समाचारं

अनन्यसाक्षात्कारःGuoxuan Hi-Tech इत्यस्य Wang Quan: विदेशेषु गन्तुं बाधाः चीनीयबैटरीकम्पनीभ्यः प्रौद्योगिकीनवाचारं त्वरितुं प्रेरयितुं शक्नुवन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जनवरीतः जुलाईमासपर्यन्तं संचयी स्थापितानां वाहनानां मात्रा २४४.९GWh (गीगावाट् घण्टाः) आसीत्, अस्य वर्षस्य प्रथमार्धे सञ्चितरूपेण वर्षे वर्षे ३२.८% वृद्धिः अभवत्, वैश्विकशक्तिबैटरी स्थापितानां वाहनानां मात्रा प्रायः ३६४.६GWh आसीत् , वर्षे वर्षे २२.३% वृद्धिः अभवत् ।
गुओक्सुआन् हाई-टेक् इत्यस्य निदेशकमण्डलस्य सचिवः वाङ्ग क्वान् इत्यनेन बीजिंग न्यूज शेल् फाइनेन्स् इति संवाददात्रेण सह विशेषसाक्षात्कारे उक्तं यत् यद्यपि विकासस्य दरः मन्दः अभवत् तथापि वैश्विकविद्युत् बैटरी स्थापितायाः क्षमतायाः विकासस्य दरः अद्यापि सकारात्मकं वृद्धिं निर्वाहयति प्रवृत्तिः; वाङ्ग क्वान् इत्यस्य मतं यत् ऊर्जारूपान्तरणस्य प्रवर्धने नूतनः ऊर्जाबैटरी-उद्योगः सर्वाधिकं महत्त्वपूर्णः उद्योगः अस्ति तस्य वास्तविकं नवीनता परिवर्तनं च केवलं कस्यापि प्रौद्योगिक्याः सफलतायाः नवीनतायाश्च उपरि न निर्भरं भवति, अपितु बहुस्तरयोः आयामयोः च व्यापकप्रगतेः चालनं भवति .
ठोस-अवस्था-बैटरी २०२७ तमे वर्षे लघु-मात्रायां वाहन-परीक्षणं आरभ्यत इति योजना अस्ति
शेल् वित्तम् : १.ठोस अवस्था बैटरी क्षेत्रे Guoxuan Hi-Tech इत्यस्य विन्यासस्य प्रगतिः का अस्ति? कदा बृहत्प्रमाणेन व्यावसायिकरूपेण उपलब्धं भविष्यति ?
वाङ्ग क्वान् : १.२०२४ तमे वर्षे मेमासे गुओक्सुआन् हाई-टेक् इत्यनेन प्रथमं सर्व-ठोस-स्थिति-बैटरी जिन्शी-बैटरी इति प्रक्षेपणं कृतम् । सूक्ष्म-नैनो-ठोस-विद्युत्-विलेयस्य, अति-पतली-पटल-लेपित-एकस्फटिक-सकारात्मक-विद्युत्-वाहनस्य, त्रि-आयामी-मेसोपोरस-सिलिकॉन-नकारात्मक-विद्युत्-द्रव्यस्य च माध्यमेन सर्व-ठोस-अवस्था-बैटरी-सामग्रीषु प्रौद्योगिकी-सफलताः प्राप्ताः सन्ति
बृहत्-स्तरीय-व्यापारिक-उपयोगः न केवलं कम्पनीयाः स्वस्य अनुसन्धान-विकास-प्रगतेः उपरि निर्भरं भवति, अपितु औद्योगिक-शृङ्खलायाः विकासे, अनुप्रयोग-परिदृश्येषु च निर्भरं भवति ठोस-अवस्था-बैटरी कम्पनीयाः प्रमुखेषु अनुसंधानविकास-परियोजनासु अन्यतमः भविष्यति, २०२७ तमे वर्षे लघु-बैच-परीक्षणस्य योजना अस्ति ।
शेल् वित्तम् : १.यथा यथा नूतन ऊर्जावाहनानां वृद्धिः मन्दः भवति तथा तथा शक्तिबैटरीस्थापनस्य वृद्धिदरः अपि मन्दः भवति तथा तथा शक्तिबैटरीणां भविष्यस्य विकासस्य विषये भवान् किं मन्यते?
