समाचारं

ज़ेलेन्स्की : "युक्रेन-सेना कुर्स्क-नगरे नूतना प्रगतिम् अकरोत्"! स्रोतः - अमेरिका-यूके-देशयोः युक्रेन-सेनायाः कृते कुर्स्क-उपग्रह-चित्रं प्रदत्तम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आक्रमणस्य आरम्भस्य सप्ताहद्वयाधिककालानन्तरं २५ अगस्त दिनाङ्के कीवनगरे एजेन्स फ्रांस्-प्रेस् इत्यस्मात् उद्धृतानां सन्दर्भवार्तानां अनुसारंयुक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २५ दिनाङ्के दावितं यत् कुर्स्क्-क्षेत्रे पुनः "प्रगतिः" कृता, ग्रामद्वयं च गृहीतम् इति ।

समाचारानुसारं ज़ेलेन्स्की स्वस्य दैनिकं वृत्तपत्रे अवदत् यत् -"अधुना एव अहं सेनापतिना सेर्स्की इत्यनेन सह वार्तालापं कृतवान्। अस्माकं सैनिकाः कुर्स्क्-क्षेत्रे किञ्चित् प्रगतिम् अकरोत्। वयं द्वौ ग्रामौ नियन्त्रितवन्तः सः अपि अवदत् यत् युद्धं "अन्यस्मिन् ग्रामे प्रचलति।"

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

समाचारानुसारं युक्रेन-सेना अस्मिन् मासे प्रारम्भे रूसस्य कुर्स्क-ओब्लास्ट्-विरुद्धं बृहत्-प्रमाणेन आक्रमणं कृतवती, कुर्स्क-देशे अन्येषु मोर्चेषु च रूस-युक्रेन-योः मध्ये युद्धं शिथिलतायाः लक्षणं न दृश्यते।

आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं २६ अगस्त २०१९ दिनाङ्के ।रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः मेजर जनरल् अरौडिनोवः अवदत् यत् रूसीसेना सम्पूर्णे युद्धसंपर्करेखायां वर्चस्वं धारयति, डोनेट्स्कस्य दिशि महती प्रगतिः च कृतवती।

सः पूर्वं अवदत् यत् "अखमत" विशेषसेनाभिः कुर्स्क्-दिशि पदस्थापनं कृत्वा केषुचित् क्षेत्रेषु शत्रुस्य समीपं गच्छति इति

सः अवदत्- "अन्यदिशानां अर्थात् डोनेट्स्कस्य दिशः इति विषये अस्माकं सेना अपि अतीव महत्त्वपूर्णां प्रगतिम् अकरोत् । विगतदिनेषु अस्माकं सर्वाणि सैन्यानि निरन्तरं अग्रे गच्छन्ति... निश्चयेन वक्तुं शक्यते यत् रूसदेशः इदानीं सम्पूर्णे युद्धे आधिपत्यं कृतवान् अस्ति” इति ।

अरौडिनोवः अपि अवदत् यत् यद्यपि यूक्रेन-सेना अद्यैव कुर्स्क-दिशि "अतिक्रमणं" कृत्वा अग्रे गन्तुं प्रयतते तथापि शत्रुः निर्मूलितः अस्ति, निरन्तरं च निर्मूलितः भविष्यति।

सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकीमाध्यमेन "न्यूयॉर्क टाइम्स्" इत्यनेन अद्यैव बहुविधस्रोतानां उद्धृत्य ज्ञापितं यत् युक्रेनदेशस्य सेनायाः रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृत्वा अमेरिकादेशः यूनाइटेड् किङ्ग्डम् च युक्रेनदेशस्य आक्रमणस्य सुविधायै युक्रेनदेशाय उपग्रहचित्रं अन्यसूचनाः च प्रदत्तवन्तौ रूसस्य कुर्स्क ओब्लास्ट् रूसीपक्षेण रूसीसुदृढीकरणस्य स्थितिः ज्ञाता ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

प्रतिवेदने उक्तं यत् - "आक्रमणस्य अनन्तरं दिनेषु अमेरिका-संयुक्तराज्ययोः युक्रेन-देशयोः उपग्रहचित्रं कुर्स्क-प्रान्तस्य विषये अन्यसूचनाः च प्रदत्ताः येन सेनापतयः रूसी-सुदृढीकरणस्य नियोजनं अधिकतया अवगन्तुं शक्नुवन्ति, रूसी-सुदृढीकरणस्य मूल्याङ्कनं च कर्तुं शक्नुवन्ति । किम् अस्ति युक्रेन-सेनायाः उपरि आक्रमणं कर्तुं वा युक्रेन-देशं प्रति तेषां निवृत्तिः च्छिन्दितुं वा शक्यते?”

अस्मिन् प्रतिवेदने अमेरिका, ब्रिटेन, युक्रेन च देशाः अद्यापि प्रतिक्रियां न दत्तवन्तः।

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना युक्रेनसेनायाः जनशक्तिं उपकरणं च बहुदिशि आक्रमणं कुर्वती अस्ति युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितं यत् पोक्रोव्स्क्-नगरस्य दिशि स्थितिः सर्वाधिकं तनावपूर्णा एव अस्ति इति

रूसस्य रक्षामन्त्रालयेन २५ दिनाङ्के ज्ञापितं यत् गतदिने रूसीसशस्त्रसेनायाः विभिन्नाः सेनाः युक्रेनसेनायाः जनशक्तिं उपकरणं च बहुदिशि आक्रमणं कृत्वा विदेशीयभाडेकर्तृणां अस्थायीनियोजनस्थानं नष्टवन्तः। रूसीवायुरक्षासेनाभिः अमेरिकानिर्मिताः ८ "हैमास्" रॉकेट्, ४१ ड्रोन् च पातिताः ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन तस्मिन् एव दिने युद्धप्रतिवेदनं प्रकाशितम्, यस्मिन् उक्तं यत् तस्य दिवसस्य अपराह्णपर्यन्तं अग्रपङ्क्तिक्षेत्रेषु ६८ युद्धानि अभवन्, पोक्रोव्स्क्-नगरस्य दिशि स्थितिः सर्वाधिकं तनावपूर्णा आसीत्, तथा च अनेकक्षेत्रेषु युद्धं निरन्तरं भवति।

कुर्स्कस्य दिशि रूसस्य रक्षामन्त्रालयेन २५ तमे दिनाङ्के वक्तव्यं प्रकाशितं यत् रूसीसशस्त्रसेनाः युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्कस्य दिशि निरन्तरं प्रतिहन्ति इति। रूसीसेना रूसीक्षेत्रे गभीरं प्रवेशं कर्तुं प्रयतमानानां युक्रेन-विध्वंस-समूहानां पहिचानं, उन्मूलनं च कर्तुं टोही-अन्वेषण-कार्यक्रमं निरन्तरं कुर्वती अस्ति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २५ दिनाङ्के अवदत् यत् तस्मिन् दिने युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे १ तः ३ किलोमीटर्पर्यन्तं अग्रे गत्वा द्वौ बस्तौ नियन्त्रितवती।

दैनिक आर्थिकवार्ता व्यापकसन्दर्भवार्ता, २.सीसीटीवी न्यूज

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया