समाचारं

हुवावे इत्यनेन सह सहकार्यं कुर्वन् क्षियाङ्गजी इत्ययं BAIC Blue Valley इत्यस्य रक्षणं कर्तुं शक्नोति वा, यस्याः हानिः निरन्तरं भवति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | यांग शिहान

अद्यैव Huawei इत्यनेन सह सहकार्यं कृत्वा प्रथमं स्मार्टकारचयनं प्रारब्धं BAIC Blue Valley इत्यनेन वर्षस्य प्रथमार्धे वर्षे वर्षे ३०% अधिकेन परिचालन-आयः न्यूनीकृतः, इतिहासे अस्मिन् एव काले सर्वाधिकं हानिः च अभवत् , सार्धचतुर्वर्षेषु २५.१६१ अरब युआन् सञ्चितहानिः अभवत् ।

२६ अगस्त, बीएआईसी ब्लू वैलीप्रकटीकरणम्इत्यस्यअर्धवार्षिक प्रतिवेदनदर्शयतुवर्षस्य प्रथमार्धे परिचालन-आयः ३.७४१ अरब युआन् आसीत्, यत् वर्षे वर्षे ३५.१६% न्यूनता अभवत् । सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः २.५७१ अरब युआन् हानिः अभवत् ।तूलगतवर्षस्य अपि एतादृशी एव अवधिःअधिकं विस्तारं कुर्वन्तु. अस्मिन् काले वाहनविक्रयः न्यूनः अभवत्, वर्षे वर्षे राजस्वस्य न्यूनता च अभवत् ।

यदा बीएआईसी ब्लू वैली स्वस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं विमोचयति स्म तदा तस्य हानिः कारणद्वयेन उक्तवती प्रथमं, नूतन ऊर्जावाहनविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्, मूल्ययुद्धं च अधिकाधिकं भयंकरं जातम्, लाभान्तरं निपीडयति company has continued to promote the development of high-end products , प्रौद्योगिकीसंशोधनविकासयोः निरन्तरं निवेशः, ब्राण्डचैनलनिर्माणं तथा परिचालनदक्षतासुधारः कम्पनीयाः अल्पकालिकप्रदर्शने निश्चितः प्रभावं करिष्यति।

BAIC Blue Valley इत्यस्य नियन्त्रणं Beijing Automotive Group Co., Ltd इत्यनेन भवति, तस्य द्वौ प्रमुखौ ब्राण्ड् अस्ति: Jihu, BEIJING च । पूर्वं BAIC Blue Valley द्वारा निर्मितं उच्चस्तरीयं बुद्धिमान् नवीनं ऊर्जावाहनब्राण्ड् अस्ति तथा च चीनदेशे BAIC Blue Valley तथा Magna इति विश्वप्रसिद्धस्य भागसप्लायरस्य संयुक्तोद्यमेन उत्पादितम् अस्ति

जिहू ब्राण्ड्, यस्य विषये BAIC Blue Valley इत्यस्य महती आशा अस्ति, तस्य प्रक्षेपणानन्तरं अपेक्षितापेक्षया न्यूनं प्रदर्शनं कृतवान्, विक्रयस्य परिमाणं विस्तारयितुं च असमर्थः अभवत् उत्पादनविक्रयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे जुलैमासे BAIC Blue Valley इत्यनेन ११,००० वाहनानि विक्रीताः, प्रथमसप्तमासेषु च सञ्चितविक्रयः ३८,६०० वाहनानि अभवत्, यत् नूतनकारस्य Li Auto इत्यस्य एकमासस्य विक्रयस्तरस्य इव उत्तमः नास्ति -करणबलम् ।

वर्षस्य प्रथमार्धे जिहुविक्रयः दुगुणः अभवत् अपि समग्रप्रदर्शनस्य न्यूनतायाः रक्षणं कर्तुं न शक्तवान् । मन्दविक्रयणं निरन्तरं हानिः च सह, BAIC Blue Valley Huawei इत्यनेन सह सहकार्यं कृत्वा पर्याप्तं लाभप्रतिफलं प्राप्तुं शक्नोति वा इति तस्य परिवर्तनस्य कुञ्जी अभवत्।

यस्मिन् दिने BAIC Blue Valley इत्यस्य वित्तीयप्रतिवेदनं प्रकाशितम् आसीत् तस्मिन् दिने Huawei इत्यस्य स्मार्टकारसमाधानस्य BU इत्यस्य अध्यक्षः Yu Chengdong इत्यनेन Hongmeng Zhixing इत्यस्य नूतनकारप्रक्षेपणसम्मेलने उक्तं यत् Huawei तथा BAIC Blue Valley इत्यनेन संयुक्तरूपेण प्रक्षेपितस्य प्रथमस्य मॉडलस्य Xiangjie S9 इत्यस्य कृते अस्ति प्रक्षेपणानन्तरं २० दिवसेषु ८,००० यूनिट् अतिक्रान्तवान् ।

