समाचारं

हाङ्गझौ-नगरस्य नूतना वाहननीतिः प्रकाशिता अस्ति! कारप्रतिस्थापनार्थं भवन्तः यत् अधिकतमं अनुदानं आवेदनं कर्तुं शक्नुवन्ति तत् RMB 12,000 अस्ति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता हू डाके

२४ अगस्तदिनाङ्के सायं ४:५० वादने हाङ्गझौव्यापारसार्वजनिकलेखायां "हाङ्गझौनगरस्य नूतना वाहननीतिः प्रवर्तते! अधिकतमं अनुदानं १२,००० युआन्" इति वार्ता प्रकाशितवती

अवगम्यते यत् कारानाम् व्यापारस्य अधिकप्रवर्धनार्थं ये व्यक्तिगतग्राहकाः स्वनाम्ना यात्रीकारं स्क्रैप् वा स्थानान्तरणं वा (परिवर्तनं विहाय) कुर्वन्ति तथा च 7 आसनात् न्यूनानि (7 आसनानि च) युक्तं नूतनं यात्रीकारं क्रियन्ते झेजिआङ्ग-प्रान्तः एकवारं कार-प्रतिस्थापन-अनुदानार्थं आवेदनं कर्तुं शक्नोति ।

अनुदान मानक

५०,००० तः १५०,००० (अनन्य) यावत् नूतनकारमूल्येन सह ६,००० युआन् अनुदानं प्रदत्तं भवति, नूतन ऊर्जावाहनानां कृते ८,००० युआन् अनुदानं प्रदत्तं भवति यस्य मूल्यं मध्ये अस्ति १५०,००० तथा २५०,००० (अनन्य) कार-अनुदानं १०,००० युआन्-मूल्यकं भवति नूतनकारस्य मूल्यं "मोटरवाहनविक्रयणस्य एकरूपचालानम्" इति आधारेण भवति ।

स्रोतः - हाङ्गझौ नगर वाणिज्य ब्यूरो

अनुदानार्थं आवेदनस्य उपायाः

उपभोक्तृभिः 10 जनवरी 2025 इत्यस्मात् पूर्वं WeChat एप्लेट् "Zhejiang Automobile Replacement Update" इत्यस्य माध्यमेन आवेदनपत्रं प्रस्तूय, आवश्यकतानुसारं प्रासंगिकदस्तावेजं अपलोड् कर्तव्यम्। (प्रवेशार्थं अधोलिखितं QR कोडं स्कैन कुर्वन्तु▼)

स्रोतः - हाङ्गझौ नगर वाणिज्य ब्यूरो

यत्र नूतनकारानाम् "एकीकृतमोटरवाहनविक्रयचालानम्" निर्गतं भवति तत् स्थानं यत्र अनुदानं स्वीक्रियते । अनुदानस्य आवेदकस्य नामधेयेन प्रयुक्तकारानाम् पञ्जीकरणसमयः २२ अगस्ततः पूर्वं (समाहितः) भवितुमर्हति।

द्रष्टव्यानि वस्तूनि

1. प्रतिस्थापनस्य अद्यतनस्य च अनुदानस्य संख्या सीमितं भवति, प्रथमं आगच्छति, प्रथमं सेवितं भवति, यदा आपूर्तिः स्थास्यति।
2. आयोजनस्य समये प्रत्येकं अनुदान-आवेदकः तथा च समानः सेकेण्ड-हैण्ड्-यात्रीकारः केवलं एकवारमेव अनुदानस्य आनन्दं लब्धुं शक्नोति।
3. पुरातनं यानं नूतनं च एकस्मिन् नाम्ना भवितुमर्हति। प्रयुक्तवाहनानां पञ्जीकरणसमयस्य आवश्यकता नास्ति।

4. उपभोक्तारः प्रथमं स्वस्य पुरातनं कारं स्क्रैप् कर्तुं वा प्रतिस्थापयितुं वा चयनं कर्तुं शक्नुवन्ति, अथवा प्रथमं नवीनं क्रेतुं शक्नुवन्ति तथापि "स्क्रैप्ड् मोटरवाहनपुनःप्रयोगप्रमाणपत्रम्", "मोटरवाहनरद्दीकरणप्रमाणपत्रम्", "मोटरवाहनविक्रयणस्य एकीकृतचालानम्", "मोटरवाहनपञ्जीकरणं प्रमाणपत्रम्" तथा "मोटरवाहनम् "ड्राइविंग लाइसेन्स" इत्यादीनां प्रासंगिकसामग्रीणां तिथयः नीतिकालस्य अन्तः भवितुम् अर्हन्ति, अर्थात् 22 अगस्त, 2024 तः 31 दिसम्बर, 2024 पर्यन्तं (उभयतिथिः समाविष्टाः सन्ति)।

स्रोतः - हाङ्गझौ नगर वाणिज्य ब्यूरो

5. कारप्रतिस्थापननीतेः एषा दौरः केवलं व्यक्तिगतग्राहकानाम् कृते अस्ति, तथा च भवतः नामधेयेन वाहनस्य परिचालनप्रकृतेः अस्ति वा इति आवश्यकता नास्ति।

6. अस्मिन् नीतेः वाहनस्य पञ्जीकरणं, प्लेट्, अथवा स्क्रैप्ड् इति स्थाने कोऽपि प्रतिबन्धः नास्ति, यावत् ते हाङ्गझौ-नगरे वाहनस्य क्रयणं कुर्वन्ति तावत् एतस्याः नीतेः आनन्दं लब्धुं शक्नुवन्ति।
7. एषा नीतिः राष्ट्रियवाहनस्क्रैपेजनवीनीकरणसहायता तथा स्थानीयनवीनकारक्रयणसहायतानीतिभिः सह न अतिव्याप्तः भवति।
8. अधिकप्रश्नानां कृते अस्माकं नगरे विभिन्नानां वाहनविक्रयकम्पनीनां परामर्शं कुर्वन्तु।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया