समाचारं

जापानीजनाः एकान्ते यात्रां बहु रोचन्ते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकान्ते यात्रां कुर्वती जापानी महिला पर्यटक
एकस्य व्यक्तिस्य कृते भोजनं सेट् कुर्वन्तु
जापानदेशे अस्माकं विशेषसम्वादकः वाङ्ग तियानकिङ्ग्अद्यैव जापान-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् एकस्मिन् नूतने अध्ययने ज्ञातं यत् जापानीजनाः एकान्ते यात्रां कर्तुं अधिकाधिकं रुचिं लभन्ते । एकया विपण्यसंशोधनकम्पनी विश्वस्य ३९ देशेभ्यः यात्रादत्तांशं संगृहीतवती यत् जापानदेशे एकान्ते यात्रां कुर्वतां जनानां अनुपातः सर्वाधिकः अस्ति, विगतकेषु वर्षेषु एषः अनुपातः तीव्रगत्या वर्धितः अस्ति चेरीपुष्पवृक्षाणाम् अधः पुष्पाणां आनन्दं ग्रहीतुं, एकत्र पिबितुं च आरभ्य केवलं विश्वस्य यात्रां यावत् जापानीयानां यात्रायाः अवधारणा कथं परिवर्तिता?“एकः विनोदः श्रेयः, न तु एकत्र विनोदः।”ग्लोबल टाइम्स् इति पत्रिकायाः ​​विशेषसम्वादकस्य जापानीमित्रा नागाटा अद्यैव एकलयात्रायाः अनन्तरं प्रत्यागतवती सा कुमानो कोडो गता । एषा तस्याः कुमानो-नगरस्य द्वितीया यात्रा - नागता बहुवर्षपूर्वं मित्रैः सह कुमानो-नगरं गता आसीत् तस्मिन् समये कुमानो-कोडो-नगरं अधुना एव विश्वसांस्कृतिकविरासतां सूचीयां समाविष्टम् आसीत्, अतीव लोकप्रियम् आसीत् यतः तस्य मित्रस्य केचन धार्मिकाः विश्वासाः सन्ति, तस्मात् पदयात्रायाः, मन्दिराणां भ्रमणस्य च अतिरिक्तं नागता अपि एकं दिवसं स्वमित्रेण सह एकस्मिन् मन्दिरे स्थित्वा शास्त्राणां प्रतिलिपिं कर्तुं व्यतीतवान् यद्यपि तस्याः महत् समयः आसीत् तथापि सा सर्वदा अधिकं पर्वतदृश्यानि द्रष्टुम् इच्छति स्म । गृहे निवृत्ता सा एकलः आसीत्, तस्य बहुकालः च आसीत्, अतः समीपस्थानि सर्वाणि दृश्यानि द्रष्टुं सा अष्टदिवसीयस्य व्यक्तिगतदर्शनयात्रायाः योजनां कृतवती ।वस्तुतः नगाटा प्रायः विगतकेषु वर्षेषु "एकः एव अभिनयं करोति", कदाचित् लोकप्रियभोजनागारयोः चेक-इनं करोति वा प्रदर्शनीः पश्यति, कदाचित् न्यूनजनसमूहस्य न्यूनमूल्यानां च लाभं गृहीत्वा उष्णवसन्तहोटेले द्विदिनस्य एकरात्रौ संकुलस्य आनन्दं लभते .कुमानो कोडो इत्यस्य यात्रा एकवारं गतवती अस्ति ।सा पत्रकारैः उक्तवती यत् एकान्ते यात्रायाः बृहत्तमः लाभः अस्ति यत् भवन्तः "यथा इच्छसि तथा गन्तुं शक्नुवन्ति" तथा च "अन्तिमं वचनं कर्तुं शक्नुवन्ति" इति। अधिकं विश्रामं कर्तुं शक्नोषि तथा च यदा सुखी भवसि तदा अधिकं विश्रामं कर्तुं शक्नोषि। एकान्ते यात्रायां तस्याः कृते नूतनानां मित्राणां साक्षात्कारस्य अवसरः अपि प्राप्यते, केषुचित् पक्षिप्रेक्षणेषु, उद्यानकार्येषु च भागं गृहीत्वा नागता अनेके जनाः मिलितवती ये एकान्ते यात्रां कर्तुं रोचन्ते, ते सर्वे अन्तर्जालद्वारा संवादं कृत्वा स्वअनुभवं साझां कृतवन्तःअवश्यं नगाटा इत्यनेन अपि उक्तं यत् एकान्ते यात्रायां केचन "कष्टप्रदाः पक्षाः" सन्ति यथा, भवन्तः तत्क्षणमेव निकटवर्तीजनैः सह स्वभावनाः साझां कर्तुं न शक्नुवन्ति यद्यपि सेल्फीग्रहणे त्रिपादः भवति तथापि भवन्तः पुनः धावितुं शक्नुवन्ति तथा च सन्तोषजनकं छायाचित्रं ग्रहीतुं बहुवारं अग्रे कृत्वा। दिष्ट्या इदानीं सामाजिकमाध्यमानां विकासः जातः तदा सा स्वमित्रेभ्यः सुन्दराणि चित्राणि अन्तर्जालद्वारा प्रेषयितुं तेषां सह संवादं कर्तुं च शक्नोति।आत्मनः सह गहनतरं वार्तालापं कुरुतनागाटा इत्यादयः जापानीयाः "एकान्तयात्रिकाः" अधिकाधिकाः सन्ति, एकस्याः प्रासंगिकस्य विपण्यसंशोधनकम्पन्योः सर्वेक्षणस्य अनुसारं यदा पृष्टं यत् ते अवकाशे केन सह यात्रां करिष्यन्ति तदा विश्वे ६०% अधिकाः जनाः औसतेन "पत्नी वा भागीदारः" इति उत्तरं दत्तवन्तः तथा " "एकान्तयात्रा" इत्यस्य अनुपातः केवलं ७.२% अस्ति । परन्तु जापानदेशे १९.२% जनाः एकान्ते यात्रां कर्तुं रोचन्ते । २०१९ तमे वर्षे एषः अनुपातः केवलं १०.४% आसीत्, विगतकेषु वर्षेषु तीव्रगत्या वर्धितः च ।तदतिरिक्तं जापानी-प्रतिवादिनां मध्ये "प्रायः एकान्ते यात्रां कुर्वन्ति" इति उत्तरं दत्तवन्तः महिलानां अनुपातः १३.५% आसीत्, यदा तु पुरुषाणां अनुपातः २४.२% यावत् अधिकः आसीत् यदि आयुवर्गेण विभक्तं भवति तर्हि जापानदेशस्य ३० तः ४४ वर्षीयानाम् आयुवर्गे एकान्ते यात्रां कुर्वतां जनानां अनुपातः सर्वाधिकं भवति ।जापानीजनानाम् एकान्ते यात्रां कर्तुं वर्धमानस्य प्राधान्यस्य विषये प्रासंगिकाः विपण्यसंशोधनकम्पनयः विश्लेषितवन्तः यत् अधिकाधिकजनानाम् आत्मपरिचर्यायां ध्यानं दत्तस्य अतिरिक्तं अन्यत् अतीव महत्त्वपूर्णं कारणम् अस्ति अर्थात् जापानदेशे एकगृहेषु अनुपातः बहु अस्ति जगति तस्मात् अधिकम् ।जापानदेशस्य स्थानीययात्रासंशोधनसङ्गठनः जालन रिसर्च सेण्टर इत्यनेन उक्तं यत् समूहयात्रायाः परिमाणं संकुचति, व्यक्तिगतयात्रा च मुख्यधारायां भवति, सर्वेषु आयुवर्गेषु एषा प्रवृत्तिः विद्यते कुत्र गन्तव्यम् ? किं कुरुत? किं खादितव्यम् ? समूहे यात्रायां सहचरानाम् मध्ये नित्यं सहमतिः आवश्यकी भवति अतः अधिकाधिकाः जनाः केवलं एकान्ते एव यात्रां कुर्वन्ति ।जापानसञ्चारनिगमप्रकाशनगृहेण ५० वर्षाणाम् अधिकवयस्कानाम् पाठकानां कृते पत्रिकायाः ​​आरम्भः कृतः, तत्र एकान्ते यात्रा एव सर्वाधिकं लोकप्रियः विषयः इति ज्ञातम्, तदर्थं च अनेकानि चित्रपुस्तकानि अपि प्रकाशितानि खाद्यसंशोधकः रिको यामाग्ये इत्यनेन "Happy Traveling Alone After 50" इति यात्रानिबन्धः प्रकाशितः, यः विमोचनसमये बेस्टसेलरः अभवत् । सा अवदत् यत् भर्त्रा सह यात्रा अपि रोचकं भवति, परन्तु एकान्ते यात्रायाः कारणेन भवन्तः स्वयमेव गहनतरं संवादं कुर्वन्ति, भवतः कृते किं महत्त्वपूर्णं इति चिन्तयितुं च शक्नुवन्ति, यत् एकत्र यात्रायां भवन्तः कर्तुं न शक्नुवन्तितत्र विविधाः "एकल-सङ्कुलाः" चयनार्थं सन्तिअधिकांशस्य एकलयात्रिकाणां कृते एकान्ते यात्रा असीमितस्वतन्त्रतायाः पूर्णा भवति, परन्तु तत्सह, तेषां अधिकानि कार्याणि अपि ग्रहीतव्यानि सन्ति - यात्राकार्यक्रमस्य योजनातः आरभ्य दिशां याचयितुम्, अपि च अप्रत्याशित-लघु-लघु-आघाताः, रोगाः च एकान्ते तस्य सामना कुर्वन्तु अतः गन्तव्यस्थानस्य चयनं विशेषतया महत्त्वपूर्णम् अस्ति । जापानीजनानाम् कृते ते अधिकतया होक्काइडो-नगरं