समाचारं

अमेरिकी नौसेना "भविष्यस्य वायुपक्षः" इति प्रदर्शयति।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिम्-प्रशांत-सैन्य-अभ्यासस्य भागं गृहीत्वा यूएसएस कार्ल् विन्सन-विमानवाहक-पोतम् ।
अमेरिकी-नौसेनायाः कृते अगस्त-मासस्य आरम्भे समाप्तः २०२४ तमे वर्षे रिम्-पैसिफिक-सैन्य-अभ्यासः तस्याः कृते स्वस्य सामर्थ्यं प्रदर्शयितुं महत्त्वपूर्णः अवसरः अस्ति । सहभागीबलानाम् मूलरूपेण यूएसएस कार्ल विन्सन् स्वस्य गृहबन्दरगाहात् सैन् डिएगो, कैलिफोर्नियातः हवाई-नगरस्य परितः जलं प्रति प्रस्थितम् अस्य वाहक-आधारित-विमान-एककानां कृते अभ्यासस्य समये नूतनानां युद्धक्षमतानां श्रृङ्खला प्रदर्शिता, यया बहु आकर्षितम् ध्यानं च गहनानि प्रतिवेदनानि .
वायुतः वायुपर्यन्तं क्षेपणास्त्रपरिधिः तीव्ररूपेण वर्धते
"कार्ल् विन्सन" विमानवाहकपोतः अमेरिकी-नौसेनायाः प्रथमः पायलट-एककः अस्ति यः "भविष्यस्य वायुपक्षः" इति अवधारणां कार्यान्वितवान् अस्ति, यत्र F-35C चुपके-युद्धविमानानि, F/A-18E/Fighters, इत्यादीनि सन्ति । ईए-१८जी इलेक्ट्रॉनिकयुद्धविमानं, ई-२डी पूर्वचेतावनीविमानं, एमएच-६०आर/एस हेलिकॉप्टरम् इत्यादयः प्रकाराः विमानाः । परन्तु एतेषां "परिचितमुखानाम्" तुलने अभ्यासस्य समये अनावरणं कृतानि अनेकानि नवीनवायुवाहनशस्त्राणि अमेरिकी-नौसेनायाः "भविष्यस्य वायुपक्षस्य" यथार्थं मुखं विकासप्रवृत्तिं च अधिकतया प्रतिबिम्बयितुं शक्नुवन्ति
यत् सर्वाधिकं ध्यानं आकर्षयति तत् AIM-174B दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणास्त्रम् । अभ्यासस्य कालस्य मध्ये USS Carl Vinson विमानवाहकपोतेन बहुवारं एतादृशं क्षेपणास्त्रं वहन्तः F/A-18E/F युद्धविमानाः उड्डयनार्थं अवतरितुं च प्रेषिताः, येन सूचितं यत् अस्य शस्त्रस्य प्रारम्भिकसञ्चालनक्षमता अस्ति एषः प्रकारः क्षेपणास्त्रस्य "मानक"-६ जहाज-आधारित-वायु-रक्षा-क्षेपणास्त्रात् उन्नतः अस्ति साधारणवायुतः वायुपर्यन्तं क्षेपणानां परिधिं प्राप्तुं शक्नोति तथा च एआइएम-१२०डी-३ क्षेपणास्त्रात् अपि अधिकं प्रदर्शनं मारयितुं शक्नोति । इदं क्षेपणास्त्रं "A-launch and B-guide" इति मोड् अपि समर्थयति, यस्य अर्थः अस्ति यत् प्रक्षेपणानन्तरं अन्यस्मात् विमानात् लक्ष्यसूचनाः प्राप्तुं शक्नोति, येन तस्य सामरिकलचीलता उच्चा भवति
