समाचारं

नेशनल् एसोसिएशन आफ् ट्रेडर्स् इत्यस्य जू झोङ्ग इत्यनेन सह अनन्यसाक्षात्कारः : वर्तमानबाण्ड् मार्केट् इत्यस्मिन् त्रीणि दुर्बोधाः सन्ति येषां स्पष्टीकरणस्य आवश्यकता वर्तते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[२०२४ ​​तमस्य वर्षस्य जूनमासस्य अन्ते चीनस्य बन्धकविपण्यस्य आकारः १६५ खरब युआन् यावत् अभवत्, यत् २० वर्षपूर्वस्य अपेक्षया ३० गुणाधिकं वर्धितम् अस्ति, वर्तमानकाले च सकलराष्ट्रीयउत्पादस्य प्रायः १२५% भागः अस्ति ] .

चीनस्य बन्धकविपणनं आद्यतः एव आरब्धम्, निरन्तरं अभ्यासस्य अन्वेषणस्य च अनन्तरं सम्प्रति स्केलस्य दृष्ट्या विश्वे द्वितीयस्थानं प्राप्तवान्, तथा च बन्धकविपणनस्य सामान्यनियमैः सह चीनीयलक्षणैः सह च सङ्गतं विकासमार्गं प्रारब्धवान् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते चीनस्य बन्धकविपण्यस्य आकारः १६५ खरब युआन् यावत् अभवत्, यत् २० वर्षपूर्वस्य तुलने ३० गुणाधिकं वृद्धिः अस्ति, वर्तमानकाले च सकलराष्ट्रीयउत्पादस्य प्रायः १२५% भागः अस्ति यथा यथा चीनस्य आर्थिकसंरचना समायोजयति तथा उच्चगुणवत्तायुक्तविकासस्य चरणं प्रति गच्छति तथा तथा स्थूलनियन्त्रणरूपरेखा क्रमेण परिवर्तते, वित्तीयउद्योगे अपि गहनपरिवर्तनं भवति

विगतवर्षे बन्धकविपण्ये महतीं धनं प्रवाहितम् अस्ति केन्द्रीयबैङ्केन दीर्घकालीनसरकारीबन्धकानां व्याजदरजोखिमानां विषये चेतावनी दत्ता अस्ति अनेकवित्तीयसंस्थाः, ये सर्वेषां पक्षानाम् ध्यानं आकर्षितवन्तः, विविधाः "निबन्धाः" च बहुधा प्रादुर्भूताः ।

केन्द्रीयबैङ्कतः हाले प्राप्तानां जोखिमचेतावनीनां विषये तथा च वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घस्य (अतः परं “वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः” इति उच्यते) स्व-नियामकप्रबन्धनव्यवहारस्य विषये भवतः किं मतम्? अद्यैव चीनव्यापारसमाचारस्य संवाददातारः वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घस्य उपमहासचिवस्य जू झोङ्ग इत्यनेन सह विशेषसाक्षात्कारं कृतवन्तः।

चीनव्यापारसमाचारः - दीर्घकालीनसरकारीबन्धकव्याजदराणां जोखिमस्य विषये केन्द्रीयबैङ्कः किमर्थं चेतयति?

जू झोङ्गः - अस्य विषये मम अवगमनम् अस्ति यत् अपेक्षाः स्थिरीकर्तुं स्थूलनियन्त्रणस्य दृष्ट्या वा स्थूलविवेकपूर्णप्रबन्धनस्य वा, दीर्घकालीनसरकारीबन्धनव्याजदरेषु द्रुतगतिना न्यूनता एकः विषयः अस्ति यस्य विषये केन्द्रीयबैङ्केन ध्यानं दातव्यम् . स्थूल-विवेकप्रबन्धनस्य दृष्ट्या केन्द्रीयबैङ्कः विपण्यजोखिमानां निरीक्षणं मूल्याङ्कनं च करोति तथा च जोखिमसञ्चयस्य दुर्बलीकरणाय वा बाधितुं वा समुचितपरिहारं करोति। अस्मिन् वर्षे आरम्भात् एव बन्धकविपण्ये बहूनां धनराशिः प्रवहति, यस्य परिणामेण बन्धकविपण्यस्य अवधिप्रसारः, ऋणप्रसारः च संकुचितः अथवा समतलः अपि अभवत्, दीर्घकालीनसरकारीबन्धकव्याजदराः यथोचितपरिधितः विचलिताः, तत्र च किञ्चित्पर्यन्तं बुदबुदानां प्रवृत्तिः अस्ति । विशेषतः दुर्बलजोखिमनियन्त्रणक्षमतायुक्तानां लघुमध्यमाकारवित्तीयसंस्थानां कृते सञ्चितबन्धकविपण्यजोखिमान् दृष्ट्वा केन्द्रीयबैङ्कस्य जोखिमचेतावनीप्रदानस्य दायित्वं वर्तते