समाचारं

भौतिकजगत् अनुकरणं कुर्वन्तु, 4D एनोटेशनेन आरभ्य|पूर्णाङ्कबुद्ध्या सह वार्तालापः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आओफेई मन्दिरात् दृश्यस्थानं
Qubits|सार्वजनिक खाता QbitAI

बृहत्प्रतिमानानाम् द्रुतपुनरावृत्त्या उद्यमाः अधिककठिनदत्तांशचुनौत्यस्य सामनां कुर्वन्ति ।

यथा Qubit Think Tank इत्यस्य "China AIGC Data Annotation Industry Panorama Report" इत्यस्मिन् उक्तं, AIGC युगे डाटा एनोटेशनस्य चत्वारि प्रमुखाणि परिवर्तनानि अभवन्:

  • माङ्गल्यं परिवर्तते: उद्योगस्य परिदृश्यैः सह दृढतया सम्बद्धः उच्चगुणवत्तायुक्तानां आँकडानां मागः दीर्घकालीनः निरन्तरः च अस्ति ।
  • प्रक्रियापक्षे परिवर्तनं नियन्त्रयति: मानकानि वस्तुनिष्ठतः व्यक्तिपरकपर्यन्तं भवन्ति, यत्र उच्चशैक्षणिकयोग्यता बहुक्षेत्रेषु प्रतिभानां कृते कठिनसूचकः भवति
  • व्यापारे परिवर्तनं भवति:सिंथेटिक डाटा विशालसंभाव्यबाजारस्थानं युक्तः नूतनः व्युत्पन्नः पटलः अस्ति।
  • आपूर्तिशृङ्खलायां परिवर्तनं भवति: औद्योगिकशृङ्खलायां पुनर्स्थापनं भवति, यत्र बृहत् मॉडलकम्पनीनां/एआइ कम्पनीनां प्रवाहः भवति



उद्योगाय वास्तवतः कीदृशानां उच्चगुणवत्तायुक्तानां दत्तांशस्य आवश्यकता वर्तते? गुणवत्तां कार्यक्षमतां च गृह्णाति इति दत्तांशटिप्पणीकरणं कथं प्राप्तव्यम्?

कुशलबुद्धिमान् आँकडा अभियांत्रिकी मञ्चः(MooreData Platform), इत्यस्य सम्पूर्णः समुच्चयःडाटासेट निर्माण सेवा(ACE Service) इति उत्तरं Integer Intelligence इत्यनेन दत्तम् अस्ति ।

अधुना एव इन्टीजर इंटेलिजेन्स् इत्यनेन सीरीज ए वित्तपोषणस्य अपि दशकोटिः सम्पन्नः, यस्य सत्यापनम्, मार्केट् द्वारा मान्यता च प्राप्तम् अस्ति ।

पूर्णाङ्क बुद्धिःझेजियांग विश्वविद्यालयस्य कम्प्यूटर नवीनता प्रौद्योगिकी अनुसन्धान संस्थानात् उत्पन्नम्।

दत्तांश-उद्योगे सक्रिय-भागीदारत्वेन सः न केवलं दत्तांश-उत्पाद-उपकरणानाम् सेवानां च श्रृङ्खलां निर्माति, अपितु तस्मिन् अपि भागं गृह्णातिनक्शा-नवउच्चगुणवत्तायुक्तानां द्विभाषिकमुक्तस्रोतबृहत्माडलानाम् निर्माणेन ४.७T टोकनस्य द्विभाषिकदत्तांशसमूहः प्रकाशितः ।

Integer Intelligence द्वारा प्रस्तावितं सर्वाधिकं प्रतिनिधि उद्योगसमाधानं निःसंदेहं स्मार्टड्राइविंग परिदृश्यानां कृते प्रारब्धम् अस्ति।4D एनोटेशन टूल्स. एतत् वैश्विकमानचित्रस्य पुनर्निर्माणं कर्तुं शक्नोति तथा च चलवस्तूनाम् अनुसरणं चिह्नं च कर्तुं शक्नोति ।



△ पूर्णांक बुद्धिमान 4D गतिशील वस्तु लेबलिंग प्रभाव

२१ अगस्त, २०:०० वा, Qubit इत्यस्य “365-line AI implementation plan” आमन्त्रिता आसीत्पूर्णांक बुद्धि CTO Liu Minhao, 4D data annotation, open source data sets तथा च मूर्तरूपेण बुद्धिमान् परिदृश्यानां विषये वदामः ।

स्वागतम् अस्तिQubit विडियो खाता लाइव आरक्षण

लाइव अतिथि



लियू मिंघाओ
Integer Intelligence CTO, एल्गोरिदमस्य प्रमुखः

चीन कृत्रिमबुद्धि उद्योग विकास गठबन्धनस्य उत्कृष्टयोगदानस्य व्यक्तिः 2022 तमे वर्षे, "कृत्रिमबुद्धि अनुसंधानविकाससञ्चालनसमायोजनस्य (मॉडल/एमएलओपीएस) क्षमतापरिपक्वताप्रतिरूपस्य कोरसम्पादकः, एमएलओपीएसस्य बहुसंवेदकस्य च शिथिलतया युग्मितस्य मुद्रागणनारूपरेखायाः निर्माणस्य नेतृत्वं कृतवान्, तथा च अस्ति वर्तमान समये मुख्यतया 4D एनोटेशन डायनामिक तथा स्थिर ऑब्जेक्ट सेन्सिंग परियोजनायाः उत्तरदायी यत् आँकडा गुणवत्तां सुधारयितुम् तथा च आँकडा वितरणसमयं त्वरितुं सहायतां करोति।

एआइ कार्यान्वयनयोजनायाः प्रायः ३६५ पङ्क्तयः

एआइ-प्रौद्योगिक्याः अनुप्रयोगः केवलं विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे एव सीमितः नास्ति । अतः "365 AI Implementation Solutions" इत्यस्य विषयनियोजनं अस्तित्वं प्राप्तवती वयं तान् प्रकरणानाम् समाधानं च अन्विष्यामः येषु AI प्रौद्योगिकीम् विभिन्नेषु उद्योगेषु सफलतया प्रयुक्तम् अस्ति तथा च उद्योगे अधिकाधिकैः जनानां सह साझां कुर्मः।

२१ अगस्त, २०:०० वा, लाइव प्रसारणस्य नियुक्तिः कृत्वा एकत्र गपशपं कर्तुं स्वागतम्~

स्वागतम् अस्तिQubit विडियो खाता लाइव आरक्षण