केचन भाष्यकाराः सूचितवन्तः यत् अमेरिकी-नौसेना-वायुसेना-योः संयुक्तरूपेण विकसितः अग्रिम-पीढीयाः दीर्घदूर-वायु-वायु-क्षेपणास्त्रः अद्यापि परिपक्वः नास्ति इति दृष्ट्वा एआइएम-१७४बी-दीर्घदूर-वायु-वायु-क्षेपणास्त्रस्य सेवा अमेरिकादेशे दीर्घदूरपर्यन्तं अग्निशक्तेः अन्तरं किञ्चित्पर्यन्तं पूरयितुं शक्नोति । शीतयुद्धस्य आरम्भे एव अमेरिकीसैन्येन "परिधीयवायुयुद्धस्य" अवधारणा प्रस्ताविता, एआइएम-५४ दीर्घदूरवायुतः वायुपर्यन्तं क्षेपणास्त्रस्य माध्यमेन आक्रामकस्य रक्षात्मकस्य च त्रिज्यायाः विस्तारः कृतः अधुना नूतनानां दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणानां प्रवर्तनेन अमेरिकी-विमानवाहक-युद्धसमूहस्य अधिकं अग्निशक्ति-कवरेजं प्राप्तम् ।
इलेक्ट्रॉनिकप्रतिकारपरिहारेषु मृदुकठिनौ रणनीतिः उपयुज्यते
USS Carl Vinson इत्यस्मिन् १३६ तमे इलेक्ट्रॉनिक आक्रमणदलेन सुसज्जितस्य EA-18G इलेक्ट्रॉनिकयुद्धविमानस्य अपि AN/ALQ-99F-V इलेक्ट्रॉनिकयुद्धफलस्य स्थापनायाः अनन्तरं नूतनं "सॉफ्ट किल" इति साधनं प्राप्तम् अमेरिकीसैन्यस्य अग्रिमपीढीयां वायुवाहकविद्युत्युद्धसाधनानाम् अयं फली प्रथमः मॉडलः अस्ति यत् एतत् २०२३ तमस्य वर्षस्य उत्तरार्धे क्रमेण वितरितं भविष्यति ।अस्मिन् वर्षे अक्टोबर्-मासात् पूर्वं प्रथमः परिनियोजनस्य समूहः सम्पन्नः भविष्यति इति अपेक्षा अस्ति अद्यैव मध्यपूर्वे "लिङ्कन्" इत्यत्र नियोजितम् अस्ति विमानवाहकपोतानां बेडा अपि अस्मिन् फलनेन सुसज्जितम् अस्ति ।
AN/ALQ-99F-V इलेक्ट्रॉनिकयुद्धफलस्य निर्माता रेथियन् इत्यनेन उक्तं यत् फली अमेरिकीसैन्यस्य अत्यन्तं परिष्कृता इलेक्ट्रॉनिक-आक्रमण-विधिः अस्ति तथा च मुख्यतया शत्रु-उच्च-प्रौद्योगिकी-शस्त्राणि, विशेषतः संचार-उपकरणानाम्, नाशाय दुर्बलीकरणाय च उपयुज्यते तथा च... वायुरक्षाव्यवस्थाः । समष्टिचरणीयसरणीरडारस्य उपयोगस्य कारणात् अयं फली न केवलं विस्तृतक्षेत्रे एकस्मिन् समये बहुविधधमकीनां विरुद्धं युद्धं कर्तुं शक्नोति, अपितु "दूरस्थसङ्केतप्रवेशस्य" माध्यमेन साइबर-आक्रमणानि अपि कर्तुं शक्नोति तथा च उच्चशक्तियुक्तानि सूक्ष्मतरङ्गाः उत्सर्जयितुं शक्नोति यत् सटीकताम् भौतिकरूपेण क्षतिं करोति वाद्यम् । समाचारानुसारं एएन/एएलक्यू-२४९(वी)१ मध्यम-आवृत्ति-इलेक्ट्रॉनिक-युद्ध-फली-इत्यस्य अमेरिकी-नौसेनायाः प्रवेशानन्तरं प्रथमवारं १३६ तमे इलेक्ट्रॉनिक-आक्रमण-दलस्य तैनाती भविष्यति इति अपेक्षा अस्ति के AN/ALQ-99F-V.
