समाचारं

अवैधक्रियाकलापानाम् उपरि दमनार्थं, चीनीयजडीबुटीनां औषधानां संग्रहणार्थं धनं प्रदातुं, मूल्यानि वर्धयितुं च बलं मिलित्वा कार्यं कुर्वन्तु

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एट्रैक्टिलोड्स् मैक्रोसेफाला इत्यस्य आकाशगतिमूल्यं सुवर्णापेक्षया अपि अधिकं आक्रोशजनकम् अस्ति।" स्वामित्वयुक्तानां चीनीयौषधानां कारखानापूर्वमूल्यानां वृद्ध्या सह केचन उपभोक्तारः "चीनीऔषधानां क्रयणं न भवति" इति शोचन्ति ।

चीनी औषधसामग्रीविश्वजालस्य नवीनतमदत्तांशैः ज्ञायते यत् अगस्तमासस्य २५ दिनाङ्कपर्यन्तं उत्पादनक्षेत्रेषु एट्रैक्टिलोड्स् मैक्रोसेफाला, रियल्गर, बिल्लीनखः, मैग्नोलिया मैग्नोलिया इत्यादीनां चीनीयौषधसामग्रीणां वार्षिकवृद्धेः दरः १२०% अतिक्रान्तः अस्ति, अपि च अधिकं प्राप्तवान् १५०% तः अधिकम् । तेषु एट्रैक्टिलोड्स् मैक्रोसेफाला इति बल्क-विविधतायाः औसतमासिकविक्रयमूल्यं अस्मिन् वर्षे १८० युआन्/किलोग्रामस्य शिखरं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य त्रिगुणाधिकम् अस्ति

केषाञ्चन चीनीयौषधसामग्रीणां मूल्येषु तीव्रवृद्धेः पृष्ठतः प्राकृतिकविपदानां कारणेन उत्पादनस्य न्यूनीकरणं इत्यादिभिः "प्राकृतिकविपदैः" सम्बन्धः अस्ति

"मम देशस्य पारम्परिकचिकित्सायाः आधारशिलारूपेण चीनीयजडीबुटीः पारम्परिकचीनीऔषधानां उत्पादनस्य कच्चामालाः सन्ति, जनानां स्वास्थ्यस्य निर्वाहार्थं च अनिवार्यभूमिकां निर्वहन्ति। अन्तिमेषु वर्षेषु विपण्यविनियमनार्थं राज्यप्रशासनं भुक्तिं कुर्वन् अस्ति चीनीजडीबुटीसहितस्य औषधक्षेत्रे एकाधिकारस्य निकटतया ध्यानं दत्तव्यम्। जोखिमः।" जूनमासस्य २४ दिनाङ्के राज्यप्रशासनेन १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिं मा यिदे इत्यस्य प्रतिक्रिया दत्ता चीनी औषधसामग्रीबाजारे एकाधिकारविरोधी कार्यस्य प्रगतेः विषये वित्तीयपरिवेक्षणं पारम्परिकचीनीचिकित्सायाः राज्यप्रशासनं च।

मा यिदे इत्यनेन अस्मिन् वर्षे राष्ट्रियद्वयसत्रे "चीनीजडीबुटीचिकित्साविपण्ये एकाधिकारविरोधी कानूनप्रवर्तनस्य सुदृढीकरणस्य अनुशंसाः" आनयत्, यत् चीनीयजडीबुटीयाः पर्यवेक्षणव्यवस्थायां तन्त्रे च अधिकं सुधारं कर्तुं प्रस्तावः कृतः औषधविपणनं तथा चीनीयजडीबुटीनां क्षेत्रे एकाधिकारविरोधी पर्यवेक्षणं वर्धयितुं पारम्परिक चीनीयचिकित्सायाः विकासस्य समर्थनार्थं प्रवर्धनार्थं च प्रासंगिकयोजनारूपेण कानूनप्रवर्तनस्य तीव्रतायां विपण्यशासनस्य उपयोगे च रायाः सुझावाः च। अस्मिन् विषये विपण्यविनियमनार्थं राज्यप्रशासनेन पूर्वोक्तप्रतिवचनपत्रे "उच्चसहमतिः" व्यक्ता ।