समाचारं

पुरातन-नव-नीतेः उत्तेजक-प्रभावः दर्शयितुं आरब्धः अस्ति, केचन कार-कम्पनयः च अर्धमासपूर्वं विक्रय-"युद्ध-प्रतिवेदनं" प्रकाशितवन्तः ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापारनीतेः वृद्धेः वार्तायां मार्केट्-टर्मिनल्-स्थानानि अपि शीघ्रं प्रतिक्रियाम् अददुः ।
अधुना एव SAIC-GM-Wuling इत्यनेन अर्धमासपूर्वं स्वस्य विक्रयस्य "युद्धप्रतिवेदनस्य" घोषणा कृता । व्यापार-नीतेः प्रभावेण अगस्त-मासस्य आरम्भे एसएआईसी-जीएम-वुलिंग् इत्यस्य वास्तविकविक्रयः मासे मासे ३०%, वर्षे वर्षे २५% च वर्धितः अस्य नूतनानां ऊर्जावाहनानां विकासस्य दरः आसीत् तेषु अधिकं स्पष्टं यत् बिंगो परिवारस्य वास्तविकविक्रयः मासे मासे 87% तथा च GSEV श्रृङ्खला उत्पादेषु 91% मासे 88% वृद्धिः अभवत्; वर्षे वर्षे बाओजुन् युण्डुओ मासे मासे ५७%, वर्षे वर्षे ९७% च वर्धितः ।
वस्तुतः न केवलं SAIC-GM-Wuling इत्यनेन नीतिलाभांशः प्राप्तः । अगस्तमासस्य २१ दिनाङ्के यात्रीकारसङ्घेन प्रकाशितानां नवीनतमदत्तांशैः ज्ञातं यत् अगस्तमासस्य प्रथमदिनात् १८ दिनाङ्कपर्यन्तं यात्रीकारविपण्ये ९०७,००० यूनिट्-विक्रयणं कृतम्, वर्षे वर्षे ८% वृद्धिः, मासे मासे १६% वृद्धिः च अभवत् । .नीतेः नवीन ऊर्जावाहनानां प्रचारार्थं उत्तमः प्रभावः अस्ति , अगस्तमासस्य प्रथमदिनात् १८ दिनाङ्कपर्यन्तं यात्रीकारस्य नवीन ऊर्जाविपण्यस्य खुदरा विक्रयणं कृतम्, यत् वर्षे वर्षे ५८% वृद्धिः अभवत्, यत् वर्षे वर्षे ३६% इत्यस्मात् अधिकम् अस्ति। अस्मिन् वर्षे वर्षे वृद्धिः, मासे मासे च २७% वृद्धिः ।
जुलाईमासस्य अन्ते राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः, येषु स्पष्टं कृतम् यत् कार-स्क्रैपेज-सहायता-मानकं दुगुणं कर्तव्यम् इति , तथा च व्यक्तिगत उपभोक्तृभिः ईंधनयात्रीकाराः स्क्रैप् कर्तव्याः ये राष्ट्रियतृतीयस्य उत्सर्जनमानकानां च अधः पूरयन्ति यदि भवान् नूतनं ऊर्जायात्रीकारं वा 30 अप्रैल, 2018 इत्यस्मात् पूर्वं पञ्जीकृतं नूतनं ऊर्जायात्रीकारं क्रयति तर्हि भवान् 20,000 युआन् अनुदानं प्राप्स्यति, तथा च यदि भवान् २.० लीटरं वा न्यूनतरं विस्थापनं युक्तं ईंधनयात्रीकारं क्रीणाति तर्हि भवान् १५,००० युआन् अनुदानं प्राप्स्यति ।
चीन बिजनेस न्यूजस्य संवाददाता SAIC-GM-Wuling इत्यस्मात् ज्ञातवान् यत् नीतेः आरम्भस्य अनन्तरं डीलराः "राष्ट्रीयतृतीय" प्रतिस्थापननीतेः प्रसारं वर्धितवन्तः तथा च उपयोक्तृभ्यः द्वारे द्वारे भ्रमणं "काराः" इत्यादीनां प्रचारक्रियाकलापानाम् आरम्भं कृतवन्तः ग्राम्यक्षेत्रम्" इति काउण्टी-ग्रामीण-विपण्येषु । विभिन्नस्थानेषु विक्रेतृणां विक्रयदत्तांशतः न्याय्यं चेत्, शाण्डोङ्ग, हेनान् इत्यादिषु स्थानेषु नूतनकारस्य उपभोगं उत्तेजितुं अस्याः नीतेः महत् प्रभावः अस्ति SAIC-GM-Wuling Yantai Hengfeng प्रणाली विक्रेतारः अवदन् यत् अगस्तमासस्य आरम्भे स्वक्षेत्रे वास्तविकविक्रयदत्तांशः मासे मासे १२५% वर्धितः, २०२४ तमे वर्षे नूतनं मासिकं उच्चतमं स्तरं स्थापितवान्, तथा च वर्षे वर्षे २२५% वृद्धिः अभवत् । .
ब्लूमबर्ग् न्यू एनर्जी फाइनेन्स इत्यस्य नूतन ऊर्जावाहनविश्लेषकः मी सियी पत्रकारैः अवदत् यत् चीनस्य वर्धिता व्यापारनीतिः अमेरिकीडॉलर् २६ अरब डॉलर (प्रायः १८५.६ अरब आरएमबी) मूल्यस्य नूतन ऊर्जावाहनविपण्यस्य तालान् उद्घाटयितुं शक्नोति। ऊर्जा-बचत-इन्धन-वाहनानां तुलने योजना नूतन-ऊर्जा-वाहनानां प्राधान्यं ददाति प्रासंगिक-निधिः २०२४ तमे वर्षे ११ लक्षं नवीन-ऊर्जा-वाहनानां विक्रय-वृद्धेः समर्थनं करिष्यति, तथा च अस्मिन् वर्षे चीन-देशे नूतन-ऊर्जा-वाहनानां वार्षिकविक्रयं अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति एककोटि वाहनम् ।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया