समाचारं

थाईलैण्ड्देशस्य जनस्वास्थ्यमन्त्रालयेन प्रथमं वानररोगस्य शङ्कितं प्रकरणं ज्ञातम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, २१ अगस्त (रिपोर्टरः ली यिंगमिन्) थाईलैण्ड्देशस्य जनस्वास्थ्यमन्त्रालयस्य रोगनियन्त्रणनिवारणकेन्द्रेण २१ तमे दिनाङ्के थाईलैण्डदेशे वानरपॉक्सस्य प्रथमः शङ्कितः प्रकरणः ज्ञातः।

समाचारानुसारं संदिग्धः रोगी अगस्तमासस्य १४ दिनाङ्के थाईलैण्ड्देशम् आगतः, अधुना यावत् ४३ निकटसम्पर्कस्य पुष्टिः कृता अस्ति ।

शङ्कितः रोगी ६६ वर्षीयः यूरोपीयः पुरुषः अस्ति यः आफ्रिकादेशात् थाईलैण्डदेशं प्रविष्टवान्, मध्यपूर्वदेशे संक्रमणं कृत्वा अगस्तमासस्य १४ दिनाङ्के १८:०० वादने थाईलैण्ड्देशम् आगतः। १५ अगस्तदिनाङ्के शङ्किते रोगी ज्वरस्य लक्षणं, लघुपिण्डानि च दृष्टवन्तः चिकित्सालये तस्य वानरस्य चेचकस्य प्रकारः Clade2 इति परीक्षणं कृतम्, तस्य परिणामः नकारात्मकः अभवत् । तदनन्तरं वानरस्य चेचकस्य रूपान्तरस्य १ ख परीक्षणं कृतम्, तस्य परिणामाः सम्प्रति अस्पष्टाः सन्ति ।

सम्प्रति चिकित्सालये जीननिष्कासनद्वारा आरटी-पीसीआर-परीक्षणं कृत्वा अस्य तनावस्य पुष्टिः क्रियते । शङ्कितः रोगी गम्भीररूपेण रोगी नास्ति, अन्ये लक्षणानि वा जटिलताः वा नास्ति । यद्यपि परीक्षणस्य परिणामाः अद्यापि अन्तिमरूपेण न निर्धारिताः तथापि अस्य विषये यथाशीघ्रं जनसामान्यं सूचयितुं आवश्यकम् इति सीडीसी मन्यते।

समाचारानुसारं सीडीसी-रोग-अनुसन्धान-दलेन ४३ निकट-सम्पर्क-जनानाम् सम्पर्कं कृत्वा २१ दिवसेषु स्वयमेव निरीक्षणं कर्तुं, लक्षणं दृश्यते चेत् तत्क्षणमेव चिकित्सां कर्तुं च आह। परन्तु यतो हि वानरचक्षिका लक्षणं प्रादुर्भूतस्य अनन्तरमेव विषाणुं प्रसारयितुं शक्नोति, अतः कोविड्-१९ इव क्वारेन्टाइनस्य आवश्यकता नास्ति। (उपरि)