वाङ्ग क्वान् : १.यद्यपि वृद्धि-दरः मन्दः अभवत् तथापि वैश्विक-शक्ति-बैटरी-स्थापित-क्षमतायाः वृद्धि-दरः अद्यापि सकारात्मक-वृद्धि-प्रवृत्तिं निर्वाहयति । शक्तिबैटरीः भविष्ये विकासे केषाञ्चन आव्हानानां सामनां कर्तुं शक्नुवन्ति, परन्तु अनेके अवसराः अपि सन्ति, यथा प्रौद्योगिकी नवीनता, व्ययस्य न्यूनीकरणं, विपण्यमाङ्गवृद्धेः चालकशक्तिः, नीतिभिः समर्थिताः विविधाः उपायाः च उद्योगस्य विकासं प्रवर्धयिष्यन्ति
तदतिरिक्तं पुनःप्रयोगाय पुनः उपयोगाय च सम्भाव्यं स्थानं वर्तते इति अपेक्षा अस्ति यत् २०३० तमे वर्षे वैश्विकरूपेण एककोटि टनाधिकानां प्रयुक्तानां बैटरीणां पुनःप्रयोगस्य आवश्यकता भविष्यति । शक्तिबैटरी-उद्योगस्य विकासः न केवलं प्रौद्योगिकी-नवीनतायाः, विपण्य-माङ्गल्याः च चालितः भवति, अपितु नीति-वातावरणस्य प्रवर्धनेन, उद्योग-प्रतियोगितायाः च लाभः अपि भवति
शेल् वित्तम् : १.Guoxuan Hi-Tech इत्यस्य विदेशेषु विपण्यविन्यासः किम्, विदेशेषु विस्तारं कथं अधिकं त्वरितुं शक्नोति?
वाङ्ग क्वान् : १.Guoxuan Hi-Tech वैश्विकं वाहनविपणनं चतुर्णां विपण्यखण्डेषु विभजति: अमेरिका, यूरोप, आफ्रिका, एशिया-प्रशांत, चीन च एतेषां चतुर्णां खण्डानां भागाः मूलतः संतुलिताः सन्ति, कुलतः प्रायः 20 मिलियन वाहनानि सन्ति वर्षे ८,००० वाहनानां कृते १०,००० वाहनानां विपण्यस्थानं भवति । भविष्ये एतेषु विपण्येषु विद्युत्करणस्य समस्या भविष्यति । अतः गुओक्सुआन् हाई-टेक् वैश्विकप्रतियोगितायां भागं ग्रहीतुं आशास्ति तथा च वैश्वीकरणरणनीतिं निर्मातुं सदैव च पालनं करिष्यति यत् विदेशेषु उत्पादनक्षमतायाः निर्यातं प्रति केन्द्रितं भवति।
अग्रिमे चरणे Guoxuan Hi-Tech इत्यस्य प्रमुखं कार्यं क्रमशः यूरोपे संयुक्तराज्ये च स्थानीयकृतनिर्माणक्षमतां स्थापयितुं भवति। भविष्ये गुओक्सुआन हाई-टेक घरेलु-विदेशीयग्राहकानाम् अग्रे विस्तारं करिष्यति, स्थानीयकृत-उत्पादनं त्वरितं करिष्यति, प्रतिभा-परिचयं स्थानीय-उच्च-प्रौद्योगिकी-प्रतिभा-विनियोगं च सुदृढं करिष्यति, संसाधनानाम् दृष्ट्या घरेलु-विदेशीय-द्वय-सञ्चारं निर्मास्यति, औद्योगिक-शृङ्खलायाः बन्द-पाशस्य साकारं करिष्यति | , तथा मूलतः प्रत्येकस्मिन् मण्डले कच्चामालस्य स्वतन्त्रापूर्तिं साक्षात्करोति।
वर्तमान बाधाः चीनीयविद्युत्बैटरीकम्पनीनां प्रौद्योगिकीनवाचारं प्रवर्धयिष्यन्ति
शेल् वित्तम् : १.घरेलुशक्तिबैटरीविपण्ये स्पर्धा तीव्रा भवति सद्चक्रं कथं निर्मातव्यम्?
