समाचारं

"Metal Gear Solid 3: Remake" निर्माता कथयति यत् चोटः नायकस्य प्रदर्शनं कथं प्रभावितं करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोनामी इत्यस्य Metal Gear Solid 3: Remastered इत्यस्य प्रदर्शनात् अद्यापि बहुदूरे अस्ति (अस्मिन् वर्षे विमोचनदिनाङ्कः घोषितः भविष्यति), परन्तु अद्यापि नूतनाः विवरणाः उद्भवन्ति । PlayStation Blog सहितं अनेकाः हस्तगतपूर्वावलोकनानि परिवर्तनानि सुधारणानि च अवलोकितवन्तः, यत्र नूतनः युद्धक्षतिप्रणाली अपि अस्ति ।


यथा पूर्वं प्रकाशितं, पुनर्निर्माणे सर्पस्य व्रणाः, दागाः च गतिशीलरूपेण उत्पद्यन्ते, मिशनयोः मध्ये च निरन्तरं भविष्यन्ति । भवतः चिकित्सायाः अनन्तरम् अपि ते दाग-दाग-रूपेण दृश्यन्ते, प्रत्येकस्य क्रीडकस्य अनुभवः भिन्नः भवति । निर्माता नोरियाकी ओकामुरा इत्यनेन उक्तं यत् एतेन अपि "सर्पं महत्त्वपूर्णतया प्रभावितं भविष्यति, मूलस्य युद्धक्षतिव्यवस्थां प्रकाशयति" इति ।

लेखे इदमपि उक्तं यत् "सर्पं तीक्ष्णं स्थापयितुं" व्रणस्य चिकित्सा महत्त्वपूर्णा अस्ति। यद्यपि विशिष्टाः गेमप्लेविवरणाः अद्यापि पूर्णतया न प्रकाशिताः, तथापि एतत् सूचयति यत् यदि चिकित्सकीयचिकित्सां न क्रियते तर्हि सर्पस्य इन्द्रियाणि मन्दाः भविष्यन्ति। अन्ये अपि परिणामाः भवितुम् अर्हन्ति, यथा मुक्तव्रणात् रक्तस्रावः, यत् रक्षकेन आविष्कृते भवतः परिचयं प्रकाशयितुं शक्नोति ।

"Metal Gear Solid 3: Remastered" इति Xbox Series X/S, PS5 तथा PC प्लेटफॉर्म् इत्यत्र उपलभ्यते ।