समाचारं

उत्तरदिशि वियतनामी-डुरियन-वृक्षान्, दक्षिणदिशि चीनस्य रेलमार्गं दक्षिणपूर्व-एशिया-देशं प्रति च संयोजयितुं महती परियोजना समीपं गच्छति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-वियतनाम-देशयोः मध्ये त्रयः मानकमापकरेलमार्गाः निर्माणं कार्यसूचौ अस्ति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीन-वियतनाम-देशयोः २० अगस्तदिनाङ्के "व्यापक-रणनीतिक-सहकारि-साझेदारीम् अग्रे सुदृढां कर्तुं, साझा-भविष्यस्य चीन-वियतनाम-समुदायस्य निर्माणं प्रवर्धयितुं च संयुक्तवक्तव्यं" (अतः परं "वक्तव्यम्" इति उच्यते) जारीकृतम् , यस्मिन् उक्तं यत् ते द्वयोः देशयोः मध्ये रेलमार्गस्य रेलमार्गस्य च विकासं त्वरयिष्यन्ति इति ।

वक्तव्ये त्रयः वियतनामी मानकमापकरेलमार्गाः कार्यसूचौ स्थापिताः एते त्रयः रेलमार्गाः सर्वे चीन-वियतनामसीमायाः वियतनामीपक्षतः वियतनामस्य अन्तःस्थेषु बृहत्नगरेषु सन्ति। यद्यपि चीन-वियतनाम-देशयोः रेलमार्गसम्बन्धस्य इतिहासः एकशताब्दात् अधिकः अस्ति तथापि चीन-वियतनामयोः रेलमार्गस्य मापकाः भिन्नाः सन्ति, रेलयानानां द्वयोः देशयोः मध्ये यात्रां कर्तुं पटलं परिवर्तयितुं आवश्यकता वर्तते अधुना वियतनाम-देशः मानकमार्गं कार्यसूचौ स्थापितवान् , येन भविष्ये द्वयोः देशयोः संपर्कस्य महती उन्नतिः भविष्यति ।

शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः शङ्घाई-संस्थायाः दक्षिणपूर्व-एशिया-अध्ययन-केन्द्रस्य निदेशकः झोउ-शिक्सिन्-इत्यनेन चीन-व्यापार-समाचार-सञ्चारमाध्यमेन उक्तं यत् चीन-वियतनाम-योः मध्ये उच्चगति-रेल-निर्माणे वियतनाम-देशस्य सक्रिय-सहकार्यं चीन-देशस्य उच्च-गति-रेल-प्रौद्योगिक्याः मान्यतायाः निकटतया सम्बद्धम् अस्ति

वियतनामस्य राजधानी हनोईनगरे पूर्वं लघुरेलपरियोजना चीनदेशेन निर्मितवती अस्ति, तस्याः उद्घाटनात् आरभ्य बहुधा प्रशंसिता अस्ति तथा च चीनस्य रेलयाननिर्माणस्य कृते उत्तमं प्रतिष्ठां सञ्चितम् अस्ति

रेलमार्गसम्बद्धानां अतिरिक्तं चीन-वियतनाम-देशयोः मार्ग-वायु-संयोजनानि अपि गभीराणि गभीराणि च क्रियन्ते । चीन-वियतनाम-देशयोः मध्ये सुचारु-अन्तर-सम्पर्कः चीन-वियतनाम-योः मध्ये निवेशस्य व्यापारस्य च विकासं अधिकं प्रवर्धयिष्यति, औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च सहकार्यं अधिकाधिकं समीपं भविष्यति |.

मानकमापकरेलमार्गस्य सघननियोजनम्