समाचारं

सर्वोच्चजनन्यायालयेन न्यायिकव्याख्या जारीकृता यत् खाद्य-औषधक्षेत्रेषु "नकली ज्ञात्वा नकलीक्रयणं च" इति दण्डात्मकक्षतिपूर्तिव्यवस्था सशर्तरूपेण प्रयोज्यम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

["व्याख्यायाः" अनुसारं, उपभोक्तृणां दण्डात्मकक्षतिपूर्ति-अनुरोधानाम् कृते, "उपभोक्तृणां" व्याप्तिः वस्तुनिष्ठ-मानकानां आधारेण निर्धारिता भवितुमर्हति, न तु वादीनां अधिकारानां रक्षणार्थं प्रेरणा-आधारितः अन्येषु शब्देषु, अन्न-औषध-सुरक्षाक्षेत्रे ये "नकलीविषये जानन्ति, नकली क्रीणन्ति च" ते "उपभोक्तारः" सन्ति, ते च उचितं दण्डात्मकं क्षतिपूर्तिं प्राप्तुं शक्नुवन्ति ] .

खाद्य-औषध-सुरक्षा सर्वाधिकं मूलभूतः आजीविकायाः ​​विषयः अस्ति । सर्वोच्चजनन्यायालयेन (अतः परं "सर्वोच्चन्यायालयः" इति उच्यते) अद्यैव न्यायिकव्याख्यां जारीकृतवती यत् "सर्वे क्रेतारः दैनिक-उपभोगस्य व्याप्तेः अन्तः दण्डात्मकक्षतिपूर्ति-अनुरोधानाम् समर्थनं करिष्यन्ति", यस्य अर्थः अस्ति यत् पूर्वं विवादास्पदं "नकली-ज्ञानम्" इति नकलीक्रयणं च" दण्डात्मकक्षतिपूर्तिं याचयितुम् अस्य अधिकारः अपि अस्ति ।

२१ दिनाङ्के "खाद्य-औषधदण्डात्मकक्षतिविवादस्य परीक्षणे कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु सर्वोच्चजनन्यायालयस्य व्याख्या" (अतः परं "व्याख्या" इति उच्यते) आधिकारिकतया विमोचिता, ततः परं प्रभावी भविष्यति 22 अगस्त।

"व्याख्या" इत्यस्मिन् १९ लेखाः सन्ति, येषु साधारणग्राहकानाम् अधिकारानां रक्षणं, खाद्यानां औषधानां च धनवापसी, प्रतिगमनं च, क्रेतृणां दायित्वं, लघुकार्यशालानां दायित्वं, लेबलेषु निर्देशेषु च दोषाणां पहिचानः, दण्डात्मकक्षतिपूर्तिः च समवर्तीदायित्वं च समाविष्टम् अस्ति , नकली-अमानक-औषधानां उत्पादन-सञ्चालनस्य दायित्वं, तथा च दण्डाः यौन-क्षतिपूर्ति-राशिनिर्धारणं, निरन्तर-क्रय-दावानां नियमन-पुनरावृत्ति-दावानां च नियमनं, अवैध-दावानां दण्ड-आदिषु प्रावधानाः करणीयाः।

विशेषतया उल्लेखनीयं यत् "व्याख्या" स्पष्टं करोति यत् ये "नकली ज्ञात्वा नकली क्रीणन्ति" तेषां कृते दुर्भावनापूर्वकं उच्चदावान् कुर्वन्ति, तेषां दण्डात्मकक्षतिपूर्तिदावानां समर्थनं उचितजीवनोपभोगस्य आवश्यकतायाः व्याप्तेः अन्तः कानूनानुसारं भविष्यति।

साक्षात्कारं कृतस्य उद्योगस्य मतं यत् दण्डात्मकक्षतिपूर्तिव्यवस्थायाः कार्यं गम्भीरदुष्कृतीनां दण्डनं, निवारणं, निवारणं च भवति । परन्तु उपभोक्तृअधिकारसंरक्षणकायदे एतस्याः व्यवस्थायाः प्रवर्तनात् आरभ्य व्यवहारे “नकलीविषये ज्ञात्वा, नकलीक्रयणं, नकलीक्रयणानन्तरं क्षतिपूर्तिं दातुं च” इति व्यवहाराः क्रमेण उद्भूताः इयं "व्याख्या" खाद्य-औषध-दण्ड-क्षतिपूर्ति-व्यवस्थायाः प्रयोगस्य शर्तरूपेण दैनिक-सेवनं ग्रहीतुं आग्रहं करोति, "नकली-विषये ज्ञात्वा नकली-क्रयणं" इति प्रासंगिक-नियमानाम् परिष्कारं करोति, उच्च-मूल्यानां दावानां च स्पष्टतया नियमनं करोति न्यायिकचिन्तनं सामान्यजनानाम् पूर्णतया रक्षणं च यद्यपि उपभोक्तृभिः स्वअधिकारस्य रक्षणार्थं यथोचितरूपेण कार्यं कर्तव्यं तथापि तेषां लघु-सूक्ष्म-सञ्चालकानां मुख्यदायित्वस्य अनुचितरूपेण वर्धनं परिहरितव्यं तथा च विपण्यां सामान्यं उत्पादन-सञ्चालन-व्यवस्थां निर्वाहनीयम्।