समाचारं

रूसी "वर्याग्"-सङ्घटनं पुनः आगत्य प्रथमद्वीपशृङ्खलां अतिक्रान्तवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागेन कालः (२० अगस्त) जारीकृतस्य प्रतिवेदनस्य अनुसारं समुद्रीयस्वरक्षाबलेन पुष्टिः कृता यत् रूसीनौसेनायाः प्रकारः ११६४ मार्गदर्शितः क्षेपणास्त्रक्रूजरः दक्षिणपश्चिमदिशि प्रायः ६० किलोमीटर् दूरे जलक्षेत्रे ज्ञातः तस्मिन् दिने र्युक्युद्वीपे इरिओमोट् द्वीपः, पतवारसङ्ख्या ०११) तथा च टाइप् ११५५एम बहुउद्देश्यीयः फ्रीगेट् ("मार्शल शापोश्निकोव", पतवारसङ्ख्या ५४३) इति जहाजद्वयं योनागुनीद्वीपस्य इरिओमोटेद्वीपस्य च मध्ये जलमार्गेण गतवन्तौ from प्रशान्तमहासागरः पूर्वचीनसागरे प्रविशति ।

समुद्री आत्मरक्षाबलस्य आपूर्तिजहाजेन "माशु" इत्यनेन गृहीतं क्रूजर "वर्याग्" (ऊर्ध्वं) तथा फ्रीगेट् "मार्शल शापोश्निकोव" (अधः) च

रक्षामन्त्रालयेन विमोचितस्य रूसीयुद्धपोतानां गतिशीलचित्रम्

अधिसूचने उल्लिखितौ जहाजौ रूसी-नौसेनायाः प्रशान्त-बेडा-दलः अस्ति, यः अस्मिन् वर्षे जनवरी-मासस्य २२ दिनाङ्के व्लादिवोस्तोक्-नगरात् दीर्घदूरयात्रायै प्रस्थितवान् टोङ्गमो इत्यनेन २३, २४, २६ जनवरी दिनाङ्केषु जारीकृतेषु अनेकेषु बुलेटिन्-पत्रेषु त्सुशिमा-जलसन्धितः गत्वा प्रथमद्वीपशृङ्खलायाः माध्यमेन गत्वा प्रशान्तमहासागरे प्रवेशस्य द्वयोः जहाजयोः स्थितिः दृश्यते स्म

अस्मिन् वर्षे जनवरीमासे २२ दिनाङ्के जापानीयानां रक्षामन्त्रालयेन सामान्यकार्यालयेन अवलोकितायाः प्रशान्तबेडादलस्य सह "दुब्ना" प्रकारस्य बेडातैलटैंकरः अपि आसीत्

प्रशान्तमहासागरे प्रविश्य द्वौ जहाजौ मलाक्काजलसन्धिमार्गेण फेब्रुवरी-मासस्य १४ दिनाङ्के हिन्दमहासागरं प्रविष्टवन्तौ । १९ फेब्रुवरी दिनाङ्के "मिलान-२०२४" बहुराष्ट्रीयनौसेनाभ्यासे भागं ग्रहीतुं भारतस्य विशाखापत्तनम् आगतं । द्वयोः जहाजयोः क्रमशः श्रीलङ्का-कतारयोः भ्रमणानन्तरं ११ मार्च-दिनाङ्के इरान्-देशः आगतः ।११ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं चीन-रूस-ईरान-"सुरक्षाबन्ध-२०२४" इति त्रिपक्षीयः संयुक्त-नौसेना-अभ्यासः कृतः, यस्मिन्... चीनीय नौसेना भागं गृहीतवती ।

"सुरक्षाबन्धन-२०२४" इति रूसी रक्षामन्त्रालये भागं गृह्णन्तः चीनीयाः रूसीयाः च नौसैनिकाः जहाजाः

बाब एल-मण्डेब् जलसन्धिद्वारा लालसागरे प्रवेशं कृत्वा मार्चमासस्य अन्ते इरिट्रिया-देशस्य मस्सावा-बन्दरगाहस्य दर्शनानन्तरं एप्रिल-मासस्य आरम्भे स्वेज-नहरद्वारा भूमध्यसागरे प्रविष्टौ अस्य गठनस्य मिस्र-देशस्य अलेक्जेण्ड्रिया-बन्दरगाहस्य अपि भ्रमणं कृतम् जूनमासे लीबियादेशस्य राष्ट्रियसेनायाः नियन्त्रणे टोब्रुक् इति बन्दरगाहः । १७ जुलै दिनाङ्के भूमध्यसागरे १०७ दिवसान् यावत् कार्यं कुर्वन्तं एतत् गठनं पुनः स्वेजनहरं गत्वा भूमध्यसागरं त्यक्त्वा रक्तसागरे प्रविष्टवान्

जुलैमासस्य अन्ते ओमाननगरे गोदीं कृत्वा द्वौ जहाजौ भारतस्य कोचीननगरं गतवन्तौ, यत् ७ अगस्ततः ९ अगस्तपर्यन्तं यात्रायाः अन्तिमविरामस्थानम् आसीत् ।यात्रायाः समये भारतं बेडानां कृते "प्रथमं एकपुच्छं च" विरामस्थानं अपि अभवत् . अस्मिन् मासे १३ दिनाङ्के पुनः एकवारं हिन्दमहासागरात् मलाक्का-जलसन्धिमार्गेण दक्षिणचीनसागरे एतत् गठनं प्रविष्टम् । २२ जनवरी दिनाङ्के व्लादिवोस्टोक्-नगरात् प्रक्षेपितं एतत् गठनं ७ मासान् यावत् कुलम् २१२ दिवसान् यावत् प्रचलति, आगामिषु कतिपयेषु दिनेषु त्सुशिमा-जलसन्धिद्वारा जापानसागरे प्रविश्य प्रशान्तबेडानां गृहबन्दरगाहं प्रति प्रत्यागमिष्यति इति अपेक्षा अस्ति व्लादिवोस्तोक् इत्यत्र ।

"वर्याग्" तथा प्रशान्तबेडाः अन्तिमेषु वर्षेषु बहुधा यात्रां कृतवन्तः । तस्मिन् समये रूसीसङ्घस्य नेतृत्वं "वर्याग्" इत्यनेन कृतम् आसीत् तथा च परियोजना ११५५ "एडमिरल् ट्रिबुट्ज्" तथा "एडमिरल् पन्तेलेयेव", परियोजना २०३८० फ्रीगेट् "अर्दार चि" डेन्जापोव", प्रकार २०३८५ फ्रीगेट् "रोरिंग्", च अन्तर्भवति स्म । तथा तेल टैंकर "पेचेङ्गा" यदा चीनीयसङ्घटनं टाइप 052D मार्गदर्शित मिसाइल विध्वंसकं गुइयांग् तथा किकिहार, तथा च टाइप 054A मार्गदर्शित क्षेपणास्त्र फ्रीगेट् टोङ्ग्लिंग् तथा रिझाओ तथा च टाइप 903A व्यापक आपूर्ति जहाज तैहू च अस्ति, तदा द्वयोः पक्षयोः ए कुलम् ६,४०० समुद्रीमाइलात् अधिकं प्रायः त्रयः सप्ताहाः यावत्, उत्तरप्रशान्तसागरे अलेउटियनद्वीपपर्यन्तं यावत् । २०२१ तमस्य वर्षस्य अन्ते "वर्यग्" अपि "एडमिरल् ट्रिबुट्ज्" इत्यनेन सह गठनेन प्रस्थितवान्, अमेरिकी-नौसेनायाः विमानवाहक-प्रहारसमूहस्य सम्मुखीकरणाय च २०२२ तमस्य वर्षस्य फेब्रुवरी-सागरे प्रवेशं कृतवान् तस्मिन् समये रूस-युक्रेन-सङ्घर्षः प्रारब्धः पूर्णतया भूमध्यसागरे क्रूज् इत्यत्र निरन्तरं भवति, यदा च नवम्बर् २०२२ तमे वर्षे पुनः आगमिष्यति तदा १० मासाधिकं यावत् दूरं गच्छति भविष्यति ।