समाचारं

अमेरिकीसैन्यस्य अर्ध डुबकी मानवरहितस्य आपूर्तिजहाजस्य अनावरणं

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लो प्रोफाइल स्वायत्त पोत" अर्ध-डुबकी मानवरहित आपूर्ति नौका आदर्शः "अभिसरण परियोजना-शिखर 4" संयुक्त अभ्यासे भागं गृहीतवान्
यूएसएस अपालाचिकोला इति स्वायत्तं अभियानात्मकं उच्चगतिस्थानांतरणजहाजम् अस्ति ।
अधुना एव अमेरिकीसैन्यस्य "Project Fusion-Vertex 4" इति संयुक्तव्यायामे "Low Profile Autonomous Vessel" इति अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौका प्रादुर्भूतवती, यया बहिः जगतः ध्यानं आकर्षितम् रिपोर्ट्-अनुसारं एतादृशी मानवरहित-नौका अर्ध-डुबकी-वेग-नौकारूपेण परिकल्पिता अस्ति तथा च मुख्यतया अमेरिकी-समुद्री-सेनायाः कृते विवादित-क्षेत्रेषु "अन्तः-कार्यक्रमाः" "द्वीप-हॉपिंग-कार्यक्रमाः" च कर्तुं लचीलाः कुशलाः च रसदः, शस्त्र-आपूर्तिः च प्रदातुं उपयुज्यते जलं, एशिया-प्रशांतक्षेत्रे सामरिकरसदआपूर्तिक्षमतासु सुधारं कृत्वा।
समुद्रे शीघ्रं पुनः पूरणं सुलभं करोति
अमेरिकी-समुद्रीसेनायाः कथनमस्ति यत् "निम्न-प्रोफाइल-स्वायत्त-पोतः" मादक-द्रव्य-व्यापारिभिः उपयुज्यमानानाम् अर्ध-डुबकी-वेग-नौकानां डिजाइनं आकर्षयति, तत्सहकालं च अमेरिकी-समुद्री-सेनायाः "अभियान-अग्रे-आधारः" इति युद्ध-अवधारणायाः सुधारं करोति, तथा च विकसितं भविष्यति भविष्ये अमेरिकी समुद्रीसेनायाः अनन्यं उत्पादं भवति ।
समाचारानुसारं "निम्न-प्रोफाइल-स्वायत्त-जहाजानां" आदर्शद्वयं परीक्षणे स्थापितं अस्ति । एतादृशी नौकायाः ​​दीर्घता प्रायः २१ मीटर्, विस्तारः २ मीटर्, जलपृष्ठे १.५ मीटर् यावत् मसौदा, प्रायः ३० सेन्टिमीटर् यावत् मुक्तफलकं च भवति आदर्शनौकायाः ​​द्वयोः इञ्जिनयोः उपयोगः भवति, तस्याः प्रणोदनार्थं द्विप्रोपेलरस्य उपयोगः भवति, यस्य वेगः ११ ग्रन्थिभ्यः अधिकः भवति, पतवारस्य मध्ये भारबे भवति, तस्य पृष्ठभागे सरलं मस्तकं स्थापितं भवति संचारसाधनं यथा नेविगेशन रडारः उपग्रह-अन्तेना च । नौकायाः ​​चालकदलस्य केबिन् नास्ति तथा च हस्तगतनियन्त्रकाणां उपयोगेन द्वयोः संचालकयोः दूरतः नियन्त्रणं भवति । अर्ध-डुबकी-निर्माणस्य अतिरिक्तं एतादृशी नौका १ मीटर्-अधिक-गभीर-जले गोतां कृत्वा गुप्तरूपेण गन्तुं शक्नोति ।
अमेरिकी-समुद्रीदलः मादकद्रव्यकार्टेल्-विरुद्धं तट रक्षकैः, मादकद्रव्यप्रवर्तनप्रशासनेन च सहकार्यस्य प्रक्रियायां मादकद्रव्यव्यापारिभिः उपयुज्यमानैः अर्ध-डुबकी-वेग-नौकैः "अति प्रभावितः" अभवत् एतादृशी अर्ध-डुबकी-वेग-नौका न केवलं कठिनतया ज्ञातुं, अनुसरणं च कर्तुं, अपितु अल्प-टनभारः, सरल-संरचना, उच्च-व्यय-प्रदर्शनं च अस्ति, युद्धेषु उपभोग्यरूपेण च बृहत् परिमाणेन उपयोक्तुं शक्यते विदेशीयमाध्यमानां समाचारानुसारं अमेरिकी-समुद्रीदलः अद्यतन-संयुक्त-अभ्यासे अस्य प्रकारस्य मानवरहित-नौकायाः ​​अधिकं परीक्षणं करिष्यति, आगामिषु कतिपयेषु वर्षेषु च बल्क-क्रयणं करिष्यति
