समाचारं

"Metal Gear Solid 3: Remastered" इत्यस्य विषये नूतना सूचना: सर्वाणि स्क्रीन-सञ्चालनानि उन्नयनं कृतम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्लेस्टेशन ब्लोग् इत्यनेन अद्यैव कोनामी इत्यस्य आगामिनि "Metal Gear Solid 3" इत्यस्य पुनर्निर्माणस्य नवीनतमसूचनाः तथा निर्माता केन्जी ओकामुरा इत्यनेन सह साक्षात्कारः प्रकाशितः, तथा च नूतनाः स्क्रीनशॉट् प्रकाशिताः, येन अस्माभिः क्रीडायाः अस्य पुनर्निर्माणस्य विषये अधिकविवरणस्य झलकं प्राप्तुं शक्यते:


चित्रस्य कार्यक्षमता पूर्णतया उन्नतीकरणं कृतम् अस्ति, यत्र द्वौ मोडौ चयनं कर्तुं शक्यते:

गुणवत्ताविधिः : 30FPS इत्यत्र चाल्यते, गतिशीलं 4K रिजोल्यूशनं अनुसृत्य ।

प्रदर्शनविधिः : 1080p रिजोल्यूशनं चालयति, गतिशीलरूपेण उच्चतरसंकल्पेषु अपस्केलं करोति ।

परम्परां आधुनिकतां च गृहीत्वा परिचालनक्षमतायां व्यापकं नवीनता : १.

आधुनिकसञ्चालनविकल्पान् प्रदातुं क्लासिकसञ्चालनपद्धतिं धारयति, यथा दक्षिणजॉयस्टिकस्कन्धदृश्यं मोबाईलशूटिंग् ।

गेम इन्टरफेस् डिजाइन आधुनिकीकरणं कृतम् अस्ति तथा च समृद्धाः सहायककार्यं योजिताः सन्ति, यथा शस्त्रस्य उपकरणस्य च समायोजनं, वर्णअन्धविधानम् इत्यादयः ।

क्लासिक्स् पुनर्स्थापयन्तु, उन्नयनविवरणं च कुर्वन्तु:

Unreal Engine 5 इत्यस्य उपयोगेन निर्मितं चित्रविवरणं आश्चर्यजनकं भवति, यत्र दृश्यानि, पात्राणि, एनिमेशनम् इत्यादयः सन्ति, येषु बहु सुधारः कृतः अस्ति ।

मूलकार्यस्य प्रदर्शनशैली अवशिष्टा अस्ति, तथा च नूतनाः विवरणाः योजिताः सन्ति, यथा सर्पस्य त्वचायाः बनावटः ।

युद्धव्यवस्था अधिका यथार्थतां प्राप्तुं उन्नतीकरणं कृतम् अस्ति:

युद्धे सर्पः यत् क्षतिं करोति तत् तस्य रूपे प्रतिबिम्बितं भविष्यति, युद्धस्य यथार्थतां वर्धयिष्यति ।

चोरीप्रणाली अपि उन्नतीकरणं कृतम् अस्ति, अधुना मलः, पङ्कः च सर्पस्य छद्मरूपं प्रभावितं करोति ।

निर्माणदलेन शास्त्रीयगीतानां उत्तराधिकारं प्राप्तुं स्वप्रयत्नाः समर्पिताः सन्ति :

निर्माणदलः कोनामी तथा वर्चुअल् स्टूडियोस् इत्यनेन निर्मितः अस्ति, यत्र मूलकार्य्ये भागं गृहीतवन्तः वरिष्ठाः सदस्याः सन्ति, तथैव उत्कृष्टप्रतिभानां नूतना पीढी अपि अस्ति

निर्माता केन्जी ओकामुरा इत्यनेन उक्तं यत् ते आशां कुर्वन्ति यत् एतत् क्रीडां अधिकाधिकक्रीडकानां कृते आनयिष्यन्ति तथा च एतत् शास्त्रीयक्रीडाणां नूतना पीढीं करिष्यन्ति।

"Metal Gear Solid 3" इत्यस्य पुनर्निर्माणस्य विशिष्टा विमोचनतिथिः अद्यापि न घोषिता, परन्तु प्लेस्टेशनब्लॉग् अन्ततः लिखितवान् यत् "विशिष्टविमोचनदिनाङ्कः अस्मिन् वर्षे अन्ते घोषितः भविष्यति" इति