किं मध्यपूर्वः युद्धस्य कगारात् निवृत्तः अस्ति ?
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मिस्रदेशे अस्माकं संवाददाता Huang Peizhao अस्माकं विशेष संवाददाता Zhen Xiang२५ तमे दिनाङ्के प्रारम्भे इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये बृहत्-प्रमाणेन गोलीकाण्डस्य आदान-प्रदानस्य अनन्तरं द्वयोः पक्षयोः परस्परं लक्ष्येषु आक्रमणानि सफलानि इति दावितं, अग्रे कार्याणि कर्तुं स्थानं आरक्षितम् इति अनेन केषुचित् पर्यवेक्षकेषु मध्यपूर्वे तनावाः शीतलाः भविष्यन्ति इति आशाः उत्पन्नाः । एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् हिजबुल-सङ्घः स्वस्य कार्यं सम्पन्नम् इति अवदत्, इजरायल्-देशः च २५ दिनाङ्के प्रातःकाले घोषितं आपत्कालं शीघ्रमेव निरस्तं कृतवान् अलजजीरा कतारस्य मतं यत् न्यूनातिन्यूनम् तावत्पर्यन्तं स्थितिः शान्तवती इति दृश्यते। विश्लेषकाः वदन्ति यत् हिज्बुल-इजरायल-देशौ सम्पूर्णं क्षेत्रं सर्वाङ्गयुद्धे न कर्षितुं प्रयतन्ते। सीएनएन-संस्थायाः कथनमस्ति यत् गतमासे इजरायल्-लेबनान-देशयोः जनाः युद्धस्य विस्तारस्य सज्जतां कुर्वन्ति । २५ दिनाङ्के घटितस्य घटनायाः अनन्तरं मध्यपूर्वः अस्थायीरूपेण पूर्णरूपेण युद्धं प्रति गमनस्य जोखिमं परिहृतवान् स्यात्, परन्तु यावत् गाजा-देशे द्वन्द्वः निरन्तरं भवति तावत् सम्पूर्णस्य क्षेत्रस्य स्थितिः सर्वदा "धारितः" इव भयङ्करः भविष्यति छूरेण अग्रभागे” इति । तस्मिन् एव काले इजरायल्-देशः अन्यस्य "खतरे" भवितुं प्रतीक्षां निरन्तरं कर्तुं अर्हति : तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) नेतारस्य हनियाहस्य हत्यायाः प्रतिक्रियारूपेण इरान्-देशः इजरायल्-विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् अस्ति २६ तमे दिनाङ्के इराणस्य विदेशमन्त्री अरघ्ची इत्यनेन सामाजिकमाध्यमेषु स्थापितं यत् इजरायलस्य “आतङ्कवादीनां कार्याणां” विषये इराणस्य प्रतिक्रिया सकारात्मका, समीचीना, योजनाबद्धा च अस्ति “ईरानः तनावात् न बिभेति, न च तनावस्य विस्तारं कर्तुं प्रयतते” इतिइजरायल् हिजबुल च द्वौ अपि शीतलतां प्राप्तुम् इच्छन्तिइजरायल्-हिजबुल-देशयोः २५ तमे दिनाङ्के प्रारम्भे एव परस्परं बम-प्रहारः कृतः, यत् "२००६ तमे वर्षात् द्वयोः पक्षयोः मध्ये शत्रुतायाः गम्भीरतमं वर्धनं" इति मन्यते स्म अलजजीरा-पत्रिकायाः अनुसारं २५ तमे स्थानीयसमये सायं लेबनानस्य हिजबुल-नेता हसन-नस्रुल्लाहः अस्मिन् विषये दूरदर्शने भाषणं कृतवान्, यस्मिन् पञ्च प्रमुखाः बिन्दवः समाविष्टाः आसन् - हिजबुल-सङ्घः सैन्य-उत्कर्षं परिहरितुं आशास्ति, अस्य आक्रमणस्य मुख्यं लक्ष्यं इजरायल्-देशः अस्ति गुप्तचर-अङ्कः, आक्रमणेन इजरायल-नागरिक-लक्ष्यं परिहरितम्, गाजा-देशे युद्धविराम-वार्तालापाय समयः भवितुं, इजरायल-आरोपाणां श्रृङ्खलायाः खण्डनार्थं च आक्रमणं स्थगितम्यदा गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के हिजबुल-इजरायल-योः