समाचारं

उबेर् कम्पनीयाः विद्युत्रूपान्तरणस्य नेतृत्वं कर्तुं टेस्लासुपरचार्जर् इत्यस्य पूर्वकार्यकारीं नियुक्तं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के समाचारानुसारं उबेर् इत्यनेन नियुक्तिः कृताटेस्लापूर्वकार्यकारी रेबेका टिनुच्ची कार्यभारं स्वीकुर्वतिविद्युतीकरणम्संक्रमणकाले सा टेस्ला-क्लबस्य चार्जिंग्-जालं अन्येभ्यः कार-ब्राण्ड्-भ्यः उद्घाटयितुं साहाय्यं कृतवती ।

उबेर् इत्यस्य आन्तरिकघोषणानुसारं टिनुच्ची १६ सितम्बर् दिनाङ्के कम्पनीयाः वैश्विकस्थायित्वस्य प्रमुखरूपेण कार्यं कर्तुं आरभेत, सः कम्पनीयाः राइड-हेलिंग्-व्यापारस्य उत्तरदायी कार्यकारी एण्ड्रयू मैक्डोनाल्ड् इत्यस्मै प्रत्यक्षतया प्रतिवेदनं दास्यति

अस्मिन् नूतने भूमिकायां तिनुच्ची उबेर् इत्यस्य शून्य-उत्सर्जन-मञ्चे संक्रमणस्य निरीक्षणस्य उत्तरदायी भविष्यति । कम्पनीयाः लक्ष्यं अस्ति यत् २०४० तमे वर्षे वैश्विकरूपेण सर्वाणि यात्रानि वितरणं च शून्य-उत्सर्जन-वाहनानां उपयोगेन सम्पन्नं भविष्यति । तदतिरिक्तं उबेर् खाद्यवितरणे अनावश्यकप्लास्टिकस्य अपशिष्टं निवारयितुं अधिकस्थायिपैकेजिंगसामग्रीणां उपयोगाय च प्रतिबद्धः अस्ति।

म्याक्डोनाल्ड् इत्यनेन कर्मचारिभ्यः ईमेलद्वारा उक्तं यत् टिनुच्चि इत्यस्य अनुभवः “उबेर्-संस्थायां अस्माकं दलस्य कृते प्रचण्डं मूल्यं भविष्यति” इति ।

टेस्ला-संस्थायां कार्यकाले टिनुच्ची रिवियन्, फोर्ड्, जनरल् मोटर्स् इत्यादिभिः वाहननिर्मातृभिः सह चार्जिंग्-स्थानक-सहकार्य-सम्झौतानां दलालीरूपेण कार्यं कृतवान् । एताः साझेदारी अन्येषां ब्राण्ड्-स्वामिनः टेस्ला-संस्थायाः स्वामित्वयुक्तस्य सुपरचार्जर-जालस्य उपयोगं कर्तुं शक्नुवन्ति, येन कम्पनीयाः राजस्व-प्रवाहस्य विस्तारः भवति ।

जीएम-संस्थायाः रणनीति-नवाचारस्य वरिष्ठः उपाध्यक्षः एलन वेक्सलरः, यः टिनुच्ची-सहितं चार्जिंग-सौदान्तरे कार्यं कृतवान्, सः अवदत् यत् "रेबेका अतीव प्रभावी नेता अस्ति। लाभः तस्याः तस्याः दलस्य च प्रयत्नानाम् कृते,विद्युत् कारअधुना वाहनस्वामिनः विश्वसनीयाः नवीकरणीयः च चार्जिंगसेवाः व्यापकतया प्राप्नुवन्ति । " " .

तस्मिन् एव काले उबेर् अपि कार्यं कुर्वन् अस्तिविद्युत् कारनिर्मातारः, चार्जिंग् नेटवर्क् प्रदातारः, बहुनगरैः च साझेदारी स्थापिता अस्ति । कम्पनीयाः उद्देश्यं भवति यत् कोटिकोटिः सवारी-हेलिंग्-चालकानाम्, कूरियरानां च कृते विद्युत्-वाहनेषु परिवर्तनं सुलभं सस्तां च भवतु ।

अयं संक्रमणः सुचारुरूपेण न गतवान् । अस्मिन् वर्षे पूर्वं मुख्यकार्यकारी अधिकारी दारा खोसरोशाही इत्यनेन चेतावनी दत्ता यत् कम्पनी अपेक्षितरूपेण स्वलक्ष्यं न प्राप्तुं शक्नोति इति। अस्य प्रयासस्य अग्रे सारयितुं उबेर् इत्यनेन अद्यैव अमेरिकादेशात् बहिः विपण्येषु एकलक्षं विद्युत्वाहनानि प्रक्षेपणार्थं BYD इत्यनेन सह साझेदारी घोषिता । उबेर् इत्यनेन न्यूयॉर्क-नगरस्य स्टार्टअप-इत्यस्मिन् इलेक्ट्रिक् इत्यस्मिन् ६.५ मिलियन-डॉलर्-रूप्यकाणां बीज-गोलस्य नेतृत्वमपि कृतम्, यत् अस्मिन् वर्षे राष्ट्रव्यापीरूपेण मार्गपार्श्वे चार्जिंग्-प्रणालीं प्रयोक्तुं योजनां करोति ।

उबेर् २०३० तमे वर्षे अमेरिकी-कनाडा-यूरोपीयनगरेषु शून्य-उत्सर्जनस्य लक्ष्यं प्राप्तुं योजनां करोति, २०४० तमे वर्षे वैश्विकलक्ष्यं च निर्धारितवान् । सम्प्रति अस्मिन् विषये अद्यापि कम्पनीयाः दीर्घः मार्गः अस्ति । उबेर् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते यावत् अमेरिकादेशे कनाडादेशे च ८.२% सवारी-हेलिंग्-यात्राः शून्य-उत्सर्जन-वाहनैः सम्पन्नाः, यदा तु यूरोपे एषः आकङ्कः ९% अस्ति

टेस्ला-संस्थायां स्वसमये टिनुच्चि-महोदयः प्रायः ५००-जनानाम् सुपरचार्जर-दलस्य नेतृत्वं कृतवान्, यस्य कटनं तदा अभवत् यदा मुख्याधिकारी एलोन् मस्क्-इत्यनेन व्यापकं छंटनी-योजना कार्यान्वितम् प्रथमत्रिमासे निराशाजनकस्य अनन्तरं परिच्छेदाः आगच्छन्ति तथा च आघातरूपेण आगच्छन्ति यतः टेस्ला इत्यनेन ईर्ष्याजनकः चार्जिंगव्यापारः निर्मितः अस्ति।

छंटनीभ्यः एकवर्षपूर्वमेव टिनुच्ची टेस्ला-संस्थायाः निवेशकदिवसस्य आयोजने मस्केन सह मञ्चं साझां कृतवान्, यत् केवलं द्वयोः महिलाकार्यकारीयोः एकः आसीत् । यद्यपि टेस्ला सप्ताहाभ्यन्तरे टिनुच्चि-दलस्य केचन सदस्यान् पुनः नियुक्तवती तथापि सा स्वयमेव न प्रत्यागतवती ।

टेस्ला उबेर् इत्यस्य सम्भाव्यप्रतियोगिरूपेण अपि उद्भूतः अस्ति । निवेशकाः चिन्तिताः सन्ति यत् टेस्ला-संस्थायाः योजनाकृतः चालकरहितः टैक्सी-प्रोटोटाइप्, यस्य प्रदर्शनं मस्कः अक्टोबर्-मासे एकस्मिन् कार्यक्रमे करिष्यति इति अपेक्षा अस्ति, सः उबेर्-संस्थायाः यात्रिकाणां ग्रहणाय, अवतारयितुं च स्वतन्त्रचालकानाम् उपयोगस्य व्यापार-प्रतिरूपं खतरान् जनयितुं शक्नोति

खोसरोशाही चिन्ता न प्रकटितवान्। सः अगस्तमासे अर्जन-आह्वानेन अवदत् यत् उबेर् सर्वेषां स्वयमेव चालन-कार-निर्मातृणां कृते "अनिवार्यः भागीदारः" भविष्यति ।

टिनुच्ची इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् उबेर् एतादृशानां प्रौद्योगिकीनां मूलं वर्तते येन "अधिकस्थायिभविष्यस्य त्वरितता" भविष्यति।

सा अवदत् यत् - "विद्युत्वाहनानां, स्वायत्तवाहनचालनस्य, रोबोटिक्सस्य च क्षमता अस्ति यत् अस्माकं समग्रं उत्सर्जनं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति।"