समाचारं

Automobile Morning Post |.BAIC Blue Valley इत्यस्य प्रतिक्रिया अस्ति यत् सः Huawei इत्यस्मिन् निवेशं करिष्यति वा, येन अन्यस्य Tesla इत्यस्य कार्यकारी इत्यस्य राजीनामा भवितुम् अर्हति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य ब्राण्ड्-यात्रीकारानाम् जुलैमासे १३.२३ मिलियनं यूनिट् विक्रीतम्

चीन एसोसिएशन आफ् आटोमोबाइल मेन्युफैक्चरर् इत्यस्य सांख्यिकीयविश्लेषणस्य अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे चीनीयब्राण्ड्-यात्रीकारानाम् कुलम् १३.२३ मिलियनं यूनिट् विक्रीतम्, मासे मासे ७.६% न्यूनता, वर्षे वर्षे १०.१% वृद्धिः, कुलयात्रीकारविक्रयस्य ६६.४% भागं कृत्वा, विक्रयभागः च अधिकः आसीत् गतवर्षस्य समानकालस्य ९.२ प्रतिशताङ्कैः वृद्धिः अभवत्

ध्यानं आकर्षयितुं हुवावे-कम्पनीयां निवेशं करिष्यति वा इति विषये BAIC Blue Valley प्रतिक्रियाम् अददात्

अगस्तमासस्य २३ दिनाङ्के BAIC Blue Valley Huawei इत्यस्मिन् निवेशं करिष्यति वा इति प्रश्नानाम् उत्तरे BAIC Blue Valley इत्यस्य बोर्डसचिवः झाओ जी इत्यनेन उक्तं यत् सम्प्रति प्रकटयितुं कोऽपि सूचना नास्ति। कम्पनी रणनीतिकस्तरात् हुवावे इत्यनेन सह सहकार्यं कर्तुं दृढतया दावं कुर्वती अस्ति।

सः बोधयति यत् कम्पनी ALLIN Huawei इति "अधुना वयं Huawei इत्यस्य 'Four Realms' इत्यत्र अन्यतमाः स्मः, तथा च (उत्पादाः) मध्यतः उच्चस्तरीयं विपण्यं धारयन्ति। सम्प्रति BAIC New Energy इत्यस्य Xiangjie इत्यस्य आरक्षितं उत्पादनक्षमता सुपर फैक्ट्री इत्यत्र ३,००,००० वाहनानि सन्ति कृपया हुवावे इत्यनेन सह कम्पनीयाः सहकार्यस्य विषये चिन्ता न कुर्वन्तु।”

बैडु इत्यस्य दृष्टेः पूर्वप्रमुखः हान् जुन्युः चाङ्गन् ज़िजिया-दले सम्मिलितः इति कथ्यते ।

अगस्तमासस्य २३ दिनाङ्के वित्तीयमाध्यमेषु पश्चात् ज्ञातं यत् बैडु इत्यस्य दृष्टिप्रौद्योगिकीविभागस्य पूर्ववरिष्ठप्रबन्धकः हान जुन्युः अद्यैव चङ्गनस्य बुद्धिमान् वाहनचालनदले सम्मिलितः अभवत् तथा च चङ्गनस्य मुख्यबुद्धिमत्वाहनप्रौद्योगिक्याः अधिकारी ताओ जी इत्यस्मै सूचनां दत्तवान् हान जुन्यू २०१२ तमे वर्षे बैडु-संस्थायां सम्मिलितः, बैडु-आईडीएल-गहनशिक्षणप्रयोगशालायाः प्रारम्भिकः कर्मचारी च आसीत्, यः दृश्य-ए.आइ.-अनुसन्धान-विकासयोः संलग्नः आसीत् । ताओ जी, हान जुन्यु च बैडु इत्यत्र मिलित्वा कार्यं कृतवन्तौ ।

ली ऑटो तथा शौचेङ्ग होल्डिङ्ग्स् इत्येतयोः संयुक्तरूपेण चार्जिंग् सुविधानां निर्माणार्थं सहकार्यसम्झौते हस्ताक्षरं कृतम्

ली ऑटो तथा शौचेङ्ग होल्डिङ्ग्स् इत्यनेन बीजिंगस्य शौगाङ्ग पार्क् इत्यत्र सहकार्यसम्झौते हस्ताक्षरं कृत्वा घोषितं यत् ते संयुक्तरूपेण बीजिंगशौचेङ्ग सुपरचार्ज ऊर्जा प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य स्थापनायां निवेशं करिष्यन्ति। द्वे पक्षे शौचेङ्ग होल्डिङ्ग्स् इत्यस्य साइट् संसाधनानाम् आधारेण तथा च विद्युत् अधिग्रहणक्षमतायाः आधारेण नगरे चार्जिंग् आधारभूतसंरचनानां निर्माणं संचालनं च प्रवर्धयितुं गहनसहकार्यं करिष्यन्ति, ली ऑटो इत्यस्य स्थलचयनक्षमताभिः निवेशनिर्माणमानकैः च सह मिलित्वा।

BYD "इण्टरनेट् कृष्णवर्णीयजनसम्बन्ध" इत्यस्य दमनार्थं प्रयत्नाः तीव्रताम् अयच्छति।

अगस्तमासस्य २३ दिनाङ्के "BYD Network Reporting Center" इत्यनेन एकः लेखः प्रकाशितः यत् विगतमासे बहवः उपयोक्तारः कम्पनीं प्रति केचन प्रारम्भिकाः सुरागः प्रदत्तवन्तः, यथा संगठित-ट्रोल्-चैट्-अभिलेखाः, पुल-अनपसन्द-प्रेस-विज्ञप्ति-सूचना-सङ्कुलाः, बैच-लाइक-इत्यादीनि च क्रमाङ्कनं सुदृढं कर्तुं टिप्पणीं कुर्वन्तु इत्यादि। अस्य सुरागप्रदातृसमूहस्य कृते कम्पनी १,००० तः ५०,००० पर्यन्तं अतिरिक्तं प्रारम्भिकं पुरस्कारं प्रदास्यति । तस्मिन् एव काले कम्पनी सूचकप्रदातृभिः सह अनुवर्तनं करिष्यति, अनन्तरं सुरागस्य मूल्याधारितं पुरस्कृत्य च। यदि प्रारम्भिकपुरस्कारस्य आवश्यकतां पूरयति इति प्रमाणं प्रदातुं शक्यते तर्हि अन्यत् २,००,००० युआन् वा अधिकं पुरस्कारं दास्यति, अधिकतमं पुरस्कारं ५० लक्ष युआन् भवति

GAC Haopin Quark electric drive 2.0 उत्पादनपङ्क्तौ रोलति

अगस्तमासस्य २३ दिनाङ्के Aion इत्यस्य ब्राण्ड् Haopin “Quark Electric Drive” २.० अद्य आधिकारिकतया अफलाइनः आसीत् । अस्मिन् अनाकारमिश्रधातु-स्टेटर + कार्बन-फाइबर-उच्च-गति-रोटर-सामग्री-उपयोगः भवति, गतिः ३०,००० आरपीएम-पर्यन्तं गन्तुं शक्नोति, मोटर-शक्तिघनत्वं १३किलोवाट्/किलोग्रामं यावत् वर्धितं भवति, मोटर-दक्षता च ९८.५% भवति आधिकारिकपरिचयस्य अनुसारं आदर्शरूपेण नूतनं विद्युत् चालनमॉड्यूल् बैटरी-इन्धन-टङ्कस्य आयतनं न वर्धयित्वा शुद्धविद्युत्-विस्तारित-परिधि-माडल-परिधिं वर्धयितुं शक्नोति, तथा च चतुश्चक्र-चालक-बहु-मोटर-माडल-परिधिः अपि सुदृढः भविष्यति . नूतनं मॉड्यूल् हाओपिन् इत्यस्य उत्पादेषु संस्थापितं भविष्यति।

