समाचारं

उदयमानबाजारसम्पत्तयः निवेशस्य उल्लासस्य स्वागतं कुर्वन्ति इति कारणेन एशियायाः बन्धकानि अन्विष्यन्ते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[मङ्गलवासरे अमेरिकी-डॉलर्-मूल्यं अपतटीय-युआन्-विरुद्धं ७.१४-अङ्कात् अधः पतित्वा अगस्त-मासस्य २१ दिनाङ्के अपि ७.१३-अङ्कात् अधः पतति स्म । ] .

गतसप्ताहे, समग्ररूपेण उदयमानबाजारस्य शेयरबजारस्य अस्मिन् वर्षे एप्रिलमासात् परं सर्वोत्तमसाप्ताहिकप्रवृत्तिः अभिलेखिता, उदयमानबाजारमुद्रासूचकाङ्कः अस्मिन् सप्ताहे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् उदयमानबाजारबन्धनानि अपि सामान्यतया वैश्विकनिधिभिः अन्विष्यन्ते एशियायां उदयमानानाम् अर्थव्यवस्थानां बन्धकविपण्यं सर्वाधिकं वर्तते।

उदयमानबाजारमुद्रासूचकाङ्कः नूतनं उच्चं प्राप्तवान्

यथा अमेरिकी अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य विषये मार्केट् स्वस्य दावान् नवीनीकरोति स्म, तथा च अपेक्षाः यत् अस्मिन् सप्ताहे अन्ते जैक्सन होल्-केन्द्रीय-बैङ्कस्य वार्षिक-समागमः फेडरल् रिजर्व्-द्वारा कटितस्य दर-कटनस्य विपण्य-अपेक्षां सुदृढं करिष्यति, तथैव उदयमान-बाजार-मुद्राणां आरम्भे सामान्य-लाभः अभवत् सोमवासरस्य। २० अगस्तदिनाङ्कस्य प्रातःकाले एमएससीआई इमर्जिंग मार्केट् मुद्रासूचकाङ्कः एकदा १,७६३.२२ अंकानाम् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । एशियायाः मुद्राणां बलं मापयति इति ब्लूमबर्ग् एशिया डॉलर सूचकाङ्कः अपि एकवर्षस्य समीपे उच्चतमं स्तरं प्राप्तवान् ।

ब्राजीलस्य रियल, चिली पेसो, दक्षिणकोरिया-वॉन्, मलेशिया-रिंगिट्, दक्षिण-आफ्रिका-रैण्ड्, थाई-बाट् इत्यादीनां उदयमान-बाजार-मुद्राणां श्रृङ्खला अस्मिन् सप्ताहे अमेरिकी-डॉलरस्य विरुद्धं १% अधिकं वर्धिताः सन्ति तेषु यथा यथा वैश्विकविपणयः दक्षिण आफ्रिकादेशस्य व्यापारसमर्थकशासकसङ्घस्य विषये अधिकाधिकं आशावादीः भवन्ति तथा दक्षिण आफ्रिकादेशस्य रैण्ड् अमेरिकीडॉलरस्य विरुद्धं प्रायः एकवर्षस्य उच्चतमं स्तरं प्राप्तवान्। अमेरिकी-डॉलरस्य मूल्यं मंगलवासरे इन्डोनेशिया-रूप्यकस्य विरुद्धं १५,४३८ इत्येव न्यूनीकृतम् अस्मिन् मासे प्रायः ५% न्यूनीकृतम् अस्ति, येन वर्षस्य आरम्भात् एव लाभः प्रायः मेटितः अस्ति । मंगलवासरे अमेरिकी-डॉलरस्य मूल्यं अपतटीय-युआन्-विरुद्धं ७.१४-अङ्कात् अधः पतित्वा अगस्त-मासस्य २१ दिनाङ्के अपि ७.१३-अङ्कात् अधः पतति स्म । अगस्तमासे अमेरिकी-डॉलरस्य विरुद्धं थाई-बाट्-रूप्यकाणां मूल्यं अपि ३% अधिकं वर्धितम्, वर्षस्य आरम्भात् एव तस्य क्षयः प्रायः मेटितः ।