समाचारं

यूएस ओपन स्पर्धायां ९ क्रमाङ्कस्य बीजः निवृत्तः भवति! चीन जिन्हुआ लाभं प्राप्तवान्, झेङ्ग किन्वेन् समीकरणं कृतवान्, शाङ्गः च उत्तमेन आरम्भेन समाप्तवान्?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः आरम्भः प्रथमे दौरस्य मध्ये महतीं व्यथितं जातम् प्रथमपरिक्रमा पास। ७ क्रमाङ्कस्य बीजः झेङ्ग किन्वेन् प्रथमे सेट् मध्ये ४-६ इति स्कोरेन पराजितः, परन्तु द्वितीयसेट् मध्ये शीघ्रमेव स्वस्य हारितं भूमिं पुनः प्राप्त्वा १-१ इति स्कोरेन बद्धवान् । शाङ्ग जुन्चेङ्ग-बुब्लिक्-योः मध्ये युद्धं अन्तिम-सेट्-पर्यन्तं प्राप्तम् अस्ति चीनीय-युवकः अतीव ऊर्जावानः अस्ति, सः उत्तमं आरम्भं कर्तुं सर्वं प्रयतते, प्रथमं यूएस ओपन-विजयं च प्राप्तुं शक्नोति।

सक्करी ग्रीसस्य प्रथमा भगिनी अस्ति सा एकः विशिष्टः शक्तिक्रीडकः अस्ति तस्याः सर्वः शक्तिशालिनी, गुरुः च अस्ति । वाङ्ग याफान् विगत ३ क्रीडासु प्रतिद्वन्द्वीनां विरुद्धं हानिः अभवत्, १ विजयं प्राप्य २ हारितवान् च । अद्यतन-क्रीडायां चीन-जिन्हुआ प्रथमे सेट्-मध्ये उन्मत्तः अभवत्, प्रथमे द्वितीय-सर्वे च तेषां स्कोरिंग्-दरः प्रतिद्वन्द्वीनां अपेक्षया अधिकः आसीत्, ते च ५ ब्रेक-पॉइण्ट्-इत्येतत् बाध्यं कृत्वा २ कैश-इत्येतत् तेषां । सक्करी १४ यावत् अबाध्यदोषान् कृतवान्, एकवारं च मेलने सर्व्वं भङ्गं कर्तुं असफलः अभवत्, यस्य परिणामेण प्रथमे सेट् मध्ये २-६ पराजयः अभवत् । तदनन्तरं सक्करी स्पर्धायाः निवृत्तिम् अचलत्, वाङ्ग याफान् द्वितीयपरिक्रमे प्रविष्टः प्रथमः चीनीयः स्वर्णपुष्पः अभवत्, लाभार्थी च अभवत्

अस्मिन् सत्रे झेङ्ग किन्वेन् आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता अभवत्, पलेर्मो-नगरे सफलतया उपाधिस्य रक्षणं कृतवान्, पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-स्वर्णपदकं च जित्वा इतिहासस्य पुनर्लेखनं कृतवान् अनिसिमोवाविरुद्धं यू.एस.ओपनस्य प्रथमपरिक्रमे प्रथमे सेट् मध्ये झेङ्ग किन्वेन् १-५ इति स्कोरेन पृष्ठतः अभवत् द्वितीयसेट् इत्यस्य प्रथमेषु ४ क्रीडासु द्वयोः पक्षयोः परस्परं गारण्टी दत्ता झेङ्ग् किन्वेन् ५ तमे क्रीडायां सर्व् भङ्गं कृत्वा स्वस्य लाभं विजये परिणमयितवान् , ऋजुरेखापरिवर्तनं कृत्वा अन्तः बहिः च कोणात् द्वौ सर्वौ कृत्वा द्वितीयं ऋजुक्रीडां जित्वा क्रीडाबिन्दौ ६-४ इति स्कोरेन बद्धः अभवत्, उभयपक्षः च समानायां आरम्भरेखायां प्रत्यागतवान्

शाङ्ग जुन्चेङ्ग् इत्यनेन यू.एस. अन्तिमे सेट् मध्ये चेङ्ग चेङ्गः तृतीयसर्वं हारयित्वा पुनः भङ्गं कर्तुं असफलः अभवत् सम्प्रति सः प्रतिद्वन्द्वीतः ३-५ पृष्ठतः अस्ति।