चित्र स्रोतः जिमियन न्यूज/यांग शिहान

तस्मिन् एव दिने जिमियान् न्यूजः हुवावे इत्यस्य प्रमुखभण्डारं गत्वा Xiangjie S9 इत्यस्य विक्रयस्य विषये ज्ञातवान्सप्ताहदिनस्य अपराह्णेषु अपि भण्डारं प्रविशन्तः ग्राहकानाम् एकः निरन्तरः प्रवाहः आसीत् इति ज्ञातम् । कर्मचारिणां मते शनिवासरे तथा रविवासरे परीक्षणयानस्य आरम्भात् आरभ्य Xiangjie S9 इत्यस्य आरक्षणं अतीव लोकप्रियम् अस्ति, अन्यथा आरक्षणं पूर्णतया बुकं भविष्यति। एकस्मिन् दिने प्रत्येकस्मिन् एकघण्टायाः परीक्षणयात्रायां ग्राहकानाम् प्रायः १० समूहाः भागं गृहीतवन्तः । यतः पृष्ठपङ्क्तौ बहवः उपभोक्तारः चलचित्रं पश्यन्तः, पटलस्य प्रयोगं कुर्वन्तः आसन्, तस्मात् शोकारस्य कृते भण्डारेण आरक्षितः जालयातायातः पूर्वमेव क्षीणः आसीत्

केचन उपयोक्तारः ये आदेशं दत्तवन्तः ते Xiangjie S9 इत्यस्य तुलना मर्सिडीज-बेन्ज्, BMW, Audi इत्यादीनां ब्राण्ड्-समूहानां प्रतिस्पर्धात्मकैः मॉडलैः सह कृतवन्तः, पूर्वस्य उच्चस्तरीयबुद्धिमान् चालनकार्यस्य अधिकं मूल्यं दत्तवन्तः इति कारणेन च तत् क्रीतवन्तः यदा कारस्य प्रक्षेपणं जातम् तदा आरभ्य उपर्युक्तेषु भण्डारेषु प्रायः २० आदेशाः प्राप्ताः सन्ति ।

BAIC Blue Valley इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् वर्षस्य उत्तरार्धे कम्पनी विभेदितनगरीयविपणनरणनीतयः निर्मातुं विपण्यस्थितीनां संयोजनं करिष्यति, यत्र मूलनगरेषु विक्रयस्य सफलताः परितः नगरेषु विक्रयवृद्धिं प्रेरयिष्यन्ति। जिमियन न्यूज इत्यनेन ज्ञातं यत् विक्रयणं अधिकं प्रोत्साहयितुं क्षियाङ्गजी हुवावे-कर्मचारिभ्यः अतिरिक्तं २०,००० युआन् कारक्रयणं वैकल्पिकं निधिं च बीजिंग-शङ्घाई-नगरयोः प्रदास्यति, यत् द्वयोः नगरयोः सख्तसङ्ख्याप्रतिबन्धनीतिः अस्ति

BAIC New Energy इत्यस्य पञ्चवर्षीयजीवनचक्रस्य कालखण्डे Xiangjie S9 इत्यस्य विक्रयः ४८०,००० यूनिट् भविष्यति इति अपेक्षा अस्ति । उच्चापेक्षया BAIC इत्यनेन बहुवारं प्रथमप्राथमिकतारणनीतिः All in इति बोधितम् अस्ति(सर्वे इन्)Xiangjie S9, BAIC New Energy Xiangjie Gigafactory इत्यस्य आरक्षितं उत्पादनक्षमता 300,000 यूनिट् यावत् अभवत् ।

एषा अपेक्षा साइरसस्य उत्कृष्टप्रदर्शनात् आगन्तुं शक्नोति, हुवावे इत्यनेन सह गहनसहकार्यस्य कारणात् अस्य वर्षस्य प्रथमार्धे साइरसस्य राजस्वं गतवर्षस्य समग्रस्य राजस्वात् दूरम् अतिक्रान्तम्, वर्षे च एकं राजस्वं प्राप्तम्। वर्ष परिवर्तन।

सम्प्रति Huawei इत्यनेन सह निकटतया कार्यं कुर्वन् अस्तिसाइरसः चाङ्ग'अन् च, इति क्रमेण घोषितम्हुवावे इत्यस्य स्मार्टकारव्यापारकम्पनीयां निवेशः भविष्ये अपि कम्पनीयां निवेशं करिष्यति वा इति बहिः जगतः ध्यानं आकर्षितवान्।सिन्हुआ वित्तस्य अनुसारं बीएआईसी ब्लू वैली इत्यस्य निदेशकमण्डलस्य सचिवः झाओ जी इत्यनेन प्रतिक्रिया दत्ता यत् कम्पनी सामरिकस्तरात् हुवावे इत्यनेन सह सहकार्यं कर्तुं दृढतया दावं कुर्वती अस्ति भविष्ये अधिकं गभीरं भवति।

प्रतिवेदन/प्रतिक्रिया