समाचारं

समग्रव्ययस्य प्रायः ४०% न्यूनतायाः अनन्तरं प्रथमवारं Ping An Health लाभं प्राप्नोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राजस्वस्य किञ्चित् न्यूनतायाः पृष्ठभूमिः पिंग एन् हेल्थ (01833.HK, प्रतिभूतिनाम "Ping An Good Doctor") इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने लाभः कृतः स्थापना।

अगस्तमासस्य २१ दिनाङ्के मध्याह्ने आयोजिते पिंग एन् हेल्थ् इत्यस्य अन्तरिमपरिणामसम्मेलने अयं विषयः ध्यानं प्राप्तवान् ।

पिंग एन् हेल्थ इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी २.०९३ अरब युआन् राजस्वं प्राप्तवती, वर्षे वर्षे ५.८% न्यूनता, शुद्धलाभः ६०.६२९ मिलियन युआन् च आसीत् लाभः ८९.७३९ मिलियन युआन् आसीत् ।

प्रशासनिकव्ययस्य विक्रयव्ययस्य च महती न्यूनता कम्पनीयाः लाभप्रदतायाः पृष्ठतः प्रमुखं कारणं वक्तुं शक्यते ।

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः समग्रव्ययः वर्षे वर्षे ३६.९% न्यूनः अभवत्, व्ययस्य दरः वर्षे वर्षे १७.९ प्रतिशताङ्केन न्यूनः अभवत् तेषु प्रशासनिकव्ययः ३९५ मिलियन युआन् आसीत्, वर्षे वर्षे ४७.८% न्यूनता विक्रयविपणनव्ययः ३७ कोटि युआन् आसीत्, वर्षे वर्षे १८.६% न्यूनता ।

परिणामसम्मेलने पिंग एन् हेल्थ् सीएफओ ज़ैङ्ग लुओकी इत्यनेन उक्तं यत् कम्पनीयाः राजस्वस्य न्यूनता मुख्यतया २०२४ तमस्य वर्षस्य प्रथमार्धे केषुचित् व्यावसायिकप्रतिमानेषु परिवर्तनेन राजस्वमान्यतायां विलम्बस्य कारणेन अभवत्।तत्सहकालं उच्चाधारेण प्रभावितः of revenue in the first half of 2023, the company’s low revenue in the first half of 2023 रणनीतिक समन्वयव्यापारः अद्यापि समायोजनपदे अस्ति, एकवारं कारकस्य कारणात् च केषाञ्चन व्यवसायानां प्रदर्शनं केन्द्रीकृतम् अस्ति कम्पनी लाभप्रदतां प्राप्तवती एकतः एफ-पक्षीयं (एकीकृतवित्तीयचैनलम्) तथा बी-पक्षीयं (उद्यमग्राहकं) सामरिकव्यापारराजस्वं वर्षे वर्षे १९.७% वर्धितवती, संसाधनानाम्, कर्मचारिणां च निरन्तरं अनुकूलनं कृत्वा आवंटनं, उत्पादनप्रबन्धनं नियन्त्रणं च सुदृढीकरणं, सूचनाकरणस्य माध्यमेन च , डिजिटलीकरणस्य एआइ-सशक्तिकरणस्य च माध्यमेन परिचालनदक्षतायां सुधारः निरन्तरं भवति, तथा च कम्पनीयाः व्ययनिवेशः महतीं न्यूनीकृतः अस्ति