समाचारं

भण्डारं गच्छन्तीनां “तृणरोपण”-वीडियोषु वाणिज्यिकविज्ञापनस्य सीमाः स्पष्टतया परिभाषितव्याः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन उपभोक्तृसमाचारः
भण्डारभ्रमणस्य “रोपण”-वीडियो अधिकतया प्रथम-व्यक्ति-दृष्ट्या प्रस्तुताः भवन्ति, भण्डारस्य उत्पादानाम्, सेवानां, पर्यावरणस्य च अफलाइन-दर्शनानन्तरं ब्लोगरस्य अनुभवं मूल्याङ्कनं च साझां कुर्वन्ति अतः केचन उपभोक्तारः तत् तुल्यकालिकरूपेण वस्तुनिष्ठं सत्यं च मन्यन्ते, तथा च तस्य उपयोगं कुर्वन्ति उपभोगार्थं सन्दर्भः । परन्तु संवाददातृभिः साक्षात्कारेषु ज्ञातं यत् केचन भिडियाः "भण्डारस्य अन्वेषणम्" इव भासन्ते परन्तु वस्तुतः "प्रचारः" आसन् तथा च अस्पष्टविज्ञापनलेबल्, उपभोक्तृणां भ्रामकाः इत्यादीनि समस्यानि सन्ति (२० अगस्तदिनाङ्के "कार्यकर्ता दैनिक" इति प्रतिवेदनानुसारम्)
वर्तमान समये डिजिटल अर्थव्यवस्था व्यक्तिगत-अनुभवेन, सजीव-साझेदारी-द्वारा च उपभोक्तृभ्यः शॉपिङ्ग्-सन्दर्भं सुविधां च प्रदातुं प्रचार-वीडियो-प्रकाशनं कुर्वन्ति, तथैव च समय, ते अपि वणिक्भ्यः प्रदास्यन्ति Brought considerable traffic and sales. परन्तु यदा एषः "तृणरोपणम्" उन्मादः क्रमेण वाणिज्यिकप्रचारस्य उष्णस्थानरूपेण विकसितः तदा तस्य पृष्ठतः विज्ञापनचिह्नानां विषयः विशेषतया प्रमुखः अभवत्, अतः सर्वेषां पक्षानां ध्यानं तत्कालं आवश्यकम् आसीत्
उच्चतरक्लिक्, प्रशंसकाः वा व्यावसायिकसहकार्यस्य अवसराः प्राप्तुं भण्डार-अन्वेषकाः प्रायः अधिकं उपभोक्तृणां ध्यानं आकर्षयितुं रुचिसाझेदारी-व्यापारिक-विज्ञापनयोः सीमां धुन्धलं कुर्वन्ति, विशेषतः भण्डार-अन्वेषकाः ये "विज्ञापन" इति शब्देन चिह्निताः न सन्ति, तेषां कृते विडियो-भ्रमणस्य सम्भावना अधिका भवति उपभोक्तारः। परन्तु उपभोक्तृभिः यथा विज्ञापितं तथा न भवति तानि वस्तूनि वा सेवाः वा क्रियन्ते ततः परं स्पष्टविज्ञापनलेबलस्य प्रमाणसमर्थनस्य च अभावात् तेषां अधिकारानां रक्षणं प्रायः कठिनं भवति अस्य कृते देशे "अन्तर्जालविज्ञापनप्रबन्धनपरिपाटाः" घोषिताः, येषु स्पष्टतया अपेक्षा अस्ति यत् ज्ञानपरिचयेन, अनुभवसाझेदारी, उपभोगमूल्यांकनादिद्वारा मालस्य वा सेवानां वा प्रचारं कुर्वन्, शॉपिंगलिङ्कानि अन्यक्रयणविधिभिः च संलग्नं कुर्वन् विज्ञापनप्रकाशकाः अवश्यमेव स्पष्टतया "विज्ञापनम्" इति सूचयन्तु । परन्तु वास्तविकतायाम् अद्यापि केचन ब्लोगर्-जनाः सन्ति ये प्रचार-वीडियो-प्रकाशनकाले "विज्ञापन" इति शब्दं न चिह्नितवन्तः शॉपिङ्ग्-लिङ्क्-संलग्नं कुर्वन्ति इति ज्ञातुं न कठिनम्
भण्डार-अन्वेषणे अराजकतायाः अस्तित्वं न केवलं उपभोक्तृणां वैध-अधिकारस्य हितस्य च हानिं करोति, अपितु विपण्यां निष्पक्ष-प्रतिस्पर्धायाः वातावरणं अपि नष्टं करोति अस्मिन् विषये नियामकप्राधिकारिणः प्रभावीरूपेण स्वस्य पर्यवेक्षककर्तव्यं निर्वहन्तु, प्रासंगिककायदानानां विनियमानाञ्च निर्माणं सुधारणं च सुदृढं कुर्वन्तु, भण्डार-भ्रमणस्य विडियो-विज्ञापन-गुणान् स्पष्टीकर्तव्याः, परिस्थितिः दण्ड-नियमाः च निर्धारयन्तु येषां चिह्नं "विज्ञापन" इति शब्देन अवश्यं करणीयम् तथा विज्ञापनलेबलस्य सटीकप्रयोगं सुनिश्चित्य "विशेषज्ञाः भण्डारं गच्छन्ति" इत्यादीनां आचारसंहितानां पर्यवेक्षणं सुदृढं कुर्वन्ति। तत्सह, अस्माभिः भण्डारेषु अराजकतायाः अन्वेषणं दण्डं च तीव्रं कर्तव्यं, पर्यवेक्षणदक्षतां सुधारयितुम् तान्त्रिकसाधनानाम् उपयोगः करणीयः, उल्लङ्घनेषु कठोरदण्डं च आरोपयित्वा प्रभावी निवारकं निर्मातव्यम्
तदतिरिक्तं लघु-वीडियो-मञ्चाः, सामाजिक-मञ्चाः इत्यादयः सामग्री-प्रसारणस्य महत्त्वपूर्ण-चैनेल्-रूपेण अपि तत्सम्बद्धानि सामाजिक-दायित्वं स्वीकुर्वन्तु, एमसीएन-सङ्गठनानां अन्तर्जाल-प्रसिद्धानां च मार्गदर्शनं प्रबन्धनं च सुदृढं कुर्वन्तु, रुचिसाझेदारी-व्यापारिक-विज्ञापनयोः सीमानां रक्षणं कुर्वन्तु, तथा च कानूनीरूपेण अनुपालनेन च स्वस्य Conduct marketing and promotional activities इत्यस्य प्रचारं कुर्वन्ति। उपभोक्तृणां मिथ्याप्रचारस्य, धोखाधड़ी इत्यादीनां व्यवहारानां सम्मुखीभवने सुविधानुसारं शिकायतुं स्वअधिकारस्य रक्षणं च कर्तुं शक्यते इति सुनिश्चित्य उपभोक्तृअधिकारसंरक्षणमार्गाणां स्थापनां सुधारणं च आवश्यकम्।
यस्मिन् काले भण्डारं गन्तुं "तृणरोपणम्" इति विडियो सर्वं क्रोधं वर्तते, तस्मिन् काले वयं सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते उत्तरदायी मनोवृत्तिं निर्वाहयन्तु, उपभोक्तृणां कृते स्वस्थं पारदर्शकं च ऑनलाइन-वातावरणं निर्मातुम्। केवलम् एतादृशरीत्या वयं संयुक्तरूपेण "तृणरोपणार्थं" एतस्याः उर्वरमृत्तिकायाः ​​रक्षणं कर्तुं शक्नुमः तथा च भण्डारस्य भ्रमणस्य विडियो उपभोक्तृणां कृते यथार्थतया विश्वसनीयं उपभोगमार्गदर्शकं कर्तुं शक्नुमः।
प्रतिवेदन/प्रतिक्रिया