सम्प्रति अमेरिकी-नौसेनायाः वाहक-आधारित-विमान-सेना अमेरिकी-सैन्यस्य एकमात्रं युद्ध-एककं अस्ति यस्य समीपे सामरिक-स्तरस्य इलेक्ट्रॉनिक-युद्ध-विमानाः सन्ति, तत्सहितं आच्छादनं च कार्यान्वितुं शक्नोति, प्रायः एतत् पार-सेवा-समर्थनं, गुप्तचर-संग्रहण-कार्यं च करोति अमेरिकीसैन्यस्य मतं यत् क्षेत्रीयसशस्त्रसङ्घर्षेषु उन्नतविद्युत्युद्धसाधनं वहन्तः ईए-१८जी इलेक्ट्रॉनिकयुद्धविमानाः विमानविरोधी अग्निप्रहारात् मित्रबलानाम् रक्षणं कर्तुं शक्नुवन्ति
"सॉफ्ट किल" कुर्वन् विमानवाहकः USS Carl Vinson इति एजीएम-८८जी विकिरणविरोधी क्षेपणानां उपयोगं कृत्वा शत्रुस्य रडारस्य वायुरक्षास्थानानां च "कठोरविनाशं" कर्तुं अपि शक्नोति एजीएम-८८जी इति विकिरणविरोधीक्षेपणानां "HAM" श्रृङ्खलायाः नवीनतमं उन्नतं संस्करणम् अस्ति, यस्य वितरणम् अस्मिन् वर्षे आरम्भे एव आरब्धम् । एतत् विविधानि मार्गदर्शनविधानानि स्वीकुर्वति तथा च चलन्तं नियतं च लक्ष्यं प्रहारं कर्तुं शक्नोति, यस्य उद्देश्यं विमानपक्षस्य स्टैण्डऑफ प्रहारक्षमतां वर्धयितुं भवति अमेरिकीसैन्यस्य नेतृत्वे "प्रॉस्पेरिटी गार्जियन" इति लालसागरस्य अनुरक्षणकार्यक्रमस्य समये "आइज़नहावर" विमानवाहकेन वाहितेन EA-18G इलेक्ट्रॉनिकयुद्धविमानेन यमनदेशे हुथीसशस्त्रसेनानां हेलिकॉप्टरस्य नाशार्थं विकिरणविरोधी क्षेपणास्त्रस्य उपयोगः कृतः
भविष्ये विकासे चराः सन्ति
समाचारानुसारं अमेरिकी-नौसेनायाः "भविष्य-वायु-पक्षः" इति अवधारणायां दर्जनशः नवीनाः युद्धक्षमताः सन्ति, अनेकेषां परीक्षणानां अनन्तरं क्रमेण आगामिषु कतिपयेषु वर्षेषु सर्वेषु अमेरिकी-वाहक-आधारित-वायु-पक्षेषु विस्तारः भविष्यति "कार्ल् विन्सन" विमानवाहकस्य परिनियोजनस्य उपयोगस्य च उद्देश्यं एशिया-प्रशांतदिशि एतासां उन्नतक्षमतानां कार्यान्वयनम् यथाशीघ्रं प्रवर्तयितुं वर्तते, येन अमेरिकीसैन्यस्य सामरिककेन्द्रीकरणस्य एशिया-प्रशांतक्षेत्रे स्थानान्तरणं त्वरितं भवति . एतेषां नूतनानां कार्याणां परीक्षणं कुर्वन् अमेरिकीसैन्यं तत्सम्बद्धेषु क्षेत्रेषु मित्रराष्ट्रानां भागिनानां च क्षमतां एकीकृत्य संयुक्तकार्याणां माध्यमेन अन्तरक्रियाशीलतां सुधारयिष्यति, अन्ततः एतासां क्षमतां गठबन्धनयुद्धव्यवस्थायां एकीकृत्य च करिष्यति
