समाचारं

मासद्वयपूर्वं सम्पूर्णे बोर्डे IPO पुनः आरब्धस्य अनन्तरं स्वीकृति अन्ते समीक्षा अन्ते च के परिवर्तनानि सन्ति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[समीक्षाजाँचतः, संवाददातृणां मते, नियन्त्रणाधिकारस्य स्थिरतायाः, कार्यप्रदर्शनस्य प्रामाणिकता इत्यादीनां अतिरिक्तं, सूचीकृतानां कम्पनीनां नवीनताक्षमता, मूलतकनीकीबाधाः च आदानप्रदानस्य केन्द्रबिन्दुः अभवन् समीक्षापक्षः अद्यापि कठोरः अस्ति, आईपीओ-कार्यपत्राणां महत्त्वं च वर्धितम् अस्ति । चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् बीजिंग-स्टॉक-एक्सचेंजेन अद्यैव प्रायोजक-संस्थानां कार्यपत्राणां समीक्षा कृता, निरीक्षणस्य समये आविष्कृतानां समस्यानां विषये उद्योगाय सूचितं, यत् मुख्यतया कार्यप्रदर्शनस्य प्रामाणिकतायाः स्वातन्त्र्यस्य च विषये सम्बद्धम् आसीत् ] .

ए-शेयर-आईपीओ-उद्योगस्य पुनः आरम्भात् मासद्वयं गतम् अस्ति यत् नूतन-"राष्ट्रीय-नव-विनियमानाम्" अनन्तरं प्रथमे बैच-मध्ये पदार्पणं कृतवन्तः ३० कम्पनयः ए-शेयर-पदवीं प्राप्तुं मार्गे किं चरणं प्राप्तवन्तः?

विनिमयजालस्थलस्य अनुसारं अधुना यावत् शङ्घाई-शेन्झेन्-विनिमयस्थानेषु प्रतिवर्षं केवलं एकं आईपीओ-अनुप्रयोगं स्वीकृतम् अस्ति स्वीकृताः कम्पनयः शीआन् ताइजिन् न्यू एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "ताइजिन् न्यू एनर्जी" इति उच्यते) सन्ति । तथा चाइना यूरेनियम इंडस्ट्री कम्पनी लिमिटेड (अतः परं "चाइना यूरेनियम" इति उच्यते), द्वयोः अपि जूनमासस्य अन्ते स्वीकृतम्, ततः परं बीजिंग-स्टॉक-एक्सचेंजेन अन्ते २८ कम्पनीभ्यः सूचीकरण-अनुरोधाः गहनतया स्वीकृताः जूनमासस्य, तथा च विगतमासद्वये नूतनाः आवेदनाः न अभवन् Add new acceptance.

समीक्षाप्रगतेः दृष्ट्या उपर्युक्ताः ३० कम्पनयः सर्वेऽपि प्रथमचक्रस्य जिज्ञासायां प्रविष्टाः सन्ति तेषु सूचीकरणीयाः ३ कम्पनयः लेखापरीक्षासंस्थायाः अन्वेषणस्य कारणेन स्वस्य आईपीओ-मध्ये "विराम-बटनम्" दबावन्ति । समीक्षायाः, जाँचस्य च आधारेण, संवाददातृणां मते, नियन्त्रणाधिकारस्य स्थिरतायाः, कार्यप्रदर्शनस्य प्रामाणिकतायाः च अतिरिक्तं, सूचीकृतानां कम्पनीनां नवीनताक्षमता, मूलतकनीकीबाधाः च आदानप्रदानस्य केन्द्रबिन्दुः अभवन्

नूतन-आइपीओ-स्वीकारेषु वर्तमानकाले मन्दप्रगतिः किमर्थम् ? एकः निवेशबैङ्करः पत्रकारैः उक्तवान् यत् "आईपीओ उद्घाटिताः सन्ति, परन्तु (अति अल्पप्रमाणेन)। बहवः आवेदकाः कम्पनयः अद्यापि मार्गदर्शनस्य स्वीकारस्य च चरणे सन्ति, तथा च काश्चन सामग्रीः प्राप्ताः परन्तु उद्योगे केचन जनाः मन्यन्ते यत्, उद्योगे केचन जनाः मन्यन्ते। "वयं अवगच्छामः यत् नूतनस्य कार्यान्वयनम् "राष्ट्रीयनवलेखानां" भावनायाः अनुरूपं प्रथमं अस्माभिः विपण्यां विद्यमानानाम् अनेकानाम् समस्यानां समाधानं कर्तव्यं तथा च गौणविपण्यस्य प्रदर्शनं संयोजितव्यम्।