वाङ्ग क्वान् : १.स्वस्थं व्यवस्थितं च विपण्यप्रतिस्पर्धा उद्योगविकासाय अपरिहार्यप्रवृत्तिः अस्ति। उद्यमाः प्रौद्योगिकी-नवीनतायां ध्यानं दद्युः, उत्पादस्य गुणवत्तां सुधारयितुम्, विपण्यमागधां पूरयितुं मूल्यसंरचनानां अनुकूलनं च कुर्वन्तु । तत्सह नीतिपक्षस्य कृते अपि महत्त्वपूर्णं यत् सः निरन्तरं निष्पक्षं प्रतिस्पर्धात्मकं वातावरणं निर्मातुम्, उद्योगस्य स्वस्थविकासस्य मार्गदर्शनं च करोति। उपायानां श्रृङ्खलायाः माध्यमेन उद्यमानाम् समर्थनं भवति यत् ते प्रौद्योगिकी-सञ्चालितं मार्गं स्वीकुर्वन्ति, व्यापकविकासं परिहरन्ति च । तदतिरिक्तं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः अपि सहकार्यं सुदृढं कर्तव्यं, परस्परं लाभस्य पूरकत्वं, औद्योगिकशृङ्खलायाः उन्नयनं च संयुक्तरूपेण प्रवर्धनीयम्
पावर बैटरी मार्केट् एकः वैश्विकः मार्केट् अस्ति आन्तरिककम्पनयः वैश्विकरूपेण द्रष्टव्याः, वैश्विकव्यापारविन्यासस्य सज्जतायै अग्रे-दृष्टिकोणस्य उपयोगं कुर्वन्तु, उद्योगस्य प्रगतेः नेतृत्वं कर्तुं प्रौद्योगिकी-नवीनीकरणस्य उपयोगं कुर्वन्तु च।
शेल् वित्तम् : १.चीनीयशक्तिबैटरीकम्पनीनां विदेशविस्तारे यूरोपीयसङ्घस्य "नवबैटरीकानूनस्य" किं प्रभावः अस्ति?
वाङ्ग क्वान् : १.यूरोपीयसङ्घस्य "नवबैटरीकानूनस्य" प्रचारेन उद्यमानाम् कृते प्रौद्योगिकीसंशोधनविकासः, उत्पादनप्रबन्धनम्, आपूर्तिशृङ्खलाप्रबन्धनम् इत्यादीनां दृष्ट्या अधिकानि आवश्यकतानि अग्रे स्थापितानि यद्यपि अल्पकालीनरूपेण, दीर्घकालं यावत् अस्माकं केषाञ्चन चुनौतीनां कठिनतानां च सामना कर्तुं शक्यते run, एतेन अस्माकं प्रौद्योगिकी-नवाचारं त्वरयिष्यते, पुनःप्रयोग-व्यवस्थायां सुधारः भविष्यति, अन्तर्राष्ट्रीय-सहकार्यं आदान-प्रदानं च सुदृढं भविष्यति, स्थानीय-उत्पादनं विपणं च विन्यस्तं भविष्यति, सम्पूर्ण-उद्योग-शृङ्खलायाः समन्वितं विकासं च चालयिष्यति |.
यथा वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन अस्मिन् वर्षे एप्रिलमासे यूरोपे चीनस्वामित्वयुक्तानां विद्युत्वाहनकम्पनीनां गोलमेजसभायां उक्तं यत् चीनीयस्य नवीनऊर्जावाहनकम्पनीनां समग्रप्रतिस्पर्धात्मकलाभः नवीनतायां निवेशं निरन्तरं वर्धयितुं, उत्पादनस्य आपूर्तिशृङ्खलाव्यवस्थायां च सुधारः भवति , तथा च तीव्रविपण्यप्रतिस्पर्धावातावरणे कार्यं कुर्वन् यत् निर्मितं तत् तथाकथित "सहायता" इत्यस्य उपरि न अवलम्बते, न च "अतिक्षमतायाः" उत्पादः। अतः चीनदेशस्य विद्युत्बैटरीकम्पनयः विदेशं गच्छन् तरङ्गानाम् सवारीं करिष्यन्ति इति वयं मन्यामहे।
शेल् वित्तम् : १.सम्प्रति अमेरिका-सङ्घः यूरोपीयसङ्घः च चीनीयविद्युत्वाहनानां बैटरी-घटकानाम् अतिरिक्तशुल्कानां घोषणां कृतवन्तौ विदेशेषु विपण्येषु तदनन्तरं प्रतिबन्धाः नियमाः च मम देशस्य विद्युत्-बैटरी-निर्यातेषु बाधाः निर्मिताः | विदेशं गच्छन्तीनां चीनीयशक्तिबैटरीकम्पनीनां कृते?
