समाचारं

"युक्रेनदेशस्य अधिकांशभागे" बमप्रहारः, रूसदेशः प्रतिदिनं प्रायः १.३ अर्ब अमेरिकीडॉलर् व्ययितवान्丨विदेशीयमाध्यमानां अवलोकनम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के रूसदेशेन युक्रेनदेशस्य विरुद्धं सप्ताहेषु बृहत्तमं बमप्रहार-अभियानं प्रारब्धम् ।
एसोसिएटेड् प्रेस इत्यनेन युक्रेनदेशस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् तस्मिन् दिने १२ घण्टाभिः अन्तः युक्रेनदेशस्य १५ क्षेत्रेषु रूसी-ड्रोन्-क्षेपणास्त्रैः आक्रमणं कृतम्
युक्रेनदेशे कुलम् २७ प्रथमस्तरीयप्रशासनिकक्षेत्राणि सन्ति, येषु २४ ओब्लास्ट्, द्वौ विशेषनगरौ (कीवः सेवास्टोपोल् च) एकः स्वायत्तगणराज्यः (क्रीमिया च) च सन्ति, येषु क्रीमिया, सेवास्टोपोल् च सम्प्रति रूसीनियन्त्रणे सन्ति, अन्येषु पञ्चसु राज्येषु तेषां भागाः सन्ति रूसदेशेन नियन्त्रितः प्रदेशः ।
१५ प्रदेशेषु आक्रमणं कृतम्, यस्य अर्थः अस्ति यत् "युक्रेनस्य अधिकांशः भागः" अस्मिन् दिने रूसदेशेन आक्रमणं कृतम् ।
एसोसिएटेड् प्रेस-प्रतिवेदने अपि उक्तं यत् आक्रमणस्य परिमाणस्य कारणात् युक्रेनस्य समीपस्थः देशः पोलैण्ड्, पोलैण्ड्-देशे नाटो-वायुरक्षा-व्यवस्था च अपि "सक्रियः" अभवत्, दुर्घटनानिवारणाय च सजगतायां स्थापिता
अस्य विशालस्य रूसी-आक्रमणस्य मुख्यं लक्ष्यं किम् ?
रूसस्य TASS इति समाचारसंस्थायाः सूचना अस्ति यत् रूसः युक्रेनदेशस्य ऊर्जासुविधासु आक्रमणार्थं सटीकशस्त्रप्रणालीनां उपयोगं करोति इति उक्तवान् यत् एताः ऊर्जासुविधाः युक्रेनस्य सैन्यकार्यक्रमेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति इति।
युक्रेनदेशस्य समाचारानुसारं युक्रेनदेशस्य केचन विद्युत्केन्द्राणि अन्ये च ऊर्जासुविधाः बमप्रहारेन महतीं क्षतिग्रस्ताः अभवन्, यस्य परिणामेण अनेकेषु क्षेत्रेषु विद्युत्विच्छेदः अभवत् केचन विद्युत्-गैस-कम्पनयः नियमित-अन्तरालेषु आपूर्तिं सीमितुं आपत्कालीन-उपायान् कृतवन्तः, येन युक्रेन-देशः It has इति जनानां जीवने महत् प्रभावं जनयति।
युक्रेनदेशेन अपि उक्तं यत् युक्रेनदेशे षट् जनाः मृताः, एकदर्जनाधिकाः जनाः घातिताः च।
अतः रूसस्य बृहत्-प्रमाणेन बम-प्रहारस्य कियत् मूल्यं जातम् ? "युक्रेनी प्रवदा" इत्यनेन अस्मिन् विषये आँकडानि संचालिताः।
वृत्तपत्रस्य आँकडानुसारं रूसदेशेन अस्मिन् आक्रमणे १०९ ड्रोन्, १२७ विविधप्रकारस्य क्षेपणास्त्रस्य उपयोगः कृतः ।
मूल्यस्य दृष्ट्या ड्रोन्-यानानि किञ्चित् सस्तानि सन्ति, यत्र १०९ ड्रोन्-यानानि कुलम् प्रायः २१.३ मिलियन-डॉलर्-मूल्यानि सन्ति ।
अस्मिन् समये रूसदेशेन प्रयुक्तानां विविधानां क्षेपणास्त्रानाम् मूल्यं बहुविधं भवति
अधिकविस्तृतं आँकडानि कृत्वा "युक्रेनीयप्राव्दा" इत्यनेन निष्कर्षः कृतः यत् रूसस्य आक्रमणे कुलम् १.२६ अब्ज अमेरिकीडॉलर् व्ययः अभवत् ।
रूसस्य आक्रमणस्य सम्मुखे युक्रेनदेशस्य प्रतिक्रिया मुख्यतया द्वयोः बिन्दुयोः केन्द्रीभूता आसीत् ।
एकतः रूसस्य “बर्बरबम्बप्रहारस्य” निन्दां करोति । ज़ेलेन्स्की-युक्रेन-अधिकारिणः च युक्रेन-देशे नागरिकसुविधासु अन्धविवेकीरूपेण बम-प्रहारं कुर्वन् रूस-देशः अतीव बर्बरः अमानवीयः च इति आरोपं कृतवन्तौ ।
अपरपक्षे युक्रेनदेशेन पश्चिमदिशि स्वस्य आह्वानं वर्धितं यत् पश्चिमदेशेभ्यः युक्रेनदेशस्य शस्त्रप्रयोगे प्रतिबन्धाः शिथिलाः करणीयाः इति।
"कीव पोस्ट्" इति पत्रिकायाः ​​समाचारः अस्ति यत् युक्रेनदेशस्य मतं यत् सर्वोच्चप्राथमिकता अस्ति यत् रूसदेशे गभीरतरं दूरं च लक्ष्यं आक्रमणं कर्तुं युक्रेनदेशस्य "स्टॉर्म शैडो" दीर्घदूरदूरदूरदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे यथाशीघ्रं सहमतिः भवतु इति अमेरिकादेशः।
"स्टॉर्म शैडो" इति क्षेपणास्त्रं मुख्यतया यूनाइटेड् किङ्ग्डम्-फ्रांस्-देशयोः संयुक्तरूपेण विकसितं निर्मितं च अस्ति, परन्तु यतः केचन भागाः अमेरिका-देशेन निर्मिताः सन्ति, तस्मात् युक्रेन-देशः रूस-देशे आक्रमणार्थं एतस्य क्षेपणास्त्रस्य उपयोगं कर्तुम् इच्छति चेत् अमेरिका-देशस्य सहमतिम् अवश्यं प्राप्तुम् अर्हति
परन्तु अमेरिकादेशः अद्यापि न त्यक्तवान् ।
"कीव पोस्ट्" इति पत्रिकायाः ​​समाचारः अस्ति यत् युक्रेनदेशः अधुना मन्यते यत् रूसस्य अन्तः गभीरं प्रहारं कृत्वा एव, विशेषतः मास्को, सेण्ट् पीटर्स्बर्ग् इत्यादीनां मध्यनगरानां समीपे लक्ष्यं कृत्वा एव रूसः युद्धस्य प्रभावं अनुभवितुं शक्नोति, वार्तायां सहमतिम् अपि दातुं शक्नोति।
अतः युक्रेनदेशेन रूसीलक्ष्येषु आक्रमणार्थं "स्टॉर्म शैडो" इति क्षेपणास्त्रस्य उपयोगाय अमेरिकादेशस्य सहमतिः भवतु इति आग्रहः वर्धितः अस्ति ।
परन्तु वर्तमानस्थितेः आधारेण यदि अमेरिकादेशः युक्रेनदेशस्य आह्वानं प्रति मुक्ततया सहमतः भवति तर्हि तत् रूसदेशं बहु उत्तेजितुं शक्नोति, स्थितिं च अधिकं क्षीणं कर्तुं शक्नोति।
अतः अमेरिकादेशः सावधानं मनोवृत्तिं निरन्तरं धारयितुं शक्नोति ।
Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन
प्रतिवेदन/प्रतिक्रिया