समाचारं

EliseAI न्यूयॉर्क-एकशृङ्गस्य पङ्क्तौ सम्मिलितः अस्ति: 75 मिलियन अमेरिकी-डॉलर्-वित्तपोषणं, मूल्याङ्कनं 1 अरब-अमेरिकीय-डॉलर्-अधिकम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


श्रेयः : Midjourney इत्यनेन सह निर्मितं VentureBeat इति

स्मार्ट वस्तूनि
वेण्डी संकलित करें
सम्पादक मो यिंग

VentureBeat इत्यस्य आधिकारिकजालस्थलस्य समाचारानुसारं रियल एस्टेट् टेक्नोलॉजी कम्पनी EliseAI इत्यनेन अद्यैव 75 मिलियन अमेरिकी डॉलरस्य सीरीज डी वित्तपोषणस्य सफलतापूर्वकं समापनस्य घोषणा कृता अस्ति मुख्यतया दलस्य आकारं विस्तारयितुं उत्पादसंशोधनविकासं च प्रवर्तयितुं उपयुज्यते। अस्मिन् क्षणे EliseAI इत्यस्य मूल्याङ्कनं US$1 अरबं अधिकं भवति, न्यूयॉर्कस्य नवीनतमं एकशृङ्गकम्पनी भवति ।

एलिसेएआइ इत्यस्य स्थापना २०१७ तमे वर्षे मिन्ना सोङ्ग्, टोनी स्टोयानोव् इत्यनेन कृतम् अस्य न्यूयॉर्क मुख्यालये कुलकर्मचारिणां संख्या १३० अधिका अस्ति । कम्पनी कृत्रिमबुद्ध्या (AI) चालितानां सम्पत्तिप्रबन्धनसाधनानाम् एकं समुच्चयं विकसितवती यत् गृहस्वामी, सम्पत्ति-किरायेदारयोः मध्ये संचारस्य दक्षतां सुधारयितुम्, तथा च सम्पूर्णे संयुक्तराज्ये सम्पत्तिप्रबन्धकानां परिचालनदक्षतां वर्धयितुं सहायतां कर्तुं शक्नोति

एकम्‌,EliseAI सम्पत्तिप्रबन्धनस्य अङ्कीकरणस्य प्रचारं करोति, तस्य उत्पादाः च संयुक्तराज्ये किरायासंपत्तिप्रबन्धकानां स्वामिनः च ७०% भागं कवरं कुर्वन्ति

EliseAI सहसंस्थापकस्य मुख्यकार्यकारी च Minna Song इत्यस्य मते कम्पनीद्वारा विकसितस्य AI सहायकस्य व्यापकरूपेण उपयोगः सम्पूर्णे संयुक्तराज्ये किरायासंपत्तिप्रबन्धकैः स्वामिसमूहैः च कृतः अस्ति, यस्य भागः ७०% यावत् भवति, यत् १ इञ्च् इत्यस्य बराबरम् अस्ति प्रत्येकं १२ बहुपरिवारस्य अपार्टमेण्ट-इकाईषु EliseAI प्रणाली।

बहुपरिवारस्य अपार्टमेण्ट-एककम् एकः आवासीयः सम्पत्तिः अस्ति यस्मिन् एकस्मिन् भवने बहुविधाः स्वतन्त्राः निवासस्थानानि सन्ति, प्रायः अपार्टमेण्ट्-भवनेषु, नगरगृहेषु च दृश्यन्ते अमेरिकादेशे एतादृशः आवासीयः सम्पत्तिः अतीव प्रचलितः अस्ति ।

"वयं यत् विक्रयामः तत् एआइ सहायकः अस्ति यः स्वयमेव विविधान् सम्पत्तिप्रबन्धनविषयान् सम्भालितुं शक्नोति, "एषा एआइ प्रणाली स्वयमेव किरायेदारसञ्चारकार्यस्य प्रायः ९०% भागं सम्पन्नं कर्तुं शक्नोति।

गतवर्षे Series C वित्तपोषणात् आरभ्य EliseAI इत्यस्य वार्षिकं पुनरावर्तनीयं राजस्वं (ARR) २.५ गुणाधिकं वर्धितम् अस्ति । अस्य एआइ-मञ्चः सम्पत्तिप्रबन्धनस्य समर्थनार्थं विविधानि साधनानि सेवाश्च प्रदाति, यथा-

  • लीजिंगAI: सम्भाव्यग्राहकानाम् प्रबन्धनं घण्टायाः परितः, पट्टेरूपान्तरणस्य दरं १२५% अधिकं वर्धयितुं, ९०% कार्यं स्वचालितं कर्तुं च।
  • निवासीAI: किरायेदारसञ्चारं सम्पादयन्तु, 40% सङ्गतिं वर्धयन्तु, विलम्बेन भुक्तिं 50% न्यूनीकरोतु च।
  • एलिसेसीआरएम: एकः निःशुल्कः प्रीमियम CRM प्रणाली यः लीडस्य किरायेदारस्य च सूचनायाः केन्द्रीयकेन्द्रस्य रूपेण कार्यं करोति।

तदतिरिक्तं EliseAI इत्यस्य AI क्षमता उपयोक्तृभ्यः विविधरीत्या प्रदातुं शक्यते, यथा ईमेल, पाठसन्देशः, ऑनलाइन-चैट्, स्वरः च ।

एतत् केवलं प्रौद्योगिक्याः अत्याधुनिकतां अनुसरणार्थं विकसितं एआइ उत्पादं नास्ति । एताः सेवाः प्रभावीरूपेण रोजगारव्ययस्य न्यूनीकरणं कर्तुं, कार्मिकस्य कारोबारं न्यूनीकर्तुं बौद्धिकसम्पत्त्याः हानिः च न्यूनीकर्तुं शक्नुवन्ति, न केवलं उद्यमानाम् दक्षतायां सुधारं कर्तुं शक्नुवन्ति, अपितु व्ययस्य रक्षणमपि कर्तुं शक्नुवन्ति।

द्वि,EliseAI चिकित्साप्रबन्धनक्षेत्रस्य विस्तारं करोति, तथा च उत्पादः स्वयमेव बहुविधं गैर-नैदानिककार्यं विना व्यत्ययेन सम्भालितुं शक्नोति

अचलसम्पत् उद्योगे अग्रे स्थातुं अतिरिक्तं एलिसेएआइ चिकित्साप्रबन्धनक्षेत्रे एआइ-प्रौद्योगिकीम् अपि प्रवर्तयति ।

२०२३ तमे वर्षे प्रारब्धस्य कम्पनीयाः HealthAI उत्पादः रोगीपरामर्शः, नियुक्तिनिर्धारणं, बिलप्रक्रियाकरणं च इत्यादीनां गैर-नैदानिककार्यं स्वचालितं कर्तुं शक्नोति । HealthAI प्रणाली HIPAA नियमानाम् अनुसरणं सख्यं करोति, SOC 2 सुरक्षा अनुपालनं च अस्ति, इलेक्ट्रॉनिकचिकित्सा अभिलेखप्रणाल्या (EMR) इत्यनेन सह सम्बद्धा च अस्ति ।

मिन्ना सोङ्ग इत्यनेन अपि उक्तं यत्, “रोगिणां प्रश्नानाम् उत्तरं दातुं प्रणाल्याः ९५% सफलतायाः दरः अस्ति, सा च अव्यवधानं घण्टां यावत् कार्यं कर्तुं शक्नोति” इति ।

निष्कर्षः- एआइ पारम्परिक-उद्योगानाम् पुनः आकारं ददाति

विकासस्य दीर्घकालस्य अनन्तरं पारम्परिकाः उद्योगाः प्रायः स्थिराः परिपक्वाः च परिचालनप्रतिमानाः, व्यावसायिकप्रक्रियाः, विपण्यरणनीतयः च निर्मितवन्तः । परन्तु एआइ-तरङ्गस्य अन्तर्गतं पारम्परिक-उद्योगेषु सुधारस्य मार्गः शान्ततया आरब्धः अस्ति । वर्तमान समये केवलं कतिचन प्रौद्योगिकीकम्पनयः पारम्परिक-उद्योगेषु ऊर्ध्वाधरक्षेत्रेषु केन्द्रीभवन्ति, तथा च EliseAI इत्यस्य सफलतायाः कारणात् पारम्परिक-उद्योगानाम् परिवर्तनार्थं AI-इत्यस्य विशाल-क्षमता प्रदर्शिता अस्ति: एतत् उद्योगस्य परिचालन-दक्षतायां सेवा-गुणवत्तायां च महतीं सुधारं कर्तुं शक्नोति

Sapphire Ventures इत्यस्य भागीदारः EliseAI इत्यस्य नूतनः बोर्ड सदस्यः च Cathy Gao इत्यनेन उल्लेखितम् यत् “EliseAI इत्यस्य बहु-मोडल AI-मञ्चेन अचल-सम्पत्त्याः उद्योगे ग्राहक-अन्तर्क्रिया-प्रतिरूपं पूर्णतया परिवर्तितम्, तथैव उच्च-सटीकताम् अपि प्राप्तवान्, उद्योग-अनुपालनस्य च अनुपालनं कृतवान् ऊर्ध्वाधरक्षेत्रेषु एआइ-उत्पादानाम् एकं प्रतिरूपम्” इति ।

स्रोतः - वेञ्चर्बीट्