समुद्रीसेनायाः उपकरणानां मानवरहितीकरणं प्रवर्तयन्तु
अन्तिमेषु वर्षेषु अमेरिकी-समुद्रीसेना प्रायः सर्वेषु क्षेत्रेषु मानवरहितस्वायत्तयुद्धप्रणालीनां उपयोगं विचारितवान् अस्ति तथा च यथासम्भवं अधिकानि कार्याणि मानवरहितस्वायत्तयुद्धप्रणालीभ्यः समर्पयितुं आशास्ति अस्य कृते अमेरिकी-समुद्रीसेनायाः स्वायत्त-उपकरणानाम् विकासः त्वरितरूपेण कृतः यथा अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौकाः, येन यूनिटस्य स्वायत्ततां वर्धयितुं शक्यते
अमेरिकी-समुद्रीसेनायाः वरिष्ठाधिकारिणः मन्यन्ते यत् मानवरहितस्वायत्तयुद्धव्यवस्थानां उच्चस्तरीयसमुद्रीयुद्धे अप्रतिमलाभाः सन्ति ये “मनुष्यान् बहिष्कृत्य” भवन्ति मानवरहितस्वायत्तयुद्धव्यवस्था न केवलं मानवशरीरे समुद्रस्य, आकाशस्य, अन्येषां च युद्धवातावरणानां शारीरिक-मनोवैज्ञानिक-चुनौत्यं भङ्गयितुं शक्नोति, अपितु युद्ध-अन्तरिक्षस्य साधनानां च अधिकं विस्तारं करिष्यति, विवादास्पद-सैन्य-कार्यक्रमं सरलं, अधिक-कुशलं च करिष्यति, सह युद्धव्ययः न्यूनः भवति । विशेषतः अमेरिकी समुद्रीसेनाद्वारा निर्मितस्य "अन्तःबलस्य" युद्धसंकल्पनायां मानवरहितस्वायत्तयुद्धव्यवस्था अस्मिन् युद्धसंकल्पने "लघु, घातकं, न्यूनहस्ताक्षरं, उच्चगतिशीलतां च सुलभं च" इति युद्धबलवर्णनस्य अनुरूपं भवति future, it will युद्धकाले परिवहनदक्षतायाः उन्नयनार्थं तेषां बहूनां संख्या एशिया-प्रशान्तक्षेत्रे प्रेषिता आसीत् ।
अस्य कृते अमेरिकी-समुद्री-सेना स्वायत्त-समुद्री-परिवहन-मञ्चस्य निर्माणं त्वरयति । २०२३ तमे वर्षे आरम्भे अमेरिकी-नौसेना प्रथमस्य मानवरहितस्य स्वायत्त-अभियानस्य उच्चगति-स्थानांतरण-जहाजस्य, पायनियर-वर्गस्य USS Apalachicola इत्यस्य वितरणं गृहीतवती अस्य जहाजस्य कटमरैन-निर्माणं स्वीकृतम् अस्ति, यस्य दीर्घता १०३ मीटर्, विस्तारः २८.५ मीटर्, पूर्णभारविस्थापनं २,३६२ टन, अधिकतमवेगः ४५ ग्रन्थिः, पृष्ठभागस्य मालधारणक्षेत्रं च १८०० वर्गमीटर् अस्ति अस्य जहाजस्य स्वायत्तसञ्चालनस्य युद्धक्षमता च अस्ति वर्तमानकाले अमेरिकी नौसेनायाः बृहत्तमं विस्थापनं मानवरहितं जहाजं ३० दिवसपर्यन्तं स्वायत्तरूपेण कार्यं कर्तुं शक्नोति तथा च अस्य परिधिः प्रायः २,७७० किलोमीटर् यावत् अस्ति विस्तृतपरिधितः समुद्रसैनिकाः द्रुतगत्या पुनः आपूर्तिं कुर्वन्ति ।
पूर्वानुमानं भवति यत् एशिया-प्रशांतजलक्षेत्रेषु भविष्ये "द्वीप-हॉपिंग-कार्यक्रमेषु" पायनियर-वर्गस्य अभियान-उच्च-गति-स्थानांतरण-जहाजानां, अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौकानां च समन्वितः उपयोगः अमेरिकी-समुद्री-सेनायाः मुख्या पद्धतिः भविष्यति सामरिक रसद आपूर्ति संचालन।
"क्षेपणास्त्रभित्तिः" निरोधरणनीत्याः समर्थनं कुर्वन्तु
