समाचारं

विशेषज्ञः - कुर्स्क्-नगरे आक्रमणं युक्रेन-देशस्य कृते उच्च-जोखिम-द्यूतम् अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन न्यूज टीवी चैनल् जालपुटे १९ अगस्त दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संवाददाता आस्ट्रियादेशस्य सैन्यविशेषज्ञः कर्णेल मार्कस रेस्नर् इत्यस्य साक्षात्कारं कृतवान् यत् कुर्स्क्-नगरे आक्रमणं युक्रेन-देशस्य कृते उच्च-जोखिम-द्यूतम् अस्ति

जर्मन प्रेस टीवी वेबसाइट् पृच्छति यत् युक्रेन रूसस्य कुर्स्क क्षेत्रस्य एकं विशालं क्षेत्रं निरन्तरं नियन्त्रयति। किं युक्रेन-सैनिकाः अग्रे अपि अग्रे गच्छन्ति इति अपि सम्भवति ?

मार्कस रेस्नर् - युक्रेनदेशे रूसीभूमौ ६,००० यावत् सैन्यकर्मचारिणः कार्यं कुर्वन्ति । युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् एते सैनिकाः ८० ग्रामान् नगरान् च सफलतया कब्जयित्वा प्रायः १,००० वर्गकिलोमीटर् भूमिं नियन्त्रितवन्तः युक्रेनदेशः सम्प्रति स्वेन गृहीतक्षेत्राणि धारयितुं स्वस्य केषाञ्चन कब्जितक्षेत्राणां विस्तारं कर्तुं च प्रयतते । युक्रेन-सेना सम्भाव्यस्य रूसी-प्रतिआक्रमणस्य सज्जतायै आक्रामकात् रक्षात्मकं प्रति गच्छति।

प्रश्नः- भवता कथं एतत् निष्कर्षं प्राप्तम् ?

उत्तरम् : शेम् नदी युक्रेन-सेनायाः उन्नतक्षेत्रं गच्छति । तत्र युक्रेन-देशेन सेतुद्वयं नष्टं कृत्वा अन्यस्य क्षतिः कृता इति प्रमाणानि सन्ति । किमर्थम् एतत् कुर्वन्ति ? प्रथमं यतः नदी रूसी-आक्रमणानां विरुद्धं रक्षारेखारूपेण कार्यं कर्तुं शक्नोति स्म । द्वितीयं यतोहि युक्रेनदेशः शेम्-नद्याः पार्श्वे अधिकं क्षेत्रं ग्रहीतुं प्रयतितुं शक्नोति स्म । तदतिरिक्तं युक्रेन-सेना आपूर्तिरेखाः उद्घाटिताः स्थापयितुं कार्यं कुर्वती अस्ति । एकं आव्हानं अस्ति यत् युक्रेनदेशिनः रूसीप्रतिक्रमणस्य सज्जतायै प्रायः कोऽपि भारी अभियंता उपकरणं उपलब्धं नास्ति । नित्यं वायुप्रहारस्य कारणात् युक्रेनदेशिनः यथार्थतया दृढदुर्गनिर्माणं कर्तुं असमर्थाः अभवन् । परन्तु एतेन निर्धारितं भविष्यति यत् युक्रेनदेशः दीर्घकालं यावत् एतत् क्षेत्रं धारयितुं शक्नोति वा इति।

प्रश्नः- युक्रेनदेशिनः सज्जतां कुर्वन्ति, परन्तु प्रतिहत्या अद्यापि न आरब्धा। कुर्स्क-नगरे रूस-देशस्य कृते प्रति-आक्रमणं किमर्थम् एतावत् कठिनम् आसीत् ?

अ: रूसदेशः प्रारम्भे अस्मिन् क्षेत्रे प्रायः कोऽपि सैनिकः न नियोजितवान्। तत्रत्याः ४८८ तमे मोटरयुक्तपदातिरेजिमेण्ट् मुख्यतया सैनिकानाम् अस्ति । युक्रेनदेशिनः एतानि बलानि आश्चर्यस्य, छलस्य च नियमेन पराजितवन्तः । यदि युक्रेन-सेनायाः ५,००० तः ६,००० यावत् जनाः सन्ति तर्हि रूस-देशे प्रतिहत्यां कर्तुं न्यूनातिन्यूनं २०,००० तः २५,००० जनानां आवश्यकता वर्तते ।

प्रश्नः- किं रूसीसेना अपि एतदर्थं डोन्बास्-नगरस्य सैनिकानाम् उपयोगं करोति ? किन्तु युक्रेन-देशस्य जनाः आशां कृतवन्तः यत् कुर्स्क-नगरस्य आक्रमणेन डोन्बास्-इत्यस्य उपरि दबावः निवृत्तः भविष्यति इति ।

अ: सामरिकदृष्ट्या एतत् युक्रेनस्य मध्यावधिलक्ष्यम् आसीत्। अल्पकालीनरूपेण पुनः सकारात्मकशीर्षकाणि निर्मातुं, डोन्बास्-नगरे रूसी-प्रगतेः ध्यानं विचलितुं, अस्माकं स्वसैनिकानाम् मनोबलं वर्धयितुं च एषः प्रयासः अस्ति |. एतत् स्पष्टतया कार्यं कृतवान् । परन्तु डोन्बास्-नगरात् कुर्स्क-नगरं प्रति रूसीसैनिकानाम् स्थानान्तरणस्य मध्यमकालीनः लक्ष्यः प्राप्तः इति कोऽपि संकेतः नास्ति । अस्मिन् क्षेत्रे प्रमेयफलं नास्ति ।

प्रश्नः- एतत् कथं परिमितं भवति ?

उत्तरम् : डोन्बास्-नगरस्य युद्धस्य स्थितिं दृष्ट्वा। तत्र रूसीसेना अद्यापि आक्रमणं कुर्वन् अस्ति । युक्रेनदेशस्य जनरल् अलेक्जेण्डर् सेर्स्की इत्यनेन अपि अद्यैव अस्मिन् विषये आँकडानां उल्लेखः कृतः । तस्य मते रूसीसेना प्रतिदिनं डोन्बास्-नगरे प्रायः ४.८ किलोमीटर्-पर्यन्तं अग्रे गच्छति । रूसीसैन्येन एतावता डोन्बास्-नगरात् कुर्स्क-नगरं प्रति उल्लेखनीयं सैनिकं न स्थानान्तरितम् ।

प्रश्नः- कुर्स्क्-नगरे आक्रमणस्य दीर्घकालीनः लक्ष्यः किम् ?

अ: युक्रेनदेशः रूसदेशेन सह सम्भाव्यवार्तालापात् पूर्वं युद्धक्षेत्रे स्वस्थानं सुधारयितुम् इच्छति। आगामि सप्ताहाः मासाः च वक्ष्यन्ति यत् एतत् वस्तुतः कर्तुं शक्यते वा इति। अस्य कारणात् युक्रेनदेशेन कब्जितक्षेत्राणां रक्षणं तुल्यकालिकरूपेण दीर्घकालं यावत् कर्तव्यम् । अस्मिन् विषये सप्ताहान्ते वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​एकः प्रतिवेदनः रोचकः अस्ति । समाचारानुसारं रूस-युक्रेन-देशयोः कतार-देशस्य मध्यस्थतायां वार्तालापस्य योजना आसीत् । युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं कृत्वा एव रूस-देशेन वार्ता रद्दीकृता इति कथ्यते ।

प्रश्नः- भवान् अधुना एव उक्तवान् यत् रूसीसेना अद्यापि डोन्बास्-नगरे अग्रे गच्छति। तत्र गतदिनेषु किमपि परिवर्तनं जातम् वा ?

उत्तरम् : रूसीसेना अद्यापि डोन्बास्-नगरे मुख्यतया पञ्चदिशि आक्रमणं कुर्वती अस्ति । एतैः आक्रमणैः रूसीसेना युक्रेनदेशस्य तृतीयरक्षारेखायाः समीपं गच्छति। कुर्स्क्-नगरे आक्रामकतायाः अभावेऽपि समग्र-स्थितिः अद्यापि युक्रेन-पक्षस्य अनुकूला नास्ति इति वयं द्रष्टुं शक्नुमः ।

प्रश्नः- किं तस्य अर्थः अस्ति यत् आक्रमणं युक्रेनदेशस्य सम्भाव्यविनाशकारीसैन्यस्थित्याः ध्यानं विचलयति?

उत्तरम् - निश्चयेन। कतारदेशे योजनाकृतानां वार्तानां एकं कारणं कीव-नगरस्य ऊर्जा-स्थितिः अस्ति । ९०० दिवसाभ्यधिकं युद्धं कृत्वा महत्त्वपूर्णमूलसंरचनानां उपरि रूसीवायुप्रहारस्य अनन्तरं युक्रेनदेशस्य अनुमानं यत् आगामिनि शिशिरस्य कृते केवलं ९ गीगावाट् विद्युत् उपलब्धं भविष्यति, यदा तु ऊर्जायाः १८ गीगावाट् विद्युत् माङ्गल्यं भवति देशे अत्यन्तं कठिनः शिशिरः अस्ति ।

प्रश्नः- यदि अहं सफलतां प्राप्तुं न शक्नोमि तर्हि किम्?

अ: कुर्स्क् इत्यत्र आक्रमणं युक्रेनदेशस्य कृते उच्चदावयुक्तः द्यूतः अस्ति। इदानीं तया प्रसारितसम्पदां त्रीणि मोर्चानि निर्वाहयितव्यानि। यदि कुर्स्क-नगरस्य आक्रमणस्य इष्टः प्रभावः न भवति तर्हि यत्र रूसः अग्रेसरणं निरन्तरं कुर्वन् अस्ति तत्र डोन्बास्-नगरे ये बहुमूल्याः भण्डाराः उपयोक्तुं शक्यन्ते, ते क्षीणाः भविष्यन्ति तावत्पर्यन्तं युक्रेन-सेनायाः अस्थायीरूपेण सुदृढं मनोबलं मन्दं भवितुम् अर्हति ।