समाचारं

"अमेरिकन् गाजर" इति सशुल्कं टैक्सीसेवा प्रतिसप्ताहं एकलक्षं सवारीं अतिक्रमयति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के समाचारानुसारं वेमो इत्यस्य सह-सीईओ टेकेद्रा मावाकाना इत्यनेन मंगलवासरे घोषितं यत् तस्य...स्वायत्त वाहनचालनम्टैक्सीअमेरिकादेशे साप्ताहिकं एकलक्षं वेतनप्राप्तयात्राः अतिक्रान्तवती, यत् मेमासे ५०,००० तः दुगुणं भवति ।

वेमो-प्रवक्ता मंगलवासरे पुष्टिं कृतवान् यत् सैन्फ्रांसिस्को, फीनिक्स, ऑस्टिन्, लॉस एन्जल्स इत्यादिषु वाणिज्यिकसेवासञ्चालनेषु नगरेषु सैन्फ्रांसिस्को सम्प्रति "अधिकतमं सवारीसेवाः प्रदाति" इति।

गतमासे अल्फाबेट् इत्यनेन वेमो इत्यस्मिन् ५ अरब डॉलरस्य अतिरिक्तनिवेशस्य घोषणा कृता । वेमो २००९ तमे वर्षात् अल्फाबेट् इत्यस्य अन्तर्गतं स्वायत्तवाहनचालनपरियोजनारूपेण कार्यं कुर्वन् अस्ति ।

सोमवासरे वेमो इत्यनेन स्वस्य "जनरेशन ६" स्वचालनप्रणाल्याः विवरणं अनावरणं कृतम्, येन कम्पनी विस्तृतविविधमौसमस्थितौ सेवां प्रदातुं शक्नोति तथा च स्ववाहनेषु महतीनां कॅमेरा-संवेदकानां संख्यां न्यूनीकर्तुं शक्नोति।

वेमो सम्प्रति अमेरिकादेशे एकमात्रं वाणिज्यिकं स्वयमेव चालयति टैक्सीसेवा वेमो वन इति संस्थां चालयति, यत्र प्रायः ७०० वाहनानि सन्ति । कम्पनी पूर्वं साझेदारीम् अकरोत्उबेरराइड-हेलिंग् एप् इत्यस्य उपयोक्तृभ्यः सेवां प्रदातुं फीनिक्स-नगरे साझेदारीम् अकरोत् । वेमो इत्यनेन मंगलवासरे एकस्मिन् वक्तव्ये उक्तं यत् अस्मिन् वर्षे जूनमासे फीनिक्स-नगरे स्वस्य सेवाक्षेत्रे २३० वर्गकिलोमीटर्-अधिकं क्षेत्रं योजितवान्, येन अयं अमेरिका-देशस्य बृहत्तमः स्वचालन-टैक्सी-सेवाक्षेत्रः अभवत्

तदतिरिक्तं वेमो इत्यनेन स्वस्य सैन्फ्रांसिस्कोसेवानां विस्तारः अपि डेली सिटी, ब्रॉडमूर् तथा कोल्मा, कैलिफोर्निया इत्यत्र त्रयः नूतनाः क्षेत्राः कृताः, सैन्फ्रांसिस्को महानगरस्य राजमार्गेषु स्वयमेव चालयितुं शक्यमानानां वाहनानां परीक्षणं च कुर्वन् अस्ति

यद्यपि मीडिया स्वतन्त्रतया वेमो इत्यस्य सुरक्षादावानां सत्यापनं कर्तुं न शक्तवती तथापि कम्पनी २३.८२ मिलियनकिलोमीटर् अधिकं गतवती इति उक्तवती।अमानवःमाइलस्, वेमो चालकः मानवचालकानाम् अपेक्षया ३.५ गुणाधिकं कुशलः अस्ति यत् चोटं जनयति इति दुर्घटनाभ्यः परिहारं करोति, तथा च पुलिस-अभिलेखितदुर्घटनाभ्यः मानवचालकानाम् अपेक्षया ३ गुणाधिकं कुशलः अस्ति

यद्यपि चीनदेशे दीदी, पोनी डॉट ऐ च व्यावसायिकस्वचालित टैक्सीसेवाम् आरब्धवन्तौ तथापि अमेरिकादेशे वेमो इत्यस्य स्पर्धा तुल्यकालिकरूपेण सीमितम् अस्ति । यथा, जनरल् मोटर्स् इत्यस्य स्वामित्वे क्रूज् इत्यनेन अस्थायीरूपेण विघ्नानाम् कारणेन स्वयमेव चालयितुं शक्यन्ते इति काराः निवृत्ताः, उबेर्, फोर्ड च स्वयमेव चालयितुं शक्यन्ते इति टैक्सी परियोजनानां विकासं अपि स्थगितवन्तौ

टेस्लावर्षाणां यावत् आशाजनकं भवति यत् ग्राहकानाम् विद्यमानकाराः सॉफ्टवेयर-अद्यतन-माध्यमेन स्वयमेव चालयितुं शक्नुवन्ति, परन्तु एतावता स्वयमेव चालित-टैक्सी-रूपेण उपयोगाय उपयुक्तं मॉडलं प्रारम्भं कर्तुं असफलम् अभवत् ज्ञातव्यं यत् टेस्ला-संस्थायाः योजना अस्ति यत् अक्टोबर्-मासस्य १० दिनाङ्के उच्च-प्रोफाइल-कार्यक्रमे स्वस्य समर्पितां स्व-चालन-टैक्सी-साइबरकैब्-इत्येतत् विमोचयितुं, उद्योगः च अस्मिन् विषये निकटतया ध्यानं ददाति (किञ्चित्‌ एव)