परन्तु केचन विश्लेषकाः सूचितवन्तः यत् अमेरिकी-नौसेनायाः उपरि उल्लिखितानि नूतनानि उपकरणानि तस्याः विमानवाहक-युद्धसमूहस्य सम्मुखे विद्यमानानाम् अनेकानाम् समस्यानां परिवर्तनं कर्तुं न शक्नुवन्ति, तथा च अमेरिका-देशे विमानवाहकानां न्यूनीकरणस्य आन्तरिक-आह्वानं दमनं कर्तुं कठिनम् अस्ति
अमेरिकीसैन्यस्य अन्तः अनेन अमेरिकीविमानवाहकानाम् अमेरिकीवायुसेनायाः च मध्ये भूप्रहारस्य दृष्ट्या अन्तरं न संकुचितम् । यद्यपि F/A-18E/F युद्धविमानेषु तीव्ररूपेण वर्धितायाः व्याप्तेः वायुतः वायुपर्यन्तं क्षेपणानि सन्ति तथापि तेषां मुख्यं कार्यं वायुयुद्धं न भवति, अपितु भूप्रहारः भवति F-35C चोरीयुद्धविमानस्य प्रवेशेन सह fleet, एषा प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत् । परन्तु एफ-३५सी-विमानस्य अधिकतमं बम्बभारं ८ टनाधिकं न भवति, प्रत्येकस्य आक्रमणतरङ्गस्य बम्बप्रदानक्षमता केवलं अमेरिकीवायुसेनायाः एकस्य सामरिकबम्बविमानस्य समकक्षं भवति नूतन-सटीक-निर्देशित-गोलाबारूदानां लोकप्रियतायाः अनन्तरं अमेरिकी-वायुसेनायाः सामरिक-बम्ब-प्रहार-विमानानाम् एक-प्रहार-प्रभावशीलतायां बहु सुधारः अभवत्, अमेरिकी-विमानवाहकानां भू-प्रहार-क्षमतानां मध्ये अन्तरं विस्तारितम् अस्ति, तथा च विमानवाहकानां "वाणी" मध्ये अमेरिकीसैन्यस्य युद्धव्यवस्था प्रतिबन्धिता अस्ति ।
तथाकथितबाह्यधमकीनां प्रतिक्रियायाः दृष्ट्या अमेरिकीविमानवाहकानां भूप्रहारस्य व्याप्तिः सीमितः अस्ति । मानवरहितप्रणाली इत्यादीनां बुद्धिमान् उपकरणानां विकासेन दीर्घतरदीर्घपरिधियुक्तानि जहाजविरोधीशस्त्राणि अधिकाधिकानि सन्ति अधिकांशस्य जहाजविरोधी बैलिस्टिकक्षेपणास्त्रस्य व्याप्तिः १५०० किलोमीटर् अधिकः भवति, वायुप्रक्षेपितानां, पनडुब्बीप्रक्षेपितानां, जहाजप्रक्षेपितानां च दीर्घदूरपर्यन्तं जहाजविरोधीक्षेपणानां व्याप्तिः ५०० किलोमीटर् अधिकं यावत् वर्धिता अस्ति आक्रमणपरिधिं अधिकं उन्नतयितुं मञ्चस्य युक्तिक्षमतायाः उपयोगेन तटतः १५०० किलोमीटर् दूरे आक्रमणं कर्तुं शक्नोति, यत् अमेरिकीविमानवाहकविमानानाम् आक्रमणपरिधिं अतिक्रमति अस्य अर्थः अस्ति यत् अमेरिकी-वाहक-आधारित-विमानानाम् कृते स्वस्य इलेक्ट्रॉनिक-प्रतिकार-उपायानां "कौशलम्" प्रदर्शयितुं अवसरस्य खिडकीं अन्वेष्टुं कठिनं भवितुम् अर्हति ।
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया