदे भागं गृहीतवान्, तथा च कम्पनीयाः २४ परीक्षणस्थलानि राष्ट्रियनवीनऊर्जावाहनसञ्चालनसुरक्षानिरीक्षणसत्यापनविमानचालकानाम् प्रथमसमूहः अभवन्


नन्हुआ वाद्ययंत्रम्नवीन ऊर्जावाहनपरीक्षणसाधनानाम् अनुसन्धानं विकासं च आरब्धम् अस्ति तथा च एतत् आदर्शरूपं परीक्षणप्रक्रियायां वर्तते, नूतन ऊर्जावाहनपरीक्षणमानकानां प्रचारप्रगतेः अनुसारं समये एव विपण्यां स्थापितं भविष्यति।


एवीआईसी इलेक्ट्रॉनिक्स परीक्षणसहायककम्पनी शिजियाझुआङ्ग हुआयन सक्रियरूपेण नवीन ऊर्जावाहनव्यापारस्य परितः पूर्वसंशोधनं विन्यासं च कुर्वती अस्ति, तथा च नवीन ऊर्जावाहनपरीक्षणार्थं राष्ट्रियमुख्य अनुसंधानविकासयोजनायां भागं गृह्णन् उद्योगे एकः प्रमुखः उद्यमः अस्ति।


चीन मोटर वाहन अनुसंधान संस्थान"नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमानाम्" मसौदे भागं गृहीतवती, कम्पनी नवीन ऊर्जावाहनपरीक्षणस्य क्षेत्रे नवीन ऊर्जावाहनस्य ऑनलाइननिरीक्षणं तथा ऑफलाइनपरीक्षणप्रणालीं, चार्जिंगपरीक्षणसाधनं, OBD निदानयन्त्राणि इत्यादीनि सफलतया विकसितवती अस्ति .


लिथियम बैटरी सहित त्रिशक्तिपरिचयस्रोतसम्बद्धानां उपकरणानां दृष्ट्या,Zhengye प्रौद्योगिकी, Nilian प्रौद्योगिकी, Duangyuan प्रौद्योगिकीमुख्यतया बैटरी-एक्स-रे-निरीक्षण-उपकरणेषु संलग्नाः । इत्यस्मिन्‌,Zhengye प्रौद्योगिकी२०२१ तमे वर्षे विपण्यभागे उद्योगे प्रथमस्थानं प्राप्तवान्;जापान संयुक्त प्रौद्योगिकीचीनस्य नूतन ऊर्जाबैटरी एक्स-रे बुद्धिमान् परीक्षणसाधनविपण्ये अयं अग्रणी अस्ति, तस्य व्यापारपरिमाणं च चीनीयविपण्ये द्वितीयस्थानं प्राप्नोति


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।


सम्पादकः - हे यु

प्रूफरीडिंग : १.झू तिअन्तिङ

दत्तांशनिधिः

डाटा बाओ (shujubao2015): सिक्योरिटीज टाइम्स्’ बुद्धिमान् मौलिकं नवीनं माध्यमम्।


प्रतिवेदन/प्रतिक्रिया