समाचारं

अधिकांशः यूरोपीयवेफर-फैब्स् विलम्बितः अस्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव ड्रेस्डेन्-नगरस्य उत्तरक्षेत्रे टीएसएमसी-सङ्घस्य मुख्यकार्यकारी वी झेजिया, जर्मनी-देशस्य कुलपतिः ओलाफ् शुल्ज्, यूरोपीय-आयोगस्य अध्यक्षः उर्सुला-वॉन्-डेर्-लेयेन्, सैक्सोनी-राज्यस्य गवर्नर्-माइकल-क्रेत्श्मरः च अन्ये महत्त्वपूर्णाः जनाः एकत्र एकत्रिताः आसन्, एकस्मिन् महत्त्वपूर्णे भागं ग्रहीतुं क्लोत्शे-मण्डलस्य एकस्मिन् औद्योगिक-उद्यानं गतः घटना। एषः आधुनिकचिप्-कारखानस्य भूमिपूजन-समारोहः अस्ति, यस्य निर्माणं यूरोपीय-अर्धचालक-निर्माण-कम्पनी (ESMC) इति नाम्ना भविष्यति, यस्य नेतृत्वं TSMC, Bosch, Infineon, NXP च कुर्वन्तिअस्य लक्ष्यं मुख्यतया वाहन-उद्योगाय उत्पादानाम् आपूर्तिः भवति ।

यूरोपीय-आयोगः अस्मिन् विकासे प्रसन्नः भूत्वा ईएसएमसी-परियोजनायाः समर्थनार्थं जर्मनी-सर्वकाराय ५ अरब-यूरो-सहायतां अनुमोदितवान् ।परियोजनायां सम्बद्धाः कम्पनयः अपि ५ अरब यूरो योगदानं दास्यन्ति । २०२७ तमे वर्षे अस्य संयंत्रस्य कार्यं आरभ्यत इति अपेक्षा अस्ति, तत्र प्रायः २००० कार्यस्थानानि सृज्यन्ते । यूरोपे अर्धचालकनिर्माणस्य निर्माणं महाद्वीपस्य निर्भरतां न्यूनीकर्तुं सामरिकः प्रयासः अस्ति ।

TSMC’s Dresden fab इत्येतत् एतादृशानां परियोजनानां आरम्भः एव अस्ति, यत्र परियोजना आधिकारिकतया भूमिपूजनसमारोहात् एकवर्षपूर्वं घोषिता — अन्येषां घोषितानां चिप्-फैबानां तुलने एकः उचितः अग्रिमः यः आगामिभ्यः न्यूनः अभवत्

इन्टेल् इत्यस्य आर्थिकदुःखाः

अत्यन्तं महत्त्वपूर्णा निवेशयोजना मैग्डेबर्ग् अस्ति, यत्र इन्टेल् नगरे द्वयोः नूतनयोः कारखानयोः ३० अरब यूरो निवेशं कर्तुं योजनां करोति, यस्य प्रायः एकतृतीयभागः सर्वकाराद् आगमिष्यतिपरन्तु अस्य कृते यूरोपीयसङ्घस्य अनुमोदनं अद्यापि लम्बितम् अस्ति । तदतिरिक्तं इन्टेल् इत्यस्य व्यावसायिकसञ्चालनं इष्टतमं न भवति । इन्टेल् इत्यस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन अद्यैव बहुअरब-डॉलर्-मूल्यानां व्यय-बचने योजनायाः घोषणा कृता, यस्य परिणामेण विश्वे प्रायः १५,००० कार्यस्थानानां हानिः अभवत्, निवेशे २०% अधिकं न्यूनता च अभवत्

एतेन मैग्डेबर्ग्-प्रकल्पः अपि प्रभावितः भवितुम् अर्हति इति चिन्ता वर्तते । परन्तु सैक्सोनी-अन्हाल्ट् राज्यसर्वकारेण सार्वजनिकरूपेण एतत् अङ्गीकृतम्, यदा तु इन्टेल् इत्यनेन अद्यापि किमपि आधिकारिकं वक्तव्यं न प्रकाशितम् ।तथापि किसिन्जरः आन्तरिकरूपेण मैग्डेबर्ग् इत्यादिषु परियोजनासु निवेशं कर्तुं प्रतिबद्धः अस्ति ।

२०२२ तमे वर्षे एषा परियोजना घोषिता, मूलतः २०२३ तमस्य वर्षस्य प्रथमार्धे आरभ्यत इति आसीत्, परन्तु २०२४ तमे वर्षे स्थगितम् । सम्प्रति मार्गस्य विकासाय कार्यं प्रचलति। २०२७ तमे वर्षे उत्पादनस्य आरम्भः भविष्यति ।

वुल्फस्पीड् मन्दं प्रगतिम् करोति

अमेरिकीकम्पनी वुल्फस्पीड् सिलिकॉन् कार्बाइड् शक्ति अर्धचालकानाम् विशेषज्ञतां प्राप्नोति, ये प्रकाशविद्युत्, विद्युत्वाहनानां इत्यादीनां विकासोद्योगानाम् कृते महत्त्वपूर्णाः सन्ति ।कम्पनी सारलैण्ड्-देशस्य एन्स्डोर्फ्-नगरे वाहन-आपूर्तिकर्ता-जेड्एफ-इत्यनेन सह सहकार्यं कर्तुं योजनां करोति । निवेशस्य घोषणा २०२३ तमस्य वर्षस्य आरम्भे एव अभवत्, परन्तु पूर्ववर्षस्य प्रथमार्धे निर्माणस्य आरम्भः निर्धारितः आसीत् - एषः विलम्बः अधुना २०२५ पर्यन्तं उत्खननयन्त्राणां विलम्बं करोति

एकं मुख्यकारणं अस्ति यत् वुल्फस्पीड्-व्यापारविकासः कष्टे अस्ति, तथा च कार्यकर्ता निवेशकः जाना पार्टनर्स् इति कथ्यते यत् सार्लैण्ड्-देशे सहितं कतिपयानां निवेशानां पुनर्मूल्यांकनं कर्तुं कम्पनी-प्रबन्धने दबावं ददाति

सारलैण्ड्-देशस्य एर्न्स्डोर्फ्-नगरे अङ्गार-आधारित-विद्युत्संस्थानस्य ध्वंसनं जून-मासस्य अन्ते सम्पन्नम्, सम्प्रति च प्रचलति । कारखानस्य निर्माणे वर्तमानकाले २.७ अर्ब यूरो निवेशस्य राशिः अस्ति, यस्मात् ७० कोटि यूरो राज्यनिधितः आगच्छति ।२०२७ तमे वर्षे अस्य कारखानस्य उत्पादनं आरभ्यते, तत्र शतशः कार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति ।

इन्फिनिओन् निरन्तरं प्रगतिम् करोति

जर्मनीदेशस्य अर्धचालकविशेषज्ञः इन्फिनिओन् ड्रेस्डेन्-नगरस्य टीएसएमसी-संयंत्रस्य समीपे विस्तारे ५ अरब-यूरो-रूप्यकाणां निवेशं कर्तुं योजनां करोति, येन १,००० नूतनानि कार्याणि सृज्यन्ते । अस्याः राशियाः एकं अरबं यूरो अनुदानरूपेण प्रदत्तं भविष्यति । मुख्यकार्यकारी जोचेन् हनेबेक् इत्यनेन उक्तं यत् परियोजना "मार्गे" अस्ति ।Süddeutsche Zeitung इति वृत्तपत्रेण सह अद्यतनसाक्षात्कारे Hanebeck इत्यनेन घोषितं यत् एकवर्षेण अन्तः उपकरणानि वितरितव्यानि, उत्पादनं २०२६ तमे वर्षे आरभ्यत इति । परियोजनायाः भूमिपूजनसमारोहः २०२३ तमे वर्षे भविष्यति ।

मूलतः २०२३ तमस्य वर्षस्य प्रथमार्धे एषा परियोजना आरभ्यत इति आसीत्, परन्तु पश्चात् २०२४ तमस्य वर्षस्य अन्ते स्थगितम् । सम्प्रति मार्गप्रवेशकार्यं प्रचलति । योजनाकृतः उत्पादनसमयः २०२७ अस्ति ।

परन्तु इन्फिनिओन् इत्यनेन लाभस्य न्यूनतायाः अपि सामना कृतः, व्ययबचने योजना च आरब्धा, यस्य परिणामेण यूरोपे २८०० जनानां परिच्छेदाः अभवन्, तस्य मलेशियादेशस्य कारखाने विवादः च अभवत्