समाचारं

सूत्रेषु उक्तं यत् एप्पल् अस्मिन् वर्षे भारते iPhone 16 Pro मॉडल् इत्यस्य निर्माणं आरभेत

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 अगस्त 2019 दिनाङ्के समाचारः।सेवफलकम्पनी अस्मिन् वर्षे प्रथमवारं भारते स्वस्य उच्चस्तरीयकारानाम् उत्पादनं कुर्वती अस्तिiPhone प्रो तथा प्रो मैक्स मॉडल्, एप्पल् तथा भारतीय निर्माणस्य कृते एषः महत्त्वपूर्णः माइलस्टोन् अस्ति ।

विषये परिचितानाम् अनामिकानां जनानां मते यथा एप्पल् अस्मिन् शरदऋतौ नूतनानि मॉडल्-प्रक्षेपणं करोति,स्मार्टफोन, तस्य मुख्यः फाउण्ड्री-सहभागी Foxconn कतिपयेषु सप्ताहेषु एतानि नवीन-प्रमुख-यन्त्राणि संयोजयितुं आरभेत । दक्षिणभारतस्य तमिलनाडुराज्ये स्थिते स्वस्य कारखाने फॉक्सकॉन् इत्यनेन आईफोनस्य वैश्विकपदार्पणानन्तरं यथाशीघ्रं iPhone 16 Pro तथा Pro Max इत्येतयोः उत्पादनार्थं दशसहस्राणां श्रमिकाणां प्रशिक्षणं आरब्धम् अस्ति।

एप्पल् भारते एव स्वस्य सम्पूर्णं आईफोन्-परिधिं निर्माति, यत् देशे कम्पनीयाः कृते प्रमुखं माइलस्टोन् अस्ति । उच्चस्तरीयविनिर्माणं आकर्षयितुं भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन प्रारब्धानां राजकोषीयप्रोत्साहनस्य श्रृङ्खलायाः धन्यवादेन २०२१ तमे वर्षे एषा योजना आरभ्यते। यद्यपि चीनदेशे एप्पल् इत्येतत् अद्यापि बहुसंख्यकं आईफोन् उत्पादयति तथापि एकस्मिन् विपण्ये निर्भरतां न्यूनीकर्तुं कम्पनी क्रमेण स्वस्य उत्पादनस्य आधारस्य विविधतां कुर्वती अस्ति

मार्च २०२४ तमे वर्षे समाप्तवित्तवर्षे एप्पल्-कम्पनी भारते १४ अरब अमेरिकी-डॉलर्-मूल्यानां आईफोन्-इत्यस्य संयोजनं कृतवान्, यस्य वैश्विक-उत्पादनस्य प्रायः १४% भागः अभवत् । गतवर्षस्य इव एप्पल् भारते निर्मितस्य iPhone 16 इत्यस्य मानकसंस्करणं नूतनपीढीयाः iPhone श्रृङ्खलायाः वैश्विकप्रक्षेपणदिने प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति।

भारते एप्पल्-संस्थायाः अन्ये फाउण्ड्री-साझेदाराः अपि पेगाट्रॉन् इण्डिया, टाटा-समूहः च शीघ्रमेव iPhone 16 Pro, Pro Max इत्येतयोः उत्पादनं आरभुं शक्नुवन्ति । उच्चस्तरीयमाडलयोः सामान्यतया बृहत्तराणि बैटरी, उत्तमकैमराणि, टाइटेनियमशरीराणि च भवन्ति, अतः अधिकविशेषनिर्माणपङ्क्तयः आवश्यकाः भवन्ति ।

एप्पल्, फॉक्सकोन्, पेगाट्रॉन् इत्यादीनां प्रतिनिधिभिः टिप्पणीं कर्तुं अनागतम्, टाटा च टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान् ।

विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः इति नाम्ना भारतं क्रमेण एप्पल्-संस्थायाः महत्त्वपूर्णं विपण्यं भवति । यथा यथा भारतस्य मध्यमवर्गः वर्धते तथा तथा एप्पल्-संस्थायाः प्रतिष्ठितं यन्त्रं iPhone इति स्थितिचिह्नरूपेण दृश्यते । गतवर्षे एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् भारतं गत्वा देशे प्रथमद्वयं एप्पल्-विक्रय-भण्डारं उद्घाटितवान् । भारते एप्पल् इत्यस्य वार्षिकविक्रयः ८ अरब डॉलरस्य अभिलेखस्य समीपं गच्छति।

अस्मिन् वर्षे परिचिताः जनाः अवदन् यत् अस्य वर्षस्य अन्ते भारते निर्मिताः आईफोन्-इत्येतत् स्थानीयमागधां पूरयितुं समर्थाः भविष्यन्ति । यथा भारतं आयातितानां उत्पादानाम् आयातशुल्कं आरोपयति तथा स्थानीयतया संयोजितस्य iPhone Pro मॉडलस्य मूल्यं आयातितयन्त्राणाम् अपेक्षया प्रायः १०% न्यूनं भवितुम् अर्हति परन्तु महत् घटक आयातव्ययः तथा स्थानीयकरः अद्यापि भारतीयबाजारे iPhone 16 Pro तथा Pro Max इत्येतयोः महत्तरं करिष्यति यत् केषुचित् विदेशबाजारेषु न्यूनकरं वा शुल्कमुक्तं वा भवति।

यद्यपि भारते उच्चस्तरीय-आइफोन-माडलस्य स्थानीयमागधा तुल्यकालिकरूपेण अल्पा अस्ति तथापि भारते उत्पादितानां iPhone Pro, Pro Max इत्येतयोः अधिकांशं यूरोप-मध्यपूर्व-अमेरिका-देशयोः विपण्येषु निर्यातयितुं एप्पल्-संस्थायाः योजना अस्ति परन्तु आगामिनि अवकाशस्य ऋतुः भारतीयविपण्ये विक्रयं वर्धयितुं शक्नोति।

Canalys विश्लेषकः Sannyam Chaurasia उक्तवान् यत् "यथा यथा मूल्यान्तरं संकुचितं भवति तथा तथा भारते Pro मॉडल् उत्पादनेन अधिकान् उपभोक्तृन् विदेशेषु मार्केट् मध्ये न अपितु स्थानीयतया उत्पादक्रयणार्थं प्रोत्साहयिष्यति। विशेषतः बहुकिस्तविकल्पाः उत्सवस्य ऋतुकाले भारते Apple विक्रयं वर्धयिष्यन्ति।

एप्पल् अद्यापि वैश्विकराजस्वस्य अर्धं भागं iPhone इत्यस्मात् प्राप्नोति, परन्तु अद्यतनत्रिमासे अस्य उत्पादस्य विक्रयः क्षीणः अभवत् । नवीनपीढीयाः iPhone 16 श्रृङ्खला उत्तमकैमरैः, प्रोसेसरैः, प्रदर्शनैः च सुसज्जिताः भविष्यन्ति ।

विश्लेषकाः सूचितवन्तः यत् भारतीयविपण्ये एप्पल्-कम्पन्योः विक्रयः विगत-१२ मासेषु ३३% वर्धितः, प्रायः ८ अरब-डॉलर्-रूप्यकाणां अभिलेखं प्राप्तवान् । चीनस्य मोबाईलफोनविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धायाः सन्दर्भे एषा वृद्धिः एप्पल्-सङ्घस्य कृते शुभसमाचारः अस्ति । भारते एप्पल्-संस्थायाः विपण्यभागः अद्यापि न्यूनः इति दृष्ट्वा एप्पल्-संस्थायाः राजस्वस्य कृते भारतीयविपण्यं महत्त्वपूर्णं वृद्धि-इञ्जिनं भविष्यति । अनुमानं भवति यत् भारतीयविपण्ये एप्पल्-कम्पन्योः विक्रयः २०३० तमे वर्षे ३३ अरब अमेरिकी-डॉलर् यावत् भवितुम् अर्हति, यस्य मुख्यकारणं स्थानीयमध्यमवर्गस्य क्रयशक्तेः वृद्धिः अस्ति तथा च एप्पल्-उत्पादानाम् क्रयणार्थं किस्तयोजनानां उपयोगेन अधिकाः जनाः अधिकाः सन्ति (चेन्चेन्) ९.