समाचारं

फेडरल् रिजर्व् व्याजदरे कटौतीचक्रं आरभेत, एशियायाः विपणयः प्रथमं लाभं प्राप्नुयुः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यस्य भाषणेन वैश्विकं शेयरबजारं उन्मादं कृतवान् । वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिक-आर्थिक-संगोष्ठीयां पावेल्-इत्यनेन सितम्बर-मासस्य संघीय-मुक्त-बाजार-समितेः (FOMC)-समागमे व्याज-दरेषु कटौती भविष्यति इति स्पष्टं कृत्वा "नीति-समायोजनस्य समयः" इति उक्तवान् आगतः अस्ति।" ".

२०२२ तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्कात् आरभ्य महामारीयाः अनन्तरं उच्चमहङ्गानि निवारयितुं फेडरल् रिजर्व् इत्यनेन व्याजदराणि वर्धयितुं आरब्धानि, यत्र सञ्चितव्याजदरे ५०० आधारबिन्दुभ्यः अधिकं वृद्धिः अभवत् अद्यत्वे फेडस्य प्रियः महङ्गानि सूचकः कोरः पीसीई वर्षे वर्षे २.६% (२% लक्ष्यस्य समीपे) पतितः, वर्षस्य आरम्भात् ३.७% तः ४.३% यावत् बेरोजगारी-दरः च वर्धितः, यत् एकदा मन्दतायाः चिन्ताम् उत्पन्नं कृतवान् । गोल्डमैन् सैच्स् इत्यस्य मतं यत् फेडरल् रिजर्व् सितम्बर, नवम्बर, डिसेम्बरमासेषु स्वसमागमेषु क्रमशः त्रीणि वाराः व्याजदरेषु २५ आधारबिन्दुभिः (बीपी) कटौतीं करिष्यति। यदि अगस्तमासस्य रोजगारप्रतिवेदनं जुलैमासात् दुर्बलं भवति तर्हि सेप्टेम्बरमासे व्याजदरेषु ५०बीपी कटौतिः भवितुम् अर्हति।

अस्य परिवर्तनस्य महत्त्वं स्टॉक्, बाण्ड्, विदेशीयविनिमयविपण्ययोः कृते अस्ति । अगस्तमासे अमेरिकी-डॉलरस्य अवनतिः त्वरिता अभवत्, ततः परं अमेरिकी-डॉलर-सूचकाङ्कः १०१-अङ्कात् न्यूनः अभवत् मन्दतायाः अभावे व्याजदरेषु कटौती अपि लाभप्रदः भविष्यति इति अपेक्षा अस्ति यत् अमेरिकी-समूहाः नूतन-उच्च-स्तरं निरन्तरं प्राप्नुयुः, अमेरिकी-बाण्ड्-पत्राणि अपि व्याज-दर-कटाहेन वर्धयितुं शक्नुवन्ति १९८९ तः वर्तमानपर्यन्तं फेडरल् रिजर्व् द्वारा षट् व्याजदरे कटौतीचक्रस्य समये दरकटनानन्तरं प्रथमवर्षे स्टॉक्स् तथा बाण्ड् इत्येतयोः औसतप्रदर्शनं दृष्ट्वा नास्डैक सूचकाङ्कः ९.७% वर्धितः, एस एण्ड पी ५०० सूचकाङ्कः अपि वर्धितः ५.८%, तथा च अमेरिकीकोषबन्धकानां कुलप्रतिफलनं ६.२%, अमेरिकीसमुच्चयबन्धकानां कुलप्रतिफलनं च ५.७% आसीत् ।

फेड् स्पष्टं संकेतं प्रेषयति

पावेल् अस्मिन् समये स्पष्टं संकेतं प्रेषितवान् - "नीतिसमायोजनस्य समयः आगतः," येन डॉलर-अमेरिका-देशस्य बन्धक-उत्पादने अपि तीव्रगत्या पतनं जातम् । अमेरिकीव्याजदरबाजारे २०२४ तमस्य वर्षस्य अन्ते १०० बीपी व्याजदरे कटौती भविष्यति, २०२५ तमे वर्षे १०० बीपी इत्यस्मात् किञ्चित् अधिकस्य अपरस्य कटौतिः अपि अपेक्षा अस्ति ।