समाचारं

निवेशकाः पूंजी-वैश्विक-विनियोगस्य विषये अत्यन्तं उत्साहिताः सन्ति, वर्षस्य अन्तः परस्पर-मान्यता-निधि-आकारस्य विस्तारं कर्तुं च उत्सुकाः सन्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[दलालीसंशोधनेन उल्लेखितम् यत् बीजिंगनगरे परस्परं मान्यताप्राप्तानाम् निधिनां संख्या सम्प्रति ३९ भवति । २०२३ तमे वर्षात् बेइशाङ्ग-म्यूचुअल्-मान्यता-निधिनां शुद्ध-सदस्यतायाः स्पष्टं ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता अस्ति । ] .

यथा यथा चीनीयनिवेशकानां वैश्विकरूपेण आवंटनस्य इच्छा वर्धते तथा तथा QDII (Qualified Domestic Institutional Investor) कोटा विस्तारितः अस्ति परन्तु अद्यापि कठिनः अस्ति अन्यः QD-प्रकारस्य QDLP (Qualified Domestic Limited Partner) उत्पादः अपि गहनतया जारीकृतः अस्ति किन्तु सीमा काफी उच्चा अस्ति तथा च उच्चशुद्धसंपत्तिव्यक्तिषु सीमितः अस्ति। अस्मिन् सन्दर्भे संस्थाः परस्परं मान्यताप्राप्तानाम् निधिनां आकारं विस्तारयितुं उत्सुकाः सन्ति ये क्यूडी कोटाप्रतिबन्धानां अधीनाः न सन्ति।

कोषस्य परस्परमान्यताकोटापरिमाणस्य कार्यान्वयनस्य अपेक्षा अस्ति

चीन बिजनेस न्यूज इत्यस्य एकस्य संवाददातुः मते यः बहुसंस्थागतस्रोताभ्यः ज्ञातवान् यत् म्युचुअल् फण्ड् मान्यताकोटानां परिमाणं चतुर्थे त्रैमासिके कार्यान्वितं भविष्यति इति अपेक्षा अस्ति।

अस्मिन् वर्षे जूनमासस्य १४ दिनाङ्के एव प्रतिभूतिनियामकआयोगेन "हाङ्गकाङ्ग-परस्पर-मान्यता-निधि-प्रबन्धन-विनियमाः (टिप्पण्याः कृते संशोधित-मसौदा)" जारीकृताः, यस्मिन् उल्लेखः कृतः यत् विदेश-देशेभ्यः परस्पर-मान्यता-निधि-विक्रय-अनुपातस्य सीमातः शिथिलतां प्राप्स्यति ५०% तः ८०% पर्यन्तम् । अस्य अर्थः अस्ति यत् यथा यथा तदनन्तरं संशोधितं मसौदां सम्पन्नं भवति तथा च आधिकारिकतया विमोचितं भवति तथा च कार्यान्वितं भवति तथा तथा बीजिंग-शङ्घाई परस्परमान्यताकोषस्य कुलपरिमाणस्य विस्तारः निरन्तरं भविष्यति इति अपेक्षा अस्ति, तथा च हाङ्गकाङ्गदेशे पञ्जीकृतेन निर्गतेन च कोषेण संकलितस्य ८०% धनस्य मुख्यभूमितः उत्थापयितुं शक्यते । तदतिरिक्तं अन्यत् अनुकूलनदिशा अस्ति यत् हाङ्गकाङ्गस्य परस्परमान्यताप्राप्तनिधिनां निवेशप्रबन्धनकार्यं प्रबन्धकानां समानसमूहे विदेशेषु सम्पत्तिप्रबन्धनसंस्थानां कृते प्रत्यायोजयितुं अनुमतिं ददाति।

सामान्यतया मुख्यभूमितः ये धनाः मानकान् पूरयन्ति, हाङ्गकाङ्ग-देशे विक्रीयन्ते च, ते "दक्षिण"-निधिः इति उच्यन्ते, यदा तु हाङ्गकाङ्ग-देशात् ये सार्वजनिक-निधिः मानकान् पूरयन्ति, मुख्यभूमि-देशे च विक्रीयन्ते, ते "उत्तरदिशि" निधिः इति उच्यन्ते विगतवर्षद्वये मुख्यभूमिव्याजदराणि न्यूनीकृतानि, विदेशेषु निवेशः लोकप्रियः अभवत्, "उत्तरदिशि" निधिः च लोकप्रियः अभवत् ।