अर्ध डुबकी मानवरहितस्य आपूर्तिपोतस्य मूलमूल्यं तस्य गुप्तरूपेण, द्रुतगतिना, सस्तेन च आपूर्तिपरिवहनक्षमतायां निहितम् अस्ति । एषः प्रकारः नौका विशालपश्चिमप्रशान्तजलक्षेत्रेषु अमेरिकी "मरीन्कोर्प्स् एक्सपेडिशनरी एण्टी-शिप् सिस्टम्" इत्यस्य कृते द्रुतगतिशक्तिं रसदपूरकं च प्रदातुं "नौसेनाप्रहारक्षेपणास्त्रद्वयं" वहितुं शक्नोति, तथा च तस्य कार्यान्वयनार्थं प्रत्यक्षं अत्याधुनिकं च समर्थनं प्रदातुं शक्नोति "मिसाइल भित्तिः" रणनीतिः अग्निशक्तिः रसदसमर्थनं च "युद्धक्षेत्रस्य अन्तिममाइलम्" उद्घाटयितुं साहाय्यं करोति ।
अमेरिकीसैन्यस्य तथाकथिता "क्षेपणास्त्रभित्तिः" रणनीतिः एशिया-प्रशांतद्वीपशृङ्खलायां चलभूमि-आधारित-जहाजविरोधी-विमानविरोधी-क्षेपणास्त्रं नियोजयित्वा अग्निशक्तिलाभं सृजति एतेषु अग्निशक्तिप्रणालीषु मुख्यतया संयुक्तलघुरणनीतिकवाहनेषु स्थापिताः मध्यमपरिधिक्रूजक्षेपणास्त्रप्रक्षेपकाः सन्ति तथा च एशिया-प्रशान्तसागरे अग्रे स्थितानां आधाराणां द्वीपानां च मध्ये लचीलनियोजनाय, द्रुतगतिना निष्कासनार्थं च पायनियर-वर्गस्य अभियानीय-उच्चगति-स्थानांतरण-जहाजैः अथवा परिवहन-विमानैः वह्यन्ते जलम् । परन्तु अस्याः रणनीत्याः सम्मुखे एकः प्रमुखः समस्या अस्ति यत् समये गोलाबारूदं पुनः पूरयितुं असमर्थता । अस्य कृते अमेरिकी-समुद्रीदलः अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौकाम् "नौसेना-प्रहार-क्षेपणास्त्रम्" जले वहति, गुप्तरूपेण पूर्वनिर्धारित-द्वीपं वा अभियान-आधारं प्रति गत्वा, क्षेपणास्त्र-परिवहनार्थं अमेरिकी-समुद्री-सेनायाः हस्ते समर्पयति इति कल्पयति यत् "द्वीप-हॉपिंग-सञ्चालने" गोला-बारूद-आपूर्तिं साकारयितुं आधारं प्रक्षेपणम् ।
यद्यपि अमेरिकी-समुद्रीसेनायाः अर्ध-डुबकी-मानवरहित-आपूर्ति-पोतानां लाभाः अभ्यासानां माध्यमेन सत्यापिताः, तथापि वास्तविक-युद्ध-सन्दर्भार्थं एषा अ-सङ्घर्षात्मक-पृष्ठभूमिपरीक्षा अपर्याप्तः अस्ति सर्वप्रथमं, उच्च-सङ्घर्ष-वातावरणे "द्वीप-हॉपिंग-सञ्चालनस्य" प्रभावीरूपेण आपूर्तिं कर्तुं १२ ग्रन्थिभ्यः न्यूनवेगयुक्तायाः एतादृशस्य अर्ध-डुबकी-मानवरहित-आपूर्ति-नौकायाः ​​कृते कठिनम् अस्ति द्वितीयं, रक्षासाधनानाम् अभावात् यात्रायाः समये अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौकायाः ​​आविष्कारः, डुबकी च सम्भावना अधिका भवति, विशेषतः यदा नौकायान-सूचना अवरुद्धा भवति, बाधा च भवति, तदा तस्याः युद्ध-उपयोगः बहु न्यूनीभवति तृतीयम्, एशिया-प्रशांतजलक्षेत्रेषु अमेरिकीसैन्यस्य युद्धकाले समुद्रीय-आपूर्ति-बिन्दुनाम् अस्तित्वं चिन्ताजनकम् अस्ति यतः अर्ध-डुबकी-मानव-रहित-आपूर्ति-नौकाः “युद्धक्षेत्रस्य अन्तिम-माइल-पर्यन्तं” उद्घाटयन्ति, अतः गोलाबारूदस्य बन्द-पाशं पूर्णं कर्तुं कठिनम् अस्ति तथा सामग्री आपूर्तिसञ्चालनम्। अस्य भविष्ये उपयोगः द्रष्टव्यः अस्ति । (जिआओ नान) ९.
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया