समाचारं

समुद्री-एकः : अमेरिका-राष्ट्रपतिस्य कृते नूतनं विमानं अनावरणं कृतम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिस्य कारस्य प्रदर्शनं सर्वदा ध्यानं आकर्षयति। दीर्घदूरपर्यन्तं कार्यं कुर्वतः "एयर फोर्स वन" इति विशेषविमानस्य अतिरिक्तं अमेरिकीराष्ट्रपतिः "मरीन् कोर्प्स् वन" इति हेलिकॉप्टरेण, "ग्राउण्ड् फोर्सेस् वन" बखरीबसेन, "आर्मी वन" सेडान् इत्यनेन च यात्रां कर्तुं शक्नोति अमेरिकी "शक्ति" इति जालपुटे २० दिनाङ्के उक्तं यत् अमेरिकी समुद्रीसेना प्रथमवारं १९ तमे दिनाङ्के नूतनस्य VH-92A हेलिकॉप्टरस्य उपयोगं कृत्वा अमेरिकीराष्ट्रपतिं बाइडेन् शिकागोनगरे डेमोक्रेटिकराष्ट्रीयसम्मेलने परिवहनं कृतवान् तस्मिन् एव काले अमेरिकी उपराष्ट्रपतिः हैरिस् अद्यैव यस्मिन् "ग्राउण्ड् फोर्स् वन" इति बखरीबसः सवारः अभवत्, सा अपि अस्मिन् अभियाने दुर्लभतया दृश्यते स्म ।

समाचारानुसारं अमेरिकी नौसेनायाः सम्प्रति २३ VH-92A कार्यकारी हेलिकॉप्टराणि सन्ति, येषु २१ मानकमाडलाः २ परीक्षणमाडलाः च सन्ति । अमेरिकी नौसेनायाः वक्तव्यस्य अनुसारं "प्रशासनिकपरिवहनमिशनस्य समर्थनाय, विविधस्तरस्य अनुरक्षणं, उन्नयनं, विमानचालकानाम् प्रासंगिकप्रशिक्षणं च दातुं बेडाः सज्जः अस्ति

प्रायः अमेरिकादेशस्य राष्ट्रपतिः अल्पदूरं गच्छन् हेलिकॉप्टरं ग्रहीतुं चयनं करोति यस्य हेलिकॉप्टरस्य आरुह्य "मरीन् वन" इति आह्वानचिह्नं दास्यति । व्हाइट हाउसस्य सुरक्षाविनियमानाम् अनुसारं अमेरिकीराष्ट्रपतिस्य कस्यापि यात्रायाः समर्थनं न्यूनातिन्यूनं द्वयोः हेलिकॉप्टरयोः कृते भविष्यति, येषां उपयोगः अमेरिकीवायुसेनायाः सी-१७ परिवहनविमानैः गन्तव्यस्थानं प्रति परिवहनं भविष्यति यत् तेषां उपयोगः कस्मिन् अपि कर्तुं शक्यते इति सुनिश्चितं भवति कालः। यदि अमेरिकादेशस्य राष्ट्रपतिः मोटरवाहनेन यात्रां कर्तुं चयनं करोति चेदपि एतेषां हेलिकॉप्टराणां कृते राष्ट्रपतिं सुरक्षितक्षेत्रं प्रति परिवहनार्थं कदापि उड्डयनार्थं सज्जाः भवितुम् आवश्यकाः सन्ति

वर्षेषु एते मिशनाः मुख्यतया १० VH-3D तथा 6 VH-60N हेलिकॉप्टरैः कृताः तथापि तेषां निर्माणं वियतनामयुद्धकाले अभवत्, भविष्ये तेषां स्थाने गम्भीराः वृद्धावस्थायाः समस्याः अभवन् अमेरिकी-समुद्री-दलेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् "राष्ट्रपतिः प्रथमवारं समुद्री-वन-हेलिकॉप्टरेण उड्डीयत यदा सः शिकागो-नगरं गतः । संक्रमणकालस्य अनन्तरं विद्यमानस्य VH-3D Sea King इत्यस्य स्थाने VH-92A इति विमानं भविष्यति तथा च... VH-60N 'श्वेत ईगल' हेलिकॉप्टरः महत्त्वपूर्णं कार्मिकपरिवहनमिशनं करोति।"

समाचारानुसारं VH-92A इत्यस्य परिवर्तनं S-92A इत्यस्य भारी-भारयुक्तस्य हेलिकॉप्टरस्य आधारेण कृतम् अस्ति, यस्य व्याप्तिः विद्यमानस्य पुरातन-प्रकारस्य हेलिकॉप्टर-द्वयस्य अपेक्षया अधिका भवति, तस्य कार्यक्षमता च अतीव परिपक्वा अस्ति, तस्य विश्वसनीयता च अस्ति उच्चैः। अमेरिकी-समुद्रसेनायाः घोषणा अभवत् यत् VH-92A इत्यनेन २०२२ तमस्य वर्षस्य एप्रिल-मासस्य आरम्भे एव प्रारम्भिकयुद्धक्षमता प्राप्ता ।किन्तु पश्चात् तया ज्ञातं यत् विमानस्य संचारव्यवस्थायां समस्याः सन्ति, यस्य परिणामेण राष्ट्रपतिपरिवहन-मिशनं वास्तवतः कर्तुं दीर्घकालीन-अक्षमता अभवत् यतो हि मरीन् वन-मिशन-उड्डयनं कुर्वतां हेलिकॉप्टराणां कृते सुरक्षितसञ्चार-व्यवस्थाः महत्त्वपूर्णाः सन्ति, अतः राष्ट्रपतिः गोपनीय-वार्तालापं कर्तुं, आपत्काले सैन्यनिर्णयं कर्तुं च आवश्यकाः सन्ति