समाचारं

बैंकिंग उद्योगस्य लाभवृद्धौ मन्दतायाः प्रतिक्रियारूपेण वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन एकं वक्तव्यं प्रकाशितम्।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 तमे दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता, राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरोस्य उपनिदेशकः जिओ युआन्की, प्रमुखविभागानाम् ब्यूरोप्रमुखैः च... बैंक-उद्योगे लाभवृद्धौ मन्दता, लघु-मध्यम-आकारस्य वित्तीय-संस्थानां सुधारः तथा च जोखिमानां न्यूनीकरणं , अचल-संपत्ति-वित्तपोषण-समन्वय-तन्त्रस्य नवीनतम-प्रगतिः, वित्तीय-उपभोक्तृ-संरक्षणं च अन्ये बहवः उष्ण-विषयाः।

उपर्युक्तस्य प्रासंगिकस्य प्रभारीव्यक्तिस्य अनुसारं बैंकिंग उद्योगस्य लाभवृद्धौ मन्दता मुख्यतया शुद्धव्याजमार्जिनस्य संकुचनेन प्रभाविता भवति लघुमध्यमआकारस्य वित्तीयसंस्थाः बीमासुधारार्थं "एकः आकारः सर्वेषां कृते उपयुक्तः" इति दृष्टिकोणं न स्वीकुर्वन्ति ;

शुद्धव्याजमार्जिनस्य संकुचनेन बैंकिंग-उद्योगस्य लाभवृद्धिः प्रभाविता भवति

वर्षस्य प्रथमार्धे प्रमुखबैङ्कानां निजीबैङ्कानां च शुद्धलाभवृद्धेः दरः नकारात्मकः आसीत्, येन विपण्यस्य ध्यानं आकर्षितम् ।

वित्तीयनिरीक्षणस्य राज्यप्रशासनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बङ्क-उद्योगस्य मुख्य-नियामक-सूचकानाम् विषये आँकडा: दर्शयन्ति यत् वर्षस्य प्रथमार्धे वाणिज्यिक-बैङ्कैः वर्षे वर्षे १.३ खरब-युआन्-रूप्यकाणां संचयी-शुद्धलाभः प्राप्तः -वर्षस्य ०.४% वृद्धिः, तथा च वृद्धि-दरः मन्दः अभवत् (प्रथमत्रिमासे ०.७% वृद्धिः) । तेषु प्रमुखबैङ्कानां निजीबैङ्कानां च शुद्धलाभयोः वर्षे वर्षे न्यूनता अभवत्, यत्र क्रमशः -२.८७%, -१.९४% च वृद्धिः अभवत्

अस्मिन् विषये वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य सांख्यिकी-जोखिम-निरीक्षणविभागस्य निदेशकः लियाओ युआन्युआन् इत्यनेन दर्शितं यत् अन्तिमेषु वर्षेषु चीनीयव्यापारिकबैङ्कानां शुद्धलाभानां वृद्धिदरः निरन्तरं मन्दतां प्राप्नोति, मुख्यतया अस्य कारणात् ऋणव्याजदरेषु निरन्तरं न्यूनता, शुद्धव्याजमार्जिनस्य निरन्तरं संकुचनं च।

अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं बङ्कैः निर्गतानाम् नूतनानां निगमऋणानां औसतव्याजदरे गतवर्षस्य समानकालस्य तुलने ३९ आधारबिन्दुभिः न्यूनता अभवत्, २०२१ तमे वर्षे पूर्वस्य उच्चबिन्दुतः १०० आधारबिन्दुभ्यः अधिकं न्यूनता च अभवत् वर्षस्य प्रथमार्धे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४%, वर्षे वर्षे १९ आधारबिन्दुना न्यूनता, पूर्वोच्चतः ५० आधारबिन्दुभ्यः अधिकं न्यूनता च आसीत्