समाचारं

शीआन्-पुलिसः "अभिरक्षणसंस्थायां बालकः ताडितः, घातितः च" इति ज्ञापितवान् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुलिस सूचना प्रतिवेदन

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रायः १८:०० वादने अस्माकं ब्यूरो-नगरस्य हुजियामियाओ-पुलिस-स्थानके परिवारस्य सदस्येभ्यः फ़ोनः प्राप्तः यत् बालकः झाङ्गः अभिरक्षणसंस्थायां ताडितः, घातितः च इति

अधुना सत्यापितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रायः १०:०० वादने न्यासीसंस्थायाः कर्मचारी वाङ्ग (महिला, ४० वर्षीयः) रूक्षं प्रबन्धनं परिचर्या च कृतवान्, येन झाङ्ग (पुरुषः, ५ वर्षीयः) चोटः अभवत् . सम्प्रति अस्माकं ब्यूरो कानूनानुसारं प्रकरणं दाखिलवान्, वाङ्गः प्रकरणाय आहूतः, प्रकरणं च नियन्त्रितम् अस्ति।

Xi'an नगरपालिका जन सुरक्षा ब्यूरो Xincheng शाखा

२०२४ अगस्ट २२ तारिख

पूर्वं निवेदितम्

द एजुकेशन एण्ड् स्पोर्ट्स् ब्यूरो इत्यनेन हस्तक्षेपं कृत्वा एकस्मिन् दिवसपालनवर्गे एकया महिलाशिक्षकायाः ​​कृते १० वर्षीयः बालकः "शिक्षणयष्ट्या" ताडितः, क्षतविक्षतः च अभवत्

स्रोतः - गेल न्यूज

बालकस्य पादयोः क्षताः न शान्ताः

"यतो हि बालकः पुनः पुनः शिक्षितुं न शक्नोति स्म, तस्मात् बालकः सम्यक् न शिक्षमाणः इति कारणेन काष्ठदण्डेन ताडितः इति उक्तम् आसीत्

अगस्तमासस्य २१ दिनाङ्के शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य मातापिता सुश्री डु इत्यनेन चीनीयव्यापार-दैनिक-पत्रिकायाः ​​डाफेङ्ग्-न्यूज्-सम्वादकं प्रति ज्ञापितं यत् तस्याः १० वर्षीयः पुत्रः बाल-संरक्षण-संस्थायां ४४ वर्षीयेन महिला-शिक्षकेन ताडितः इति , बालस्य शरीरे बृहत् क्षताः, शोफाः च भवन्ति ।

सम्प्रति अस्य शिक्षकस्य प्रशासनिकरूपेण १० दिवसान् यावत् निरुद्धः अस्ति, १,००० युआन् दण्डः अपि दत्तः अस्ति । किङ्ग्डाओ-नगरस्य जिमो-जिल्ला-शिक्षा-क्रीडा-ब्यूरो अग्रे अन्वेषणं, निबन्धनं च कुर्वन् अस्ति ।

>>>दागः

पुलिसैः चोटानाम् अवलोकनं कृत्वा तस्मिन् दिने सम्बद्धं शिक्षकं आहूतुं शक्यते इति उक्तम्।

२१ अगस्तदिनाङ्के बालकस्य माता सुश्री डु चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज्-पत्रिकायाः ​​सम्मुखे अवदत् यत् तस्याः पुत्रः किङ्ग्डाओ-नगरस्य जिमो-नगरे लेक्सिन्-नामक-डेकेयर-वर्गे अध्ययनं करोति “डेकेयर-वर्गे मध्याह्नभोजनं मध्याह्नभोजनं च विरामं भवति, अपि च शक्नोति अपि च अतिरिक्तं समृद्धिम्, अध्यापनं, सुलेख-अभ्यासं च प्रददति ।

डु सुश्री इत्यनेन उक्तं यत् अगस्तमासस्य ९ दिनाङ्के मध्याह्ने तस्याः पुत्रः नर्सरीवर्गस्य शिक्षककार्यालये प्रभारी व्यक्तिना ज़ी इत्यनेन काष्ठदण्डेन ताडितः, तस्मात् तस्य अनेकाः दागाः अभवन्

"मम माता बालकं दृष्टवती यदा सः गृहं गत्वा निद्रां गतः, रात्रौ च वस्त्रं परिवर्तयति स्म। सा तं पृष्टवती यत् कथं तस्य चोटः अभवत्। सः प्रारम्भे अवदत् यत् सः स्वयमेव क्षतिं कृतवान्। अस्माभिः चोटस्य विषये किमपि दोषः इति अनुभूतम्। पुनः पुनः प्रश्नं कृत्वा बालकः उक्तवान् यत् दिवसपालनवर्गे शिक्षकः आसीत्।

दुमहोदया अवदत्- "तस्य पिता चोटं दृष्ट्वा एव तस्याः रात्रौ पुलिसं आहूतवान्। चोटं परीक्ष्य पुलिस-स्थानकस्य पुलिसैः उक्तं यत् तस्मिन् दिने शिक्षकः आहूतुं शक्यते इति।

डु सुश्री अवदत् यत् ज़ी इत्यनेन स्वीकृतं यत् बालकं प्रति किमपि कर्तुं पूर्वं पुनः पुनः गलतप्रश्नान् सम्यक् कर्तव्या आसीत् “सा तस्मिन् दिने मध्याह्नभोजने बालकं विरामं कर्तुं न दत्तवती 't बालकं पुनः पुनः अध्ययनं शिक्षयतु इति सा अवदत् यत् बालकः सम्यक् न पठति स्म, तस्याः सद्भावना आसीत्।”

दु महोदया अवदत्- "यतो हि एतत् शिक्षककार्यालये घटितम्, तस्मात् पुलिसाः निगरानीयम् आह्वयितुं अगच्छन्। ते अवदन् यत् कार्यालये निगरानीयः नास्ति, परन्तु सा बालकं ताडितवती इति स्वीकृतवती। सा बालं ताडयितुं प्रयुक्ता काष्ठदण्डः आसीत् been taken away by the police station.

>>>न्यायिक पहिचान

पादयोः अङ्गुलीः क्षतिग्रस्ताः, प्रफुल्लिताः च आसन्, क्षतिः अपि अल्पः इति निर्णीतः ।

परिवारेण प्रदत्तेषु चित्रेषु बालकस्य पादौ हस्तौ च बृहत् शोफाः, क्षताः च दृश्यन्ते स्म । किङ्ग्डाओ जनसुरक्षाब्यूरो इत्यस्य जिमो शाखायाः आपराधिकजागृतिब्रिगेडस्य फोरेंसिकपरिचयप्रतिवेदने ज्ञायते यत् बालकस्य वामजङ्घे बहुविधाः चोटाः, सूजनाः च सन्ति न्यायिकपरीक्षायां १०×६से.मी., ४×२से.मी., ३×२से.मी वाम ऊरुस्य पृष्ठभागः दक्षिणहस्तस्य मध्याङ्गुली क्षतम्, सीमितमोचनविस्तारक्रियाः, दक्षिणहस्तस्य पृष्ठभागे ५×३ से.मी.

बालकस्य वामपादस्य पृष्ठभागे १०×६से.मी.

अगस्तमासस्य १३ दिनाङ्के ब्यूरो इत्यनेन मूल्याङ्कनमतस्य सूचना जारीकृता यत् बालकस्य मानवशरीरस्य चोटः न्यायिकचिकित्सानुसारं लघुक्षतिः इति मन्यते इति

डु महोदया अवदत् यत् अस्य घटनायाः ११ दिवसाः व्यतीताः, "बालकस्य अत्यन्तं क्षतिग्रस्तस्य भागस्य क्षताः अद्यापि न क्षीणाः। अतीव गम्भीरौ क्षतौ स्तः ये अद्यापि न क्षीणाः।

"एतत् घटनां स्मरणं कृत्वा बालकस्य दुःखं भवति। अधुना सः मध्यरात्रौ रोदनं कुर्वन् जागर्ति। सः विद्यालयं गन्तुं प्रतिरोधं करोति, गृहकार्यं कर्तुम् इच्छति च न, येन सः अध्ययनं श्रान्तः भवति। श्वः पूर्वदिने अहं गृहीतवान् तं मनोचिकित्सकं द्रष्टुं चिकित्सालयं प्रति गन्तुं वैद्यः मनोवैज्ञानिकपरामर्शं कर्तुं अनुशंसितवान्।”

>>>अस्वस्थः अन्तःकरणः

प्रश्ने शिक्षकः क्षमायाचनाय उपहारं गृहीत्वा द्वारे आगतः सः १०,००० युआन् प्रेषयितुम् इच्छति स्म किन्तु अङ्गीकृतः।

डु महोदया पत्रकारैः सह उक्तवती यत्, "अगस्त-मासस्य १० दिनाङ्के सा उपहाराः क्रीत्वा अस्माकं गृहं गत्वा बालकानां कृते व्यक्तिगतरूपेण क्षमायाचनां कृतवती, अपि च १०,००० युआन् अपि आनयत् । मम माता धनं न स्वीकृतवती यत् एषः विषयः धनस्य विषये नास्ति इति वयं च मध्यस्थतां कर्तुं न अस्वीकृतवन्तः।"

डु महोदया व्याख्यातवती यत् यदि सा धनं स्वीकुर्वति तर्हि तस्याः अन्तःकरणं असहजं भविष्यति “यदि अहं धनं स्वीकुर्वन् अस्मि तर्हि मम बालकः ताडितः अभवत् इति कारणेन मम दुःखं भविष्यति यदि वयं समस्यायाः मुक्तिं प्राप्तुं धनं गृह्णामः पश्चात्, अहं च वक्तुं न शक्नोमि, किं यदि परिचर्यावर्गे अन्ये बालकाः ताडिताः सन्ति?”

किङ्ग्डाओ नगरीयजनसुरक्षाब्यूरो इत्यस्य जिमो शाखायाः १४ अगस्तदिनाङ्के प्रशासनिकदण्डनिर्णयः जारीकृतः ।तस्मिन् दर्शितं यत् ९ अगस्तदिनाङ्के प्रायः १३:०० वादने, यतः बालकस्य परीक्षाफलं संतोषजनकं नासीत्, तस्मात् ४४ वर्षीयः अपराधी ज़ी मौ इत्यनेन प्रहारः कृतः him with a wooden stick in the custody store वामपादस्य न्यायिकपरीक्षायां क्षतिः अल्पः इति ज्ञातम् ।

उपर्युक्ततथ्यानां पुष्टिः पुलिस-अभिलेखाः, पीडितस्य वक्तव्यं, अपराधिनां वक्तव्यं रक्षणं च, मूल्याङ्कन-मतं च इत्यादिभिः प्रमाणैः भवति ज़ी इत्यस्य अन्येषां प्रहारस्य अवैधकार्यं "जनसुरक्षाप्रबन्धनदण्डकानून" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं ज़ी इत्यस्य उपरि १० दिवसपर्यन्तं प्रशासनिकनिरोधः, १,००० युआन् प्रशासनिकदण्डः च स्थापयितुं निर्णयः कृतः

"एषः विषयः अतीव दुष्टः अस्ति। सा बालकं ताडितवती, निश्चितरूपेण सार्वजनिकसुरक्षाद्वारा निरुद्धा भवितुं न इच्छति स्म। सा मध्यस्थतां कर्तुम् इच्छति स्म, परन्तु वयं न सहमताः, अतः वयं तां निरोधं कर्तुं चितवन्तः। अगस्तमासस्य १२ दिनाङ्के वयं गतवन्तः न्यायिकविभागेन तस्याः चोटस्य परीक्षणं कृतम्, तथा च चोटाः मामूली चोटः इति चिह्निताः सा १० दिवसान् यावत् निरुद्धा भविष्यति, अगस्तमासस्य २४ दिनाङ्कपर्यन्तं सा प्रवेशिता भविष्यति।

डु सुश्री स्पष्टतया अवदत् यत् ज़ी इत्यस्य दण्डः आवश्यकः आसीत्, "बालकस्य चोटं दृष्ट्वा अहं असहजतां अनुभवामि। अहं मन्ये तस्याः प्रवेशः करणीयः, तस्याः योग्यं दण्डं च प्राप्तव्यम्। अहम् अद्यापि तस्याः विरुद्धं मुकदमान् कर्तुं वकिलं अन्विष्यामि।

>>>अतिभारः प्रहारः

प्रकरणे सम्बद्धः व्यक्तिः दिवसपालनवर्गस्य प्रभारी व्यक्तिः अस्ति “तस्याः अपि बालकाः सन्ति ।”

अगस्तमासस्य २१ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज-पत्रिकायाः ​​संवाददाता लेक्सिन्-महोदयस्य परिचर्या-वर्गेण सह बहुवारं सम्पर्कं कृतवान् । अपराह्णे संवाददाता यदा दूरभाषस्य उत्तरं दत्तवान् सः केवलं अवदत् यत् "अधुना मम समयः नास्ति ततः सः दूरभाषं लम्बितवान्, कदापि आह्वानस्य उत्तरं न दत्तवान् पुनः।

सुश्री डु इत्यनेन उक्तं यत् एतस्य घटनायाः अनन्तरं परिवारेण स्थानीयशिक्षाक्रीडाब्यूरो इत्यस्मै तस्य सूचना दत्ता तथा च सर्वकारस्य सुविधासेवाहॉटलाइनं १२३४५ इति फ़ोनम् अपि कृतम् ।अद्यापि स्पष्टं न भवति यत् न्यासीशिपस्य विद्यालयसञ्चालनस्य योग्यता पूर्णा अस्ति वा इति।

"मम पुत्रः अत्र वर्षत्रयं यावत् पठति। योग्यतां प्रमाणपत्रं वा वयं न दृष्टवन्तः। अस्य विषयस्य अन्वेषणं स्थानीयशिक्षाब्यूरोद्वारा करणीयम्। सम्प्रति शिक्षा-क्रीडा-ब्यूरोतः अस्माकं उत्तरं न प्राप्तम्। डेकेयर-वर्गात् इदानीं सामान्यतया शल्यक्रियाम् करोति मम बालकः अहम् अधुना पुनः न गमिष्यामि” इति ।

डु सुश्री इत्यस्याः विश्वासः आसीत् यत् महिलाशिक्षिकारूपेण ज़ी किञ्चित् अतिकठोरः आसीत् "अहं मन्ये एतादृशस्य विषयस्य तीव्रता तस्याः कृते दण्डं दूरम् अतिक्रान्तवती अस्ति। सा एतत् दिवसपालनवर्गं चालयति, सा १९८० तमे दशके जन्म प्राप्नोति, सा च।" स्वयमेव बालकः अस्ति” इति ।

दु महोदया अवदत्- "एतत् प्रथमवारं न मम पुत्रः ताडितः। तस्मात् पूर्वं सा उक्तवती यतः बालकः दुष्टः अवज्ञाकारी च आसीत्, बालस्य हस्तं प्रहारं कृत्वा तस्य हस्तः प्रफुल्लितः। सा कथयितुं उपक्रमं कुर्वती आसीत् मातापितरौ, परन्तु अस्मिन् समये सा कठिनतया प्रहारं कृतवती।"

>>>शिक्षा तथा क्रीडा ब्यूरो द्वारा अन्वेषण

तत्र बहवः विषयाः सम्मिलिताः सन्ति, अनेके विभागाः च स्थितिं अवगन्तुं समन्वयं कुर्वन्ति ।

अगस्तमासस्य २१ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता किङ्ग्डाओ-नगरस्य जिमो-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवान्, ततः कर्मचारिणः प्रतिक्रियाम् अददात् यत् ब्यूरो सत्यापनं करोति, अद्यापि कोऽपि परिणामः नास्ति

संवाददाता पृष्टवान् यत् ज़ी इत्यनेन प्रयुक्तं साधनं शिक्षणस्तम्भः अस्ति वा स्थूलः काष्ठदण्डः अस्ति वा शिक्षाब्यूरो इत्यस्य कर्मचारीः उत्तरं दत्तवान् यत् "एतस्य पक्षस्य अन्वेषणं पुलिस-स्थानकेन क्रियते। वयं पुलिसं पृष्टवन्तः, परन्तु ते अस्मान् न कथितवन्तः।" तथापि यतः इदानीं एषः विषयः सार्वजनिकसुरक्षासंस्थायाः हस्ते समर्पितः अस्ति, स्थितिं अवगन्तुं वयं समन्वयं कुर्मः।”

एषा न्यासीसंस्था शिक्षा-क्रीडा-ब्यूरो-मध्ये पञ्जीकृता अस्ति वा इति विषये कर्मचारिणः प्रतिवदन्ति यत् "वयं विशिष्ट-स्थितेः प्रतीक्षां करिष्यामः। यदा अस्माकं समीपे ते परिणामाः भविष्यन्ति तदा वयं परिणामान् घोषयिष्यामः। वयं अन्वेषणं कुर्मः, यतः अत्र बहवः विषयाः सम्मिलिताः सन्ति, तथा च न केवलं अस्माकं विभागः एव।" अस्माकं विभागः अन्वेषणस्य परिणामान् उत्पादयितुं न शक्नोति, अतः कृपया अस्माभिः सामूहिकरूपेण तानि मुक्तुं प्रतीक्ष्यताम्।”

>>>मातापितृणां आग्रहाः

अहं इच्छामि यत् अधिकाः अभिभावकाः शिक्षाविभागाः च शारीरिकदण्डस्य विषये ध्यानं दद्युः

"एतत् प्रथमवारं अस्माभिः एतादृशं वस्तु अनुभवितम्।"

"केचन वस्तूनि धनेन न परिमापयितुं शक्यन्ते। इदानीं यत् अहं तत् उजागरयामि तस्य महत्त्वपूर्णं कारणं अस्ति यत् अहं इच्छामि यत् अन्ये बालकाः एतादृशं हानिं परिहरन्तु। सा स्वसन्ततिं एवं ताडयितुं शक्नोति। अहम् अपि इच्छामि यत् अधिकाः मातापितरौ ध्यानं दद्युः issue of corporal punishment, including education व्यवहारः निश्चितरूपेण सामान्यः शारीरिकदण्डः नास्ति।"

चीनी व्यापार दैनिक Dafeng समाचार संवाददाता ली हुआ संपादक ली झी