अन्यः टेस्ला-कार्यकारी गच्छति

टेस्ला-संस्थायाः वित्त-सञ्चालन-उपाध्यक्षा श्रीला वेङ्कटरत्नम् अद्यैव कार्यस्थले सामाजिक-माध्यम-मञ्चे टेस्ला-संस्थायां ११ वर्षाणि यावत् कार्यं कृत्वा कम्पनीं त्यक्तवती इति प्रकाशितवती वेङ्कटारत्नमः स्मरणं कृतवती यत् सा २०१३ तमे वर्षे वित्तीयसञ्चालननिदेशकरूपेण टेस्ला-संस्थायां सम्मिलितवती । तस्मिन् समये कम्पनी वर्षे केवलं ३००० तः न्यूनानि काराः एव वितरितुं शक्नोति स्म, तस्याः विपण्यमूल्यं केवलं ४ अर्ब डॉलर आसीत् ।

जापानस्य दैहात्सु औद्योगिककम्पनी लिमिटेड् अनेकेषां मॉडलानां उत्पादनं स्थगयिष्यति

उत्पादप्रमाणीकरणप्रक्रियायाः कालखण्डे आँकडा-मिथ्याकरणस्य समस्यायाः प्रभावेण प्रभावितस्य २३ अगस्तदिनाङ्के जापानस्य दैहात्सु औद्योगिककम्पनीयाः वाहनसंशोधनविकासव्यापारः अस्थायीरूपेण स्थगितः अभवत्, येन दैहात्सु औद्योगिककम्पनीयाः अनेकमाडलानाम् उत्पादनं अधिकं निलम्बितं भविष्यति

जापानदेशस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन कार्यान्वितस्य वाहनसुरक्षामानकानां पुनरीक्षणस्य अनुसारम् अस्मिन् वर्षे नवम्बरमासात् आरभ्य विक्रीयमाणानां वाहनानां पृष्ठदृश्यकैमराभिः सुसज्जितं भवितुमर्हति। अनुसन्धानविकाससञ्चालनस्य अस्थायीनिलम्बनस्य कारणात् दैहात्सु औद्योगिककम्पन्योः केचन मॉडलाः समये प्रासंगिकानि आवश्यकतानि पूरयितुं न शक्नुवन्ति। एतेन प्रभावितः दैहात्सु औद्योगिककम्पनी लिमिटेड् अक्टोबर्-मासस्य अन्ते यावत् अनेकानां मॉडल्-निर्माणं स्थगयिष्यति, केषाञ्चन मॉडल्-उत्पादनस्य निलम्बनं च कतिपयान् मासान् यावत् स्थातुं शक्नोति

Volkswagen exec कथयति यत् बैटरी क्षमता लक्ष्यं 'शिलायां स्थापितं' न भवति।

फोक्सवैगनसमूहस्य बैटरीविभागस्य प्रमुखः अगस्तमासस्य २३ दिनाङ्के अवदत् यत् कम्पनीयाः बैटरीनिर्माणक्षमतायाः लक्ष्याणि "शिलायां स्थापितानि" नास्ति तथा च फोक्सवैगनसमूहः विद्युत्वाहनानां माङ्गल्याः विकासे निकटतया ध्यानं दास्यति इति। "अस्माकं लक्ष्याणि यथार्थाः सन्ति, परन्तु स्थिराः न। बैटरीकारखानस्य निर्माणं स्वयमेव अन्तः नास्ति। कारखानस्य विस्तारः विद्युत्वाहनविपण्यस्य विकासे निर्भरं भविष्यति" इति प्रभारी व्यक्तिः अवदत्।

प्रतिवेदन/प्रतिक्रिया