समाचारं

Pony.ai: गुआङ्गझौ-नगरे १०० तः अधिकाः रोबोटाक्सी-वाहनानि प्रक्षेपितानि सन्ति, यत्र प्रतिदिनं प्रतिवाहनं प्रायः १५ आदेशाः भवन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् पोनी डॉट एई इत्यनेन अस्मिन् वर्षे मेमासस्य २१ दिनाङ्के घोषितं यत् गुआंगझौ-नगरे बुद्धिमान् सम्बद्धानां वाहनानां प्रथमं उच्चगति-मार्गपरीक्षण-अनुज्ञापत्रं प्राप्तम् अस्ति तस्य स्वयमेव चालन-टैक्सी-स्वचालित-ट्रक-इत्येतत् प्रत्येकं भविष्यति चयनितम्।

बुधवासरे Pony.ai सहसंस्थापकः मुख्यकार्यकारी च पेङ्ग जुन् दक्षिणी वित्त ओम्नी मीडिया समूहस्य साक्षात्कारे अवदत् यत् तस्य रोबोटाक्सी इत्यनेन नान्शा-नगरस्य ८०३ वर्गकिलोमीटर् व्याप्तम् अस्ति तथा च स्वायत्तवाहनचालनमार्गपरीक्षणमाइलेजः ३६ मिलियनकिलोमीटर् अधिकः, ४० लक्षकिलोमीटर् च संचितः अस्ति मानवरहितपरीक्षामाइलेजस्य। सः मन्यते यत् "वर्चुअल् चालकानां" वर्तमानसुरक्षा मानवचालकानाम् अपेक्षया १० गुणाधिकं प्राप्तवती अस्ति ।

सः अपि अवदत् यत् स्मार्ट-ड्राइविंग् बृहत्-स्तरीय-व्यापारीकरणस्य पूर्वसंध्यां प्राप्तवान्, "नान्शा-अनुभवः" देशस्य सर्वेषु भागेषु प्रतिलिपितः भवितुम् अर्हति इति

व्यावसायिकप्रयोगस्य दृष्ट्या पेङ्ग जुन् इत्यनेन उक्तं यत् Pony.ai इत्यनेन बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु अनेकेषु नगरेषु कार्यं कृतम् अस्ति, तथा च गुआंगझौ-नगरे १०० तः अधिकानि रोबोटाक्सी-वाहनानि प्रक्षेपितानि सन्ति, वास्तविकसञ्चालनस्य दृष्ट्या एषा संख्या अद्यापि उपयोक्तुः आवश्यकताः पूर्तयितुं असमर्थः अस्ति सम्प्रति प्रत्येकस्य वाहनस्य औसतदिवसः भवति प्रायः १५ आदेशाः सन्ति ।

IT House इत्यस्मात् टिप्पणी: Pony.ai इत्यत्र मुख्यतया त्रीणि व्यावसायिकपङ्क्तयः सन्ति: स्वायत्तयात्रासेवाः (Robotaxi), स्वायत्तमालवाहनट्रकाः (Robotruck), यात्रीवाहनस्य बुद्धिमान् चालनव्यापारः (POV) च

आईपीओ प्रक्रियायाः विषये पेङ्ग जुन् इत्यनेन उक्तं यत् वित्तपोषणं पूंजीबाजारेण सह विजय-विजयस्य स्थितिः अस्ति Pony.ai इत्यनेन पूर्वमेव केचन अनुमोदनानि प्रक्रियाश्च प्राप्ताः, तथा च सम्पूर्णा प्रक्रिया पूंजीपर्यावरणेन सह अपि सम्बद्धा अस्ति।