समाचारं

Volvo XC60 इत्यस्य शीट् मेटलः कठोरः अस्ति तथा च सुरक्षां सुनिश्चित्य इस्पातेन प्रबलितः अस्ति!

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं सर्वदा जनानां वचनं शृणोमि यत् वोल्वो-कारस्य मरम्मतं महत् भवति इति प्रथमं मया न अवगतम्, यतः अन्तिमेषु वर्षेषु वोल्वो-उत्पादानाम् मूल्ये न केवलं बहु प्रतिस्पर्धा अस्ति, अपितु भाग-भाग-अनुपातः अपि न्यूनः अस्ति यदा कदा धारणीयभागानाम् प्रतिस्थापनं बहु महत् न भवति .
परन्तु बहुकालपूर्वं केचन नेटिजनाः शीट् मेटलमास्टरस्य दैनन्दिनकार्यं अभिलेखितवन्तः, येन अहं अवगच्छामि यत् किमर्थं वोल्वोकारस्य मरम्मतं महत् भवति इति कथ्यते, यतः काराः मरम्मतं कर्तुं अतीव कठिनं भवति।
विडियोमध्ये शीट् मेटल मास्टरः आक्रोशितवान् यत् एतत् कारम् एतावत् कठिनम् अस्ति यत् किञ्चित् कालानन्तरं विद्युत् ड्रिलस्य ड्रिल बिट् इत्यनेन पूर्वमेव षट् सप्त वा वलयः खनिताः सन्ति। मनुष्यघण्टां, सामग्रीं च विचार्य महत् न भवति इति आश्चर्यम् ।
तत् उक्त्वा यदि भागाः महत् मूल्यं भवन्ति तर्हि वयं उपभोक्तारः तस्य विषये शिकायतुं शक्नुमः, परन्तु यदि पत्रधातुः कठिनः भवति, मरम्मतं च महत् भवति तर्हि पत्रधातुस्वामीं विहाय कोऽपि असन्तुष्टः न भविष्यति मम मते अपि शीट् मेटल मास्टरः यथा यथा कष्टप्रदः भवति तथा तथा वोल्वो उपयोक्तारः अधिकं सुरक्षिताः अनुभवितव्याः।
वस्तुतः वोल्वो शीट् मेटल-कर्मचारिणः असहजतां जनयति यत् अस्य उपयोगः कृतः सामग्रीः अत्यधिकं ठोसरूपेण भवति -बलयुक्तं बोरोन इस्पातम् अत्यन्तं कठोरं भवति, विवर्तनप्रतिरोधी च भवति ।
आँकडा दर्शयति यत् वोल्वो एक्ससी६० इत्यस्मिन् प्रयुक्तस्य अति-उच्च-शक्तियुक्तस्य बोरोन् इस्पातस्य तन्यबलं १३००-१६०० एमपीए भवति, उपजबलं च १००० एमपीए अधिकं भवति गणितं कृत्वा अति-उच्च-बल-बोरोन्-इस्पातस्य प्रत्येकं वर्ग-सेन्टिमीटर् १० टन-अधिकं दबावं सहितुं शक्नोति, यत् साधारण-इस्पातस्य ३-४ गुणाधिकं भवति, यदि तस्मिन् गजः तिष्ठति चेदपि तस्य विकृतिः न भविष्यति
सामग्रीनां सावधानीपूर्वकं उपयोगस्य अतिरिक्तं XC60 सामग्रीमेलनस्य विषये अपि अतीव विशेषः अस्ति । यात्रीकक्षस्य सुरक्षासीमायाः अनुसरणं कर्तुं XC60 प्रसिद्धं वोल्वो पिञ्जरशरीरस्य डिजाइनं स्वीकुर्वति अति-उच्च-शक्तियुक्तस्य इस्पातस्य अतिरिक्तं उच्च-शक्तियुक्तस्य इस्पातस्य साधारण-इस्पातस्य च उपयोगं करोति व्यय-बचत-पद्धतिः तस्य स्थाने वयं सर्वोत्तम-सुरक्षा-प्रभावं प्राप्तुं कठिन-मृदु-विधियोः उपयोगं कुर्मः ।
यथा, यदा प्रमुखः आघातः भवति तदा XC60 इत्यस्य बाह्यतमः बम्परः, ऊर्जा-शोषकः पेटी इत्यादयः डिजाइनाः आघात-बलस्य भागं अवशोषयिष्यन्ति यदि आघात-बलम् अद्यापि तत्रैव अस्ति तर्हि कारस्य अग्रभागे न्यून-कठोरता-सामग्री अवशोषयिष्यति अन्तिमप्रयोगपर्यन्तं पतनं भवति
इस्पातस्य एतेन शरीरेण सह वोल्वो XC60 इत्यनेन प्रमुखेषु आधिकारिकदुर्घटनापरीक्षासु अपि उत्तमं परिणामं प्राप्तम्, अपि च २०१७ तमे वर्षे २०२१ तमे वर्षे च संयुक्तराज्ये "IIHS Top Safety Pick Award" इति पुरस्कारः अपि प्राप्तः
सुरक्षितकारशरीरसंरचनायाः अतिरिक्तं, वोल्वो XC60 इत्यस्मिन् अनेकानि कृष्णवर्णीयसुरक्षाप्रौद्योगिकीनि अपि सन्ति, यथा SIPS पार्श्वप्रभावसंरक्षणप्रणाली, WHIPS शिरः गर्दनसंरक्षणप्रणाली, बुद्धिमान् एयरबैगसंरक्षणप्रणाली, पूर्व-तनावयुक्ताः बल-सीमित-सीटबेल्टाः, विस्फोट- collapse safety systems, and the most important third-generation City Safety city इत्यस्य बुद्धिमान् सुरक्षाप्रणाली। एतानि कृष्णवर्णीयप्रौद्योगिकीनि XC60 कारस्य यात्रिकाणां सुरक्षां सर्वतोमुखरूपेण रक्षितुं बहुविधपरिमाणेषु उपयोक्तुं शक्यन्ते, येन XC60 इत्यस्य यात्रिकाणां यात्रायां सर्वदा पर्याप्तसुरक्षाभावना भवति
एतत् दृष्ट्वा केचन जनाः वदन्ति स्यात् : अहम् अपि जानामि यत् वोल्वो पर्याप्तं सुरक्षितम् अस्ति, परन्तु विलासिताकाराः अतिमहत्त्वपूर्णाः सन्ति, मम बजटेन तेषां सामर्थ्यं न भवति। ये जनाः एतत् वदन्ति ते सम्भवतः मार्केट् न अवगच्छन्ति नग्नस्य वोल्वो XC60 इत्यस्य वर्तमानं मूल्यं सहजतया 300,000 युआन् इत्यस्मात् अधिकं भवति, तथा च लाइसेंस प्लेट् इत्यनेन सह ड्राइव्-अवे मूल्यं केवलं 300,000 युआन् इत्यस्मात् अधिकं भवति साधारणस्य ब्राण्डस्य मध्यम-आकारस्य SUV परन्तु महत्त्वस्य डिग्री अतीव सीमितम् अस्ति । Volvo XC60 यत् सुरक्षाभावं दातुं शक्नोति तत् अन्येषु समानवर्गस्य मॉडलेषु किमपि धनराशिं क्रेतुं न शक्यते।
प्रतिवेदन/प्रतिक्रिया