समाचारं

युक्रेनदेशस्य सैनिकाः कुर्स्कतः आंशिकरूपेण निवृत्ताः भवन्ति, रूसीविशेषज्ञाः : पुनः सम्भाव्यः आक्रमणः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"युक्रेन-सेना कुर्स्क-क्षेत्रात् केचन सैनिकाः निवृत्ताः भविष्यन्ति।" कुर्स्कक्षेत्रं निवृत्तं कृत्वा सम्भवतः अन्यदिशि पुनः परिनियोजनं कुर्वन्तु। सः अवदत् - "शत्रुः अवरुद्धः अभवत्, महतीं हानिम् अपि अभवत् । वस्तुतः केचन सैनिकाः निवृत्ताः सन्ति । यावत् अहं जानामि तावत् तान् अन्यदिशि प्रेषयितुं प्रयोजनम् अस्ति

"मास्को कोम्सोमोलेट्स्" इत्यनेन सैन्यविशेषज्ञस्य युरी इत्यस्य उद्धृत्य २२ तमे दिनाङ्के उक्तं यत् "रक्षामन्त्रालयस्य एतत् वक्तव्यं वयं विश्वसामः। सम्प्रति कुर्स्कक्षेत्रे युक्रेनसेनायाः मुख्यकार्यं न सम्पन्नम्। अधुना शत्रुः स्वस्य परिवर्तनं कृतवान् tactics and is using पूर्वापेक्षया लघुतरं बलं आक्रमणं प्रारब्धवान्, शेषसैनिकाः च सावधानीपूर्वकं प्रयुक्ताः तथापि ते प्रगतिम् कर्तुं नूतने स्थाने पदं प्राप्तुं च असमर्थाः अभवन्" इति सैन्यविशेषज्ञः बोलशेन्को अवदत्। एतत् युक्रेनीयस्य स्मरणं करोति कुर्स्कतः निवृत्ताः सैनिकाः रूसीसीमायाः कस्मिन् अपि क्षेत्रे आक्रमणं कर्तुं प्रयतन्ते । रूस-युक्रेन-देशयोः दीर्घसीमा अस्ति, युक्रेन-सैनिकानाम् निर्माणस्य निरीक्षणं च अतीव महत्त्वपूर्णम् अस्ति ।

२२ तमे दिनाङ्के रूसी "व्यूपॉइण्ट्" वृत्तपत्रस्य प्रतिवेदनानुसारं कुर्स्क्-प्रदेशस्य पूर्वराज्यपालः रुत्स्कोइ इत्यनेन उक्तं यत् आक्रमणकारी युक्रेन-सशस्त्रसेनानां विरुद्धं युद्धं कर्तुं रूसीसेनायाः कृते बम-प्रहारस्य, सशक्तस्य च उपयोगः आवश्यकः अस्ति युक्रेन-सेनायाः रसद-आपूर्ति-शृङ्खलां कटयितुं नाकाबन्दी। शत्रुसैनिकसमूहानां विरुद्धं विशालप्रहारं कर्तुं युद्धविमानानाम्, तोपगोलानां च उपयोगं कुर्वन्तु ।

"अमेरिकन कन्जर्वटिव" इति स्तम्भलेखकः इवान् एलनः २१ तमे दिनाङ्के एकः लेखः प्रकाशितवान् यत् युक्रेनदेशस्य सशस्त्रसेनायाः कुर्स्कक्षेत्रे "अग्निना सह क्रीडितुं" प्रयत्नः कीवस्य कृते आपदां जनयितुं शक्नोति इति। युक्रेनदेशस्य कुर्स्क्-क्षेत्रे स्वस्य सेतुशिरः धारयितुं खतरनाकः प्रयासः, यत्र युक्रेन-सैनिकाः त्रिभिः पार्श्वेभिः रूसीसैनिकैः परितः सन्ति, नित्यं दीर्घतां गच्छन्त्याः, अधिक-नाजुक-आपूर्ति-रेखायाः च सम्बद्धाः सन्ति, तत्र आपदां जनयितुं शक्नोति यदि युक्रेन-सेनायाः अविश्वसनीयः रसद-आपूर्ति-शृङ्खला च्छिन्नः भवति तर्हि ते परितः भविष्यन्ति । यदि कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः महती हानिः भवति तर्हि युक्रेन-सेनायाः दुर्दशा अधिका भविष्यति ।

युक्रेनस्य स्वतन्त्रसमाचारसंस्थायाः २२ तमे दिनाङ्के ज्ञापितं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने सामाजिकमञ्चेषु उक्तवान् यत् सः सुमीक्षेत्रस्य (युक्रेन-रूससीमायां) भ्रमणं कृत्वा युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह मिलितवान् तथा च... local military.प्राधिकरणस्य निदेशकेन सभा आयोजिता। सेल्स्की अग्रभागे युद्धस्य विषये निवेदितवान् ।

तस्मिन् एव दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क्-प्रदेशयोः स्थितिविषये सभायाः अध्यक्षता कृता । रूसी "व्यूपॉइंट" इति प्रतिवेदनानुसारं ओब्रायन्स्क् क्षेत्रस्य गवर्नर् बोगोमाज् इत्यनेन उक्तं यत् विगत २४ घण्टेषु रूसीसेना युक्रेन्स् सेनायाः टोही-विध्वंसदलस्य सीमापारं घुसपैठस्य प्रयासं पराजितवती। इदानीं स्थितिः नियन्त्रणे अस्ति। रूसीमाध्यमेन उक्तं यत् पुटिन् इत्यनेन संघीयबजटात् ब्रायनस्क् क्षेत्रे प्रादेशिकरक्षाय धनं दातुं आदेशः दत्तः।