गन्तुं रोचन्ते यत्र भव्यं प्राकृतिकं दृश्यं भवति, समृद्धाहारयुक्तं फुकुओका-प्रान्तं, ओइटा-प्रान्तं, उष्णजलस्रोतनगरं इत्यादीनि"एकल-रेन्जर्"-इत्यस्य उद्भवात् एतेषु पर्यटनस्थलेषु सुविधासु अपि परिवर्तनं जातम् । पूर्वं जापानदेशस्य बहवः होटेलाः विशेषतः सप्ताहान्ते, चरमऋतुषु च एकवारं निवासं न स्वीकुर्वन्ति स्म । परन्तु अधुना होटेल्-यात्रा-एजेन्सी-संस्थाः व्यापार-अवकाशान् जप्तवन्तः, न केवलं एकव्यक्ति-सङ्कुल-प्रक्षेपणं आरब्धवन्तः, अपितु एक-व्यक्ति-अनुकूलित-उत्पादानाम् अनेकानि विकासानि अपि कृतवन्तः |.अतिथिस्य लिंगं यथापि भवतु, उष्णजलस्रोताः एकान्ते यात्रायाः आदर्शानुभवानाम् एकः अस्ति, अतः उष्णजलस्रोतहोटेलाः अतीव प्राक् परिवर्तनं कर्तुं आरब्धवन्तः, विविधानि एकवाससङ्कुलानि च प्रारब्धवन्तः इवाटे-प्रान्तस्य हानामाकी ओन्सेन्-क्षेत्रे स्थिते काशोएन्-नगरे अन्येषां उष्णजलस्रोतहोटेलानां इव उच्चगुणवत्तायुक्ताः उष्णजलस्रोताः, स्थानीयसामग्रीभिः निर्मिताः पेटूभोजनाः च सन्ति अन्येभ्यः भण्डारेभ्यः किञ्चित् भिन्नं यत् अस्ति तत् अस्ति यत् एकलयात्रिकाणां कृते कासात्सुएन् इत्यनेन अर्ध-मुक्त-वायु-स्नान-कक्षः प्लस् भोजन-कार्यक्रमः आरब्धः अस्ति । एकान्तानुभवं अधिकतमं कर्तुं एकः स्वपिति, एकः स्नानं करोति, एकः खादति च ।बहवः एकलपर्यटकाः स्थानीयभोजनस्य, मद्यस्य च स्वादनार्थं अन्यस्थानानि गन्तुं इच्छन्ति, अतः केचन होटलानि अस्मिन् क्षेत्रे परिश्रमं कुर्वन्ति । कोच्ची-प्रान्तस्य कोच्चि-नगरे होटेल् जोसाई-शाखायाम् "पुरुष-आनन्द-पैकेज्" इति प्रारब्धम् - अतिथयः स्वयमेव ४० वर्गमीटर्-परिमितस्य जापानी-शैल्याः कक्षस्य आनन्दं लब्धुं शक्नुवन्ति, भोजनकाले स्वस्य आवश्यकतानुसारं निजीकक्षस्य व्यवस्थां कर्तुं शक्नुवन्ति, तथा च अनेकविधं स्थानीयं प्रदातुं शक्नुवन्ति भोजनस्य सह मद्यं, जनाः एकान्ते पिबितुं शक्नुवन्ति ।यद्यपि जापानदेशे एकान्ते यात्रां कर्तुं रोचमानानां पुरुषाणां अनुपातः महिलानां अपेक्षया अधिकः अस्ति तथापि यात्राविपण्ये महिलानां कृते अधिकानि उत्पादनानि सन्ति इति भाति अधुना महिला-अतिथिभ्यः विविधाः "एकल-सङ्कुलाः" चयनार्थं सन्ति, यथा विविध-युकाता-कृते आरक्षणं, फोटोशूट्-सङ्कुलं च, योग-अनुभव-विश्राम-संकुलम् इत्यादयः, सर्वे "स्वयं प्रसन्नं कर्तुं" इति उद्देश्यं कृत्वा यात्रायां एकलस्त्रीणां सुरक्षाभावना वर्धयितुं केषुचित् होटेलेषु विशेषतया महिलानां कृते तलाः स्थापिताः सन्ति ।क्लब-पर्यटनं मूलतः वृद्धानां सेवायां केन्द्रितम् आसीत्, परन्तु विगतवर्षद्वयेषु एकलयात्रा-विपण्यस्य विस्तारः निरन्तरं भवति इति कारणतः कम्पनी ३०-५९ वर्षाणां महिला-एकलयात्रिकाणां लक्ष्यं कर्तुं आरब्धा यात्राउत्पादेषु यात्रायां सर्वेषां मिलित्वा कार्यं कर्तव्यं भवति, भोजनकाले च वयं यथाशक्ति प्रयतेम यत् एकस्य व्यक्तिस्य एकं मेजं भवतु । एतादृशः यात्रा-उत्पादः यः स्वतन्त्र-सामूहिक-यात्रायोः मध्ये "स्वतन्त्रतया स्विच्" कर्तुं शक्यते, सः अतीव लोकप्रियः अस्ति, प्रतिवारं च शीघ्रं विक्रीयते । ▲
प्रतिवेदन/प्रतिक्रिया