वाङ्ग क्वान् : १.अवसरानां दृष्ट्या वैश्विकं नवीन ऊर्जावाहनविपण्यं तीव्रगत्या वर्धमानं वर्तते सम्प्रति समग्रतया विदेशेषु नवीन ऊर्जाप्रवेशस्य दरः न्यूनः अस्ति तथा च विदेशेषु विद्युत्बैटरीषु विशालः स्थानं वर्तते। पूर्वानुमानं भवति यत् वैश्विकविद्युत्बैटरीबाजारस्य माङ्गलिका २०३० तमे वर्षे ४.८TWh यावत् भविष्यति, यत् वर्तमानस्य आपूर्तिक्षमतायाः दूरम् अतिक्रम्य चीनीयविद्युत्बैटरीकम्पनीनां कृते व्यापकं विपण्यस्थानं प्रदाति, येन कम्पनीभ्यः उत्पादनविक्रयपरिमाणं विस्तारयितुं लाभप्रदतायां च सुधारः भवति विदेशेषु कारखानानि स्थानीयसहायकसुविधाः प्रदास्यन्ति ।
तदतिरिक्तं वैश्विक ऊर्जारूपान्तरणस्य त्वरणेन नवीकरणीय ऊर्जायाः तीव्रविकासेन च ऊर्जाभण्डारणबैटरी नूतनविद्युत्प्रणालीनां समर्थनार्थं महत्त्वपूर्णेषु उपकरणेषु अन्यतमत्वेन विपण्यमागधा निरन्तरं वर्धते
परन्तु आपूर्तिशृङ्खलास्थानीयीकरणस्य कारणेन व्यापारबाधाः शुल्काः च, अस्थिरभूराजनीतिकविषयाः, असङ्गताः तकनीकीमानकाः नियमाः च, व्ययः, श्रमः, संस्कृतिः, धर्मः इत्यादयः गौणविषयाः अपि सन्ति
शेल् वित्तम् : १.विद्युत् बैटरी उद्योगे वास्तविकनवाचारस्य परिवर्तनस्य च प्रमुखबिन्दवः के सन्ति किं वर्तमानकाले उद्योगे किमपि यथार्थतया विघटनकारी उत्पादाः सन्ति?
वाङ्ग क्वान् : १.कस्यचित् उद्योगस्य विकासः तथाकथितस्य प्रमुखबिन्दुस्य नवीनतायाः परिवर्तनस्य च सह बद्धः न भवितुम् अर्हति, न च अस्माभिः कस्यापि प्रौद्योगिक्याः अथवा कस्यचित् विघटनकारी उत्पादस्य उद्भवस्य विषये अस्माकं आशाः पिनः कर्तव्याः एते दीर्घकालीन-इतिहासस्य व्यक्तिगत-प्रकाश-बिन्दवः एव सन्ति | विकासस्य कस्मिन् अपि उद्योगे अथवा उद्योगे क्रमिकं नवीनतां परिवर्तनं च प्रवर्तयितुं असंख्यप्रकाशबिन्दवः निरन्तरपुनरावृत्तिः च भवितुमर्हति। ऊर्जारूपान्तरणं एकः जटिलः, बहुपक्षीयः, स्थायित्वं च वैश्विकविषयः अस्ति, यतः नूतनः ऊर्जाबैटरी-उद्योगः केवलं बहुस्तरीय-व्यापक-प्रगतेः चालितस्य कस्यचित् प्रौद्योगिक्याः सफलतायाः, नवीनतायाः च उपरि न निर्भरः अस्ति आयामाः च ।
बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग लिन्लिन्
सम्पादक वांग जिन्यु
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया