समाचारं

स्वामिना उक्तं यत् गृहे कोऽपि नासीत् किन्तु मासद्वये ३३० टन जलस्य उपयोगः अभवत् : जलमापकं निरीक्षणार्थं प्रेषितम् अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चोङ्गकिङ्ग्-नगरस्य एकः उपयोक्ता झाङ्ग-महोदयः द पेपर-क्वालिटी-कम्प्लेन्ट्-मञ्चे अवदत् यत् मार्च-मासात् आरभ्य तस्य गृहं रिक्तम् अस्ति तथापि अगस्त-मासस्य १४ दिनाङ्के जल-कम्पनीयाः मीटर्-पाठकेन सूचितं यत् मासद्वयस्य कृते जलप्रदायः जूनतः अगस्तमासपर्यन्तं ३३० टनपर्यन्तं भवति स्म, जलशुल्कं १,२२६ युआन् यावत् अधिकम् अस्ति । "नलिकां प्रज्वलितमात्रेण जलमापकं भ्रमितुं आरभते, गृहे कुत्रापि लीकं न भवति।"

अगस्तमासे जलबिलम् १,२२६.२८ युआन् यावत् अधिकम् इति विधेयकेन ज्ञातम् ।

अस्मिन् विषये जल-मापकं किमपि इलेक्ट्रॉनिक-घटकं विना यांत्रिक-मीटर् अस्ति इति उक्तवती यत्, यदा जलं बहिः आगमिष्यति तदा उपभोक्तृभिः ३३० टन-जलस्य उपयोगः कृतः । अधिकतया 'गुप्त-रिसाव'-कारणात्' इति .' जलमापकं परीक्षणार्थं तृतीयपक्षाय प्रेषितम् अस्ति।" संस्थागतनिरीक्षणं, विशिष्टसमाधानं यावत् निरीक्षणप्रतिवेदनं न प्रकाशितं तावत् संसाधितं न भविष्यति।”

झाङ्गमहोदयस्य मते तस्य गृहं जुन्यी न्यू विजन कम्युनिटी, शिपिंगकियाओ, जिउलोङ्गपो मण्डले, चोङ्गकिङ्ग् इत्यत्र स्थितम् अस्ति। "अस्मिन् वर्षे फेब्रुवरीमासे द्वितीयतलस्य मम प्रतिवेशिनः गृहस्य नवीनीकरणं कृत्वा सः मम गृहे मासं यावत् निवसति स्म। तस्मिन् समये जलप्रदायः सामान्यः आसीत्।"

झाङ्गमहोदयः अवदत् यत् तस्य समुदायस्य जलमापकं प्रत्येकं मासद्वये पठ्यते फरवरी-एप्रिल-मासेषु जलस्य उपभोगः क्रमशः २१ टनः, ८ टनः च आसीत्, ये तुल्यकालिकरूपेण सामान्याः सन्ति । there was no जलस्य उपयोगः जलस्य बिलम् अपि अभवत् । परन्तु अगस्तमासस्य १४ दिनाङ्के यदा मीटर् रीडरः मीटर् पठितुं आगतः तदा सः दृष्टवान् यत् जलस्य उपभोगः ३३० टनपर्यन्तं भवति ।

अगस्तमासे झाङ्गमहोदयस्य जलमापकस्य पठने जलस्य उपभोगस्य वृद्धिः दृश्यते स्म

"तस्मिन् समये मीटर् रीडरः मां आहूय अवदत् यत् मम गृहस्य जलप्रदायस्य असामान्यता अस्ति। मम कृते मासद्वयेन एतावत् जलस्य उपयोगः असम्भवः इति। झाङ्गमहोदयः अवदत् यत् सः मीटर् रीडरेन सह जलस्य परीक्षणं कृतवान् मीटर् तथा गृहे स्थितिः एकत्र, तथा च नलः लीकः वा न प्राप्तः। "मया तस्य प्रयासः कृतः। यथा एव अहं नलं प्रज्वलितवान् तथा एव जलस्य मीटर् अतीव द्रुतं भ्रमितुं आरब्धवान्। मीटर् रीडरः न जानाति स्म यत् किं भवति।" जलस्य उपभोगः, जलस्य बिलम् १,२२६ युआन् यावत् अधिकम् आसीत् ।

ततः झाङ्गमहोदयः समीपस्थं जलकम्पनीशाखां गतः, ततः कर्मचारिणः सुझावम् अयच्छन् यत् सः जलमापकं तृतीयपक्षस्य एजेन्सी प्रति स्वव्ययेन परीक्षणार्थं प्रेषयतु इति। "अहं प्रायः अतीव व्यस्तः अस्मि, अतः परीक्षणार्थं प्रेषयितुं मम समयः नासीत्, अतः अहं न सहमतः। ततः ते अवदन् यत् ते परीक्षणार्थं तृतीयपक्षीयसंस्थां प्रति अपि प्रेषयितुं शक्नुवन्ति। यदि एतत् भवितुं निश्चितम् अस्ति जलमापकस्य समस्या, ते परीक्षणशुल्कं वहन्ति जलशुल्कं च माफीं प्राप्नुयुः परन्तु यदि जलमापकसमस्या नास्ति तर्हि मया परीक्षणस्य दातव्यं भविष्यति।”.

झाङ्गमहोदयः अवदत् यत् १९ अगस्तदिनाङ्के जलकम्पनी जलमापकं हर्तुं द्वारे कर्मचारिणः प्रेषितवती, तथा च अवदत् यत् परीक्षणपरिणामं प्राप्तुं १० कार्यदिनानि यावत् समयः स्यात्, परीक्षणपरिणामपर्यन्तं विशिष्टसमाधानं न संसाधितं भविष्यति बहिः आगतः।

उपर्युक्तस्थितेः प्रतिक्रियारूपेण द पेपरः अगस्तमासस्य २२ दिनाङ्के चोङ्गकिंग् जलप्रदायकम्पनीं फ़ोनं कृतवान् ।स्थितेः विषये ज्ञात्वा कर्मचारिणः अवदन् यत् झाङ्गमहोदयस्य गृहे जलमापकः यांत्रिकमीटर् अस्ति, जलं बहिः आगमिष्यति तदा एव भ्रमति व्यावसायिकदृष्ट्या जलमापकस्य समस्या अस्ति चेदपि, , एतावता महती समस्या 2 मासेषु निर्वहणं कृतम् अस्ति एषा स्थितिः साधारणेषु गृहेषु न भवति जलस्य लीकः भवतु" इति ।

सः अवदत् यत् पूर्वं झाङ्गमहोदयेन प्रदत्तस्य भिडियोनुसारं यावत् गृहे नलः चालू अस्ति तावत् जलस्य मीटर् द्रुतगत्या भ्रमति जलकम्पनी शङ्कते यत् "केचन उपयोक्तारः अन्तः लीकाः गुप्ताः सन्ति तेषां गृहेषु, तथा च ते प्रत्यक्षतया सीवरद्वारा लीकं करिष्यन्ति .यदि मासद्वये ३३० टन जलं सेवते तर्हि तस्य लीकं भवति इति अधिकतया ।

परन्तु झाङ्गमहोदयः द पेपर इत्यस्मै अवदत् यत् निरीक्षणानन्तरं गृहे कोऽपि लीकः न अभवत्।

अस्मिन् विषये उपर्युक्ताः कर्मचारीः अवदन् यत् कम्पनी जलमापकं तृतीयपक्षपरीक्षणसंस्थां प्रति परीक्षणार्थं प्रेषितवती, समस्यायाः समाधानात् पूर्वं परिणामस्य प्रकाशनं प्रतीक्षेत यदि एतत् निर्धारितं भवति यत् क जलमापकस्य समस्या, कम्पनी परीक्षणपरिणामस्य आधारेण तत् सम्पादयिष्यति।