अग्नि-आदान-प्रदानं आरब्धम्, इजरायल-हमास-योः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य परदिने, तदा आरभ्य एतत् युद्धं क्षेत्रीययुद्धरूपेण परिणमति, इरान्-अमेरिका-देशयोः प्रवेशः भविष्यति इति आशङ्का वर्तते . अलजजीरा इत्यनेन उक्तं यत् एतत् भयं विशेषतया गतमासे अधिकं जातम् यदा हिजबुलसङ्घस्य सैन्यसेनापतिः शुकुर्, हमास-नेता हनीये च क्रमेण मारितौ। परन्तु २५ तमे दिनाङ्के इजरायल्-देशे हिज्बुल-सङ्घस्य आक्रमणं "इजरायल-देशस्य बृहत्-प्रमाणेन प्रति-आक्रमणं परिहरितुं कृतम् इव आसीत्" इति ।ऑस्ट्रेलियादेशस्य "संवादः" इति जालपुटे निष्कर्षः कृतः यत् इजरायल्-हिजबुल-देशयोः परस्परं लक्ष्येषु आक्रमणानि सफलानि इति दावान् कृत्वा स्वस्य हानिः न्यूनीकरोति इति इजरायल् इत्यनेन उक्तं यत् हिजबुल-सङ्घस्य गुप्तचर-अड्डे आक्रमणेन कोऽपि क्षतिः न अभवत्; इजरायल् इत्यनेन हिजबुलेन प्रक्षेपितानां "सहस्राणि" रॉकेट्-आक्रमणानि नष्टानि इति दावितं तथा च बृहत्-प्रमाणेन आक्रमणं विफलं कृतम् इति दावान् अकरोत्, तदनन्तरं आक्रमणार्थं ड्रोन्-यानानि प्रेषितवान्स्थानीय लेबनान-माध्यमाः "ओरियन्ट्-टुडे" इत्यस्य मतं यत् यद्यपि हिजबुल-सङ्घस्य प्रतिकारात्मक-कार्याणां प्रथमचरणं प्रभावशाली अस्ति तथापि इजरायल-देशस्य महतीं हानिः अभवत् इति कोऽपि संकेतः नास्ति, प्रतिकारात्मक-कार्याणि नागरिकस्थानानि वा सार्वजनिक-अन्तर्गत-संरचनानि वा लक्ष्यं न कृतवन्तः स्वसैन्यनेतुः हत्यायाः प्रतिशोधार्थं भारीं तोपं नियोक्तुं स्थाने हिजबुल-सङ्घः कात्युशा-रॉकेट-प्रक्षेपकानाम् उपयोगं कृतवान्, ये अस्पष्टाः सन्ति, अल्पं क्षतिं च कुर्वन्ति इजरायलस्य पूर्वप्रहारस्य सन्दर्भे इजरायल् हिज्बुल-सङ्घस्य उपरि कृतेन "सैन्यपराजये" सन्तुष्टः भवितुम् अर्हति, न तु हिंसकं प्रतिकारं प्रारभ्यते, यत् द्वन्द्वं पूर्णपरिमाणे युद्धे वर्धयितुं शक्नोतिअलजजीरा-पत्रकाराः अवदन् यत् नस्रुल्लाहः इजरायल-सर्वकारेण स्वभाषणे “हानि-हानि-हानि-गोपनीयम्” इति आरोपं कृतवान् । सः अपि अवदत् यत् शुकुरस्य वधात् आरभ्य लेबनानदेशः इजरायल्-देशेन सह सर्वाधिकयुद्धस्य भयेन परिपूर्णः अस्ति । "लेबनानदेशः इदानीं निःश्वासं ग्रहीतुं शक्नोति।"इजरायलस्य मनोवृत्तिः अपि तथैव अस्ति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् यद्यपि इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयेन २५ दिनाङ्के अपराह्णे मन्त्रिमण्डलस्य समागमस्य आरम्भे घोषितं यत् हिजबुल-सङ्घस्य उपरि आक्रमणं "अद्यापि न समाप्तम्" तथापि इजरायल-सामाजिकजीवनं मूलतः अस्मिन् समये सामान्यं जातम् समाचारानुसारं इजरायल्-हिजबुल-देशयोः परस्परं आक्रमणं कृत्वा उभयपक्षः तत्क्षणमेव निश्चितं विजयं प्राप्तवान् इति दावान् अकरोत्, ततः तत्क्षणमेव स्थितिः वर्धमानं नियन्त्रयितुं स्वस्य अभिप्रायं प्रकटितवन्तौवालस्ट्रीट् जर्नल्-पत्रिकायाः मतं यत् पक्षद्वयस्य अग्निविनिमयेन "तेषां मांसपेशिनां क्षेपणं जातम्", परन्तु आरम्भे केवलं अल्पसंख्याकानां क्षतिः, सीमितहानिः च अभवत् यदि इजरायल्-हिजबुल-सङ्घः च सापेक्षिकं संयमं कर्तुं शक्नुवन्ति तर्हि अस्मिन् अग्नि-आदान-प्रदानस्य न्यून-हानिः द्वयोः पक्षयोः न्यून-तीव्रता-विच्छिन्न-सङ्घर्षस्य अवस्थां प्रति प्रत्यागन्तुं साहाय्यं करिष्यति, तथा च सर्वाङ्ग-युद्धं परिहरति यत् अमेरिका-देशः मासान् यावत् भयभीतः अस्ति |.इरान् अन्यः बृहत् चरः अस्तिएजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् १९८२ तमे वर्षे इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-नगरं व्याप्तस्य अनन्तरं लेबनान-देशस्य हिजबुल-सङ्घस्य स्थापना अभवत्, अधुना लेबनान-देशे मध्यपूर्वे अपि महत्त्वपूर्णः राजनैतिकः खिलाडी अभवत् समाचारानुसारं हिजबुल-सङ्घः इरान्-देशेन वित्तपोषितः, सशस्त्रः च अस्ति, इजरायल-इरान्-विरुद्धे क्षेत्रीय-गठबन्धने, यमन-देशे हुथी-सशस्त्र-सेनाः, हमास-सङ्घस्य च सर्वाधिक-प्रमुखः खिलाडी अस्तिब्रिटिश-प्रसारणनिगमेन (BBC) उक्तं यत् इजरायल्-हिजबुल-सङ्घयोः द्वयोः अपि स्थितिः वर्धयितुं न इच्छुकाः इति उक्तवन्तौ, परन्तु पक्षद्वयं सज्जम् अस्ति हमास-सङ्घस्य अपेक्षया हिजबुल-सङ्घः अधिकशक्तिशाली अस्ति । अस्मिन् प्रायः १५०,००० रॉकेट्-आकाराः सन्ति, येषु केषुचित् व्याप्तिः अस्ति यत् सम्पूर्णं इजरायल्-देशं आच्छादयितुं शक्नोति । केचन हिज्बुल-उग्रवादिनः सीरिया-युद्धे भागं गृहीतवन्तः, सुप्रशिक्षिताः, हमास-सङ्घस्य अपेक्षया उत्तम-उपकरणाः च सन्ति । विश्लेषकाः मन्यन्ते यत् इजरायल्-हिजबुल-योः मध्ये अन्तिमः वास्तविकः युद्धः २००६ तमे वर्षे अभवत् ।पश्चिमदेशः चिन्तितः अस्ति यत् यदि इजरायल् इदानीं हिजबुल-सङ्घस्य सह पूर्णरूपेण युद्धं आरभते तर्हि मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः गन्तुं शक्नोति इति।इरान्-देशः स्थितिविकासं प्रभावितं कुर्वन् अन्यः प्रमुखः चरः इति मन्यते । २६ दिनाङ्के ईरानीविदेशमन्त्रालयस्य प्रवक्ता कनानी सामाजिकमाध्यमेषु प्रकाशितवान् यत् इजरायल्-देशे हिजबुल-सङ्घस्य आक्रमणानि "कब्जितप्रदेशेषु गभीरं गतानि" तथा च "रणनीतिकसन्तुलने मौलिकपरिवर्तनानि अभवन् ये इजरायल्-देशस्य कृते अनुकूलाः न सन्ति" इति एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् २६ दिनाङ्के इटलीदेशस्य विदेशमन्त्रिणा सह दूरभाषेण सह ईरानीविदेशमन्त्री इजरायलविरुद्धं देशः "निश्चयेन" प्रतिकारं करिष्यति इति अवदत्।सीएनएन इत्यनेन उक्तं यत् इरान्-इजरायल-योः मध्ये सम्भाव्यस्य द्वन्द्वस्य जोखिमः अद्यापि वर्धमानः अस्ति, इराणस्य "मुक्तधमकीः" मनोवैज्ञानिकयुद्धस्य निर्माणं कुर्वन्ति यावत् गाजा-देशे द्वन्द्वः निरन्तरं भवति, तावत्पर्यन्तं युद्धरतपक्षेभ्यः संघर्षे कियत् अपि अल्पं रुचिः भवतु, सम्पूर्णस्य प्रदेशस्य स्थितिः "छुरीधारे" इव खतरनाका एव तिष्ठति, अग्रिम-दुर्गणनायाः कृते च प्रवणः भविष्यतिब्रिटिश-"गार्जियन" इत्यनेन उक्तं यत् इदानीं सर्वाधिकं चिन्ताजनकः विषयः अस्ति यत् अन्ते संघर्षाणां श्रृङ्खला क्षेत्रीययुद्धरूपेण विकसितुं शक्नोति, यस्मिन् यमन-सीरिया-इराक्-देशेषु इराणस्य मित्रराष्ट्राणि सम्मिलिताः सन्ति, अमेरिका-देशः तस्य मित्रराष्ट्राणि च सैन्यप्रतिक्रियाम् अपि दत्तवन्तः . परमः दुःस्वप्नः इरान्-इजरायलयोः प्रत्यक्षः संघर्षः अस्ति ।गाजा-युद्धविरामवार्ताः अद्यापि न समाप्ताः२६ दिनाङ्के या दुर्वार्ता निर्गतवती सा तत्रैव न स्थगितवती । रायटर् इत्यादिभिः माध्यमैः सूत्रानाम् उद्धृत्य उक्तं यत् २५ तमे दिनाङ्के कैरोनगरे आयोजिते गाजा-युद्धविरामवार्तायां कोऽपि सम्झौताः न अभवन्, मध्यस्थेन प्रस्तावितानां बहूनां सम्झौतानां कृते हमासः इजरायल् वा न सहमताः।गाजादेशे दीर्घकालं यावत् चलितः संघर्षः अनेकेषां पक्षेषु विग्रहानां तीव्रीकरणस्य मूलकारणम् अस्ति । नस्रुल्लाहः २५ दिनाङ्के अवदत् यत् हिजबुल-सङ्घः तत्दिनपर्यन्तं इजरायल्-विरुद्धं प्रतिकारात्मकं आक्रमणं न कृतवान् इति एकं मुख्यकारणं गाजा-युद्धविराम-वार्तालापस्य सफलतायै समयं दातुं। सः अवदत् यत् - "अस्माकं लक्ष्यं गाजादेशे (इजरायलस्य) आक्रामकतायाः समाप्तिः आसीत्, अतः वयं तस्मै प्रचुरं अवसरं दत्तवन्तः, परन्तु एतावता समयानन्तरं स्पष्टं यत् नेतन्याहू नूतनानि परिस्थितयः अग्रे स्थापयति, अमेरिकनजनाः च सह कार्यं कुर्वन्ति सः सहकार्यं कृतवान् तथा च अभवत् सर्वं समयस्य अपव्ययः, अतः विलम्बस्य कारणं नासीत्” इति ।राष्ट्रियप्रसारणनिगमेन (NBC) २६ तमे दिनाङ्के उक्तं यत् अमेरिकादेशः अद्यापि गाजादेशे युद्धविरामवार्तालापं प्राप्तुं कार्यं कुर्वन् अस्ति। अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी आशावादीरूपेण मीडिया-माध्यमेभ्यः अवदत् यत् वार्ता अद्यापि "रचनात्मका" अस्ति, पक्षयोः मध्ये "अन्तिम-कार्यन्वयनीय-सम्झौते" भावनायां च कृता, आगामिषु कतिपयेषु दिनेषु वार्ता निरन्तरं भविष्यति इतिअनेकमाध्यमानां समाचारानुसारं गाजादेशे युद्धविरामवार्तालापस्य प्रमुखः चिपचिपा बिन्दुः दक्षिणगाजा-मिस्र-देशयोः सीमायां स्थिते "फिलाडेल्फिया-गलियारे" सैनिकानाम् स्थापनार्थं इजरायलस्य अनुरोधः अस्ति मिस्रदेशस्य सूत्रेषु उक्तं यत् मध्यस्थैः विविधाः विकल्पाः प्रस्ताविताः, परन्तु सर्वैः पक्षैः कोऽपि विकल्पः न स्वीकृतः।एजेन्स फ्रान्स्-प्रेस् इत्यनेन उच्चस्तरीयस्रोतस्य उद्धृत्य २६ दिनाङ्के उक्तं यत्, "मिस्रदेशेन उक्तं यत् सः इजरायलस्य गाजासीमायां सैनिकानाम् अङ्गीकारं न स्वीकुर्यात्" इति सामरिकस्थानेषु इजरायलस्य परिनियोजनम्।" 'फिलाडेल्फियागलियारस्य' किमपि अस्तित्वम्"। एतस्मिन् समये इजरायल्-देशस्य गाजा-पट्टिकायां बम-प्रहारः अद्यापि वर्तते । "गाजा-देशस्य जनाः सर्वं नष्टवन्तः" इति निकटपूर्वे प्यालेस्टाइन-शरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहत-कार्य-संस्थायाः २६ तमे दिनाङ्के सामाजिक-माध्यमेषु प्रकाशितम् यत् गाजा-पट्टिकायां जनानां जीवनं "अन्तहीन-दुःखदघटना" अभवत्, तथा च... "मानवता सर्वथा वंचिता अभवत्।" ▲