समाचारं

मोदी युक्रेनदेशं गच्छति : सः केवलं रूसदेशे पुटिन् आलिंगितवान्, "कूटनीतिककठिनपाशं चरति" इति आलोचितः।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयप्रधानमन्त्री मोदी २३ दिनाङ्के युक्रेनदेशस्य प्रथमा आधिकारिकयात्रा करिष्यति। २२ तमे दिनाङ्के यात्रायाः पूर्वं भाषणे मोदी अवदत् यत् - "भारतस्य दृढं विश्वासः अस्ति यत् युद्धक्षेत्रे कस्यापि समस्यायाः समाधानं कर्तुं न शक्यते" इति राष्ट्रपतिः जेलेन्स्की । अस्मिन् समये मोदी इत्यस्य युक्रेन-देशस्य भ्रमणेन बहु अनुमानं जातम् । भारतीयमाध्यमेन भारतस्य प्रभावस्य प्रतिबिम्बम् इति एतस्य ऐतिहासिकयात्रायाः प्रशंसा कृता । युक्रेनदेशः मोदीद्वारा अधिकानां "वैश्विकदक्षिण"देशानां समर्थनं प्राप्तुं आशास्ति। मोदी इत्यस्य युक्रेन-देशस्य यात्रा तस्मिन् समये अभवत् यदा युक्रेन-सैनिकाः रूस-क्षेत्रे प्रवेशं कृतवन्तः, रूस-देशः च युक्रेन-देशेन सह “किमपि वार्तायां” कर्तुं नकारयति। मोदी इत्यस्य युक्रेन-देशस्य भ्रमणस्य विषये रूसी-अधिकारिणः अद्यापि स्व-स्थितिं न प्रकटितवन्तः । अमेरिकादेशस्य सीएनबीसी-संस्थायाः कथनमस्ति यत् भारतं "कूटनीतिकं कठिनपाशं गच्छति" इति ।

भारतीयमाध्यमेन “ऐतिहासिकयात्रा” इत्यस्य प्रशंसा कृता ।

रायटर्-पत्रिकायाः ​​अनुसारं भारतीयप्रधानमन्त्री मोदी २२ तमे दिनाङ्के युक्रेनदेशस्य ऐतिहासिकयात्रायाः पूर्वसंध्यायां पोलैण्डदेशे भाषणे अवदत् यत् भारतस्य दृढं विश्वासः अस्ति यत् युद्धक्षेत्रे कस्यापि समस्यायाः समाधानं कर्तुं न शक्यते कूटनीतिः।" यथाशीघ्रं शान्तिं स्थिरतां च पुनः स्थापयितुं अर्थः।" मोदी युक्रेनदेशं गतवान् प्रथमः भारतीयः प्रधानमन्त्री भविष्यति, ४५ वर्षेभ्यः परं पोलैण्डदेशं गतवान् प्रथमः भारतीयः प्रधानमन्त्री च भविष्यति। पोलैण्ड् कीवस्य निष्ठावान् मित्रपक्षः अस्ति तथा च युद्धग्रस्तं युक्रेनदेशं गच्छन्तीनां विदेशीयनेतृणां कृते प्रमुखः पारगमनबिन्दुः अस्ति ।

२०२२ तमे वर्षे रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रारब्धः ततः परं भारतसर्वकारः रूसस्य स्पष्टनिन्दां परिहरति, अतः पाश्चात्त्यमाध्यमेन तस्य आलोचना कृता २२ तमे दिनाङ्के पोलिश-प्रधानमन्त्री टस्कः मोदी-प्रतिनिधिमण्डलस्य च सर्वकारभवनस्य बहिः स्वागतं कृतवान् । मोदी इत्यनेन सह पत्रकारैः सह वदन् टस्कः अवदत् यत् - "इतिहासः अस्मान् वदति यत् देशानाम् कृते नियमानाम् आदरः, सीमानां, प्रादेशिक-अखण्डतायाः च आदरः महत्त्वपूर्णः अस्ति।" जंग।"

एजेन्सी फ्रान्स-प्रेस् इत्यनेन उक्तं यत् मोदी रूसदेशेन सह भारतस्य ऐतिहासिकरूपेण मैत्रीपूर्णसम्बन्धं निर्वाहयितुम्, क्षेत्रीयप्रतिद्वन्द्वीनां प्रतिकारार्थं पाश्चात्यदेशैः सह निकटतरसुरक्षासाझेदारीस्थापनं कर्तुं च प्रयतमानोऽपि नाजुकं संतुलनं अन्विष्यमाणः अस्ति। बुधवासरे पोलैण्ड्-युक्रेन-देशयोः गमनात् पूर्वं मोदी-महोदयः एकस्मिन् वक्तव्ये अवदत् यत्, “मित्राः, भागिनः च इति नाम्ना वयं आशास्महे यत् अस्मिन् क्षेत्रे यथाशीघ्रं शान्तिः स्थिरता च पुनः स्थास्यति इति कीवनगरे जेलेन्स्की “युक्रेनदेशे प्रचलति संघर्षस्य शान्तिपूर्णसमाधानस्य विषये विचारान् साझां कर्तुं” वार्तालापं करोति।

भारतस्य "न्यूज टुडे" इति वृत्तपत्रे उक्तं यत् मोदी २२ दिनाङ्के पश्चात् पोलैण्ड्-देशात् युक्रेन-नगरं प्रति रेलयानेन गमिष्यति इति सः प्रायः कतिपयानि घण्टानि यावत् कीव-नगरं गन्तुं योजनां करोति । भारतीयविदेशविदेशोपमन्त्री तमयालालः अद्यैव अवदत् यत्, "भारतदेशः अस्य जटिलस्य विषयस्य शान्तिपूर्णसमाधानं प्राप्तुं सहायतार्थं सर्वं सम्भवं समर्थनं दातुं आवश्यकं योगदानं दातुं च सज्जः अस्ति।

मोदी इत्यस्य युक्रेन-भ्रमणस्य विषये भारतीय-माध्यमाः ऐतिहासिक-भ्रमणम् इति प्रशंसाम् अकरोत् । प्रेस ट्रस्ट् आफ् इण्डिया (PTI) इति समाचारजालेन उक्तं यत् युक्रेनदेशस्य प्रथमं ऐतिहासिकं भ्रमणं कर्तुं पूर्वं मोदी 21 दिनाङ्के सायं वार्सानगरे स्थानीयभारतीयप्रवासीभ्यः अवदत् यत् भारतस्य विदेशनीतिः दशकैः यावत् अद्य सर्वेभ्यः देशेभ्यः दूरं स्थापयितुं वर्तते , भारतस्य नीतिः “सर्वदेशैः सह निकटसम्बन्धं स्थापयितुं” इति । सः अपि अवदत् यत् सः युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह वर्तमानस्य द्वन्द्वस्य शान्तिपूर्णतया निराकरणविषये विचारविनिमयं करिष्यति। समाचारानुसारं केवलं प्रायः षड्सप्ताहपूर्वं सः मास्कोनगरस्य उच्चस्तरीयं भ्रमणं कृत्वा पुटिन् इत्यनेन सह मिलितवान्, येन अमेरिकादेशस्य केषाञ्चन पाश्चात्यदेशानां च आलोचना अभवत् वार्सानगरे विदेशीयभारतीयैः सह आयोजिते सभायां मोदी द्विपक्षीयसम्बन्धानां सुदृढीकरणे तेषां योगदानस्य प्रशंसाम् अकरोत्, स्वदेशात् पलायितानां युक्रेनदेशीयानां साहाय्यं च कृत्वा तेषां प्रशंसाम् अकरोत्।

“रूसस्य सामरिकभागिनः किमर्थं युक्रेन-पोलैण्ड्-देशयोः गच्छन्ति?”

"रूसस्य रणनीतिकसाझेदाराः युक्रेन-पोलैण्ड्-देशयोः किमर्थं गतवन्तः?" युक्रेनदेशं गन्तुं प्रथमः विदेशीयः नेता । मोदी इत्यस्य नूतनः शान्ति-आह्वानः द्वन्द्वस्य समाप्तिम् न करिष्यति, परन्तु कीव-नगरस्य यात्रा भारतस्य प्रधानमन्त्रिणः कृते विशेषं महत्त्वं धारयति यतः एतत् गृहे विपक्षेण सह द्वन्द्वस्य तीव्रताम्, तख्तापलटात् भारतस्य प्रतिबिम्बस्य उपरि आघातं च निबद्धुं तस्य सज्जतायाः संकेतं ददाति समीपस्थे बाङ्गलादेशे पृष्ठभूमितः सः विश्वस्य प्रमुखशक्तयः नेतारं प्रतिबिम्बं दर्शयितुं अवसरं स्वीकृत्य प्रयतितवान् । सः बहुषु फलकेषु शतरंजं क्रीडन् स्वस्थानं पुनः प्राप्तुं दृढं च कर्तुं सक्रियरूपेण कार्यं कुर्वन् अस्ति ।

जुलै-मासस्य ८ दिनाङ्के मोदी-महोदयस्य मास्को-नगरं गमनानन्तरं भारत-युक्रेन-योः सम्बन्धेषु कूटनीतिक-विवादः प्रवृत्तः । पुटिन्-मोदी-योः समागमस्य विषये टिप्पणीं कुर्वन् युक्रेन-राष्ट्रपतिः जेलेन्स्की-महोदयः एतत् “शान्ति-प्रयासानां कृते घातकः आघातः” इति अवदत् । तदनन्तरं भारतीयविदेशमन्त्रालयेन नवदिल्लीनगरे युक्रेनदेशस्य राजदूतं आहूय विरोधं कृतवान् ।

"कोमर्सान्ट्" इत्यनेन उक्तं यत् तथापि एषः विवादः, अगस्तमासस्य ६ दिनाङ्के युक्रेन-सशस्त्रसेनानां कुर्स्क-प्रदेशस्य आक्रमणेन च स्थितिः महतीं व्याप्तं जातम्, परन्तु एतेन मोदी-महोदयः स्वयोजनां परिवर्तयितुं कीव-नगरस्य भ्रमणं त्यक्तुं च बाध्यः न अभवत् . समाचारानुसारं यद्यपि भारतस्य प्रधानमन्त्रिणः युक्रेन-देशस्य भ्रमणं मास्को-नगरस्य कृते शुभसमाचारः नास्ति तथापि रूसी-अधिकारिणः अद्यापि तस्मिन् विषये किमपि टिप्पणीं न कृतवन्तः ।

पूर्वं रूसी "न्यूज" इति पत्रिकायां उक्तं यत् मोदी इत्यस्य युक्रेन-देशस्य यात्रा केवलं अन्तर्राष्ट्रीयसमुदायस्य समक्षं सन्तुलितं वृत्तिम् दर्शयितुं आशास्ति, स्थितिं स्थिरीकर्तुं तस्य "कोऽपि महत्त्वं नास्ति" इति। रूसीपत्रिकायाः ​​"इज्वेस्टिया" इत्यनेन अपि राज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) सदस्यस्य उद्धृत्य उक्तं यत् मोदी "शान्तिकारस्य मुकुटं" प्राप्तुम् इच्छति इति

कीव-नगरस्य भ्रमणं "रणनीतिकसन्तुलन-कार्यम्" अस्ति वा ?

यद्यपि युक्रेनदेशः मोदी-भ्रमणद्वारा "ग्लोबल-दक्षिण"-देशेभ्यः अधिकं समर्थनं प्राप्नुयात् इति आशास्ति तथापि युक्रेनस्य "ukr.net" इति समाचारजालेन उक्तं यत् भारत-रूस-सम्बन्धानां तुलने भारत-युक्रेन-सम्बन्धः एतावता निकटस्तरात् दूरम् अस्ति मोदी-यात्रा युक्रेन-देशाय अधिकं सारभूतं समर्थनं दातुं न शक्नोति तस्य स्थाने जुलै-मासे रूस-देशस्य भ्रमणस्य सन्तुलन-उपायरूपेण अमेरिका-देशेभ्यः अन्येभ्यः पाश्चात्य-देशेभ्यः च निश्चितं संकेतं प्रेषयति स्यात्, येन पश्चिमस्य तस्य विषये दुर्भावना पुनः स्थापयितुं शक्यते |.

रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, मोदी-महोदयस्य कीव-नगरस्य संक्षिप्त-भ्रमणं तस्य पूर्व-मास्को-यात्रायाः क्षतिं न्यूनीकर्तुं प्रयत्नः इति बहवः विश्लेषकाः मन्यन्ते कीवः अपि सामरिकसन्तुलनकार्यम् अस्ति ।

परन्तु पश्चिमदेशः युक्रेनदेशः भारतस्य सुझावस्य अनुसरणं कर्तुं न अनुमन्यते इति TASS इत्यनेन उक्तम्। युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणेन रूस-युक्रेन-वार्तालापस्य सम्भावनाः जटिलाः कठिनाः च अभवन् तथा यथाशीघ्रं तस्य समाप्तिम् इच्छति। मोदी आशास्ति यत् अस्याः भ्रमणस्य माध्यमेन भारतं "ग्लोबल साउथ्" इत्यस्य देशेषु भारतस्य प्रभावं वर्धयिष्यति, भारतं च "ग्लोबल साउथ्" इत्यस्य प्रवक्ता करिष्यति।

रूसी "तर्काः तथ्यानि च" इति जालपुटे उक्तं यत् मोदी इत्यस्य भ्रमणस्य अर्थः न भवति यत् भारतं युक्रेनदेशाय द्वन्द्वे कूटनीतिकसमर्थनं दास्यति, परन्तु अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च "समीपतायाः" प्रदर्शनं अधिकतया भवितुम् अर्हति। अस्मिन् वर्षे जुलैमासे मोदी-देशस्य रूस-भ्रमणेन अमेरिका-देशः "अतिसन्तुष्टः" अस्ति ।