समाचारं

आर एण्ड एफ रियल एस्टेट् इत्यस्य अन्यस्याः पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः परिसमापनयाचिका प्राप्ता अस्ति, सा ३० अक्टोबर् दिनाङ्के तस्य श्रवणं करिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के गुआङ्गझौ आर एण्ड एफ रियल एस्टेट् कम्पनी लिमिटेड (आर एण्ड एफ रियल एस्टेट्, ०२७७७.एचके) इत्यनेन अन्तःस्थसूचनाः प्रकाशिताः ।

१९ अगस्त दिनाङ्के वित्तपोषणसमझौतेन गारण्टरेषु अन्यतमस्य आर एण्ड एफ प्रॉपर्टीजस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः आर एण्ड एफ प्रॉपर्टीज (हाङ्गकाङ्ग) कम्पनी लिमिटेड् इत्यस्य याचिकाकर्तायाः अनुरोधः प्राप्तः, यः ऋणदातृषु अन्यतमः अस्ति यस्य १८% भागः अस्ति ऋणस्य बकाया मूलधनम् । आर एण्ड एफ हाङ्गकाङ्गविरुद्धस्य याचिकायाः ​​सुनवायी हाङ्गकाङ्गस्य उच्चन्यायालये २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के भविष्यति ।

पूर्वं ८ जुलै दिनाङ्के आर एण्ड एफ प्रॉपर्टीज इत्यस्य सहायककम्पनी झाओक्सी लिमिटेड् इत्यनेन चीनगणराज्यस्य हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य उच्चन्यायालये याचिकाकर्ता Seatown Private Credit Master Fund इत्यनेन प्रस्तुतं समापन-याचिका प्राप्ता, यस्मिन्... सहायककम्पन्योः याचिकाकर्तायाः बकायाऋणस्य आनुपातिकभागः ऋणस्य मुख्यराशिः देयव्याजं च। याचिकायाः ​​श्रवणं उच्चन्यायालये २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के भविष्यति ।

घोषणायाम् उक्तं यत् आर एण्ड एफ रियल एस्टेट् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी झाओक्सी कम्पनी लिमिटेड् ऋणग्राहकरूपेण कार्यं करोति, आर एण्ड एफ रियल एस्टेट् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी आर एण्ड एफ रियल एस्टेट् (हाङ्गकाङ्ग) कम्पनी लिमिटेड् इत्यस्य कार्यं करोति गारण्टरेषु अन्यतमरूपेण, आर एण्ड एफ रियल एस्टेट् ऋणदातृषु अन्यतमरूपेण कार्यं करोति, तथा च सेरिका एजेन्सी लिमिटेड् एजेण्टस्य गारण्टरस्य च रूपेण कार्यं करोति एजेण्टेन, तत्र नामकृतैः ऋणदातृभिः च कृतः वित्तपोषणसम्झौता 13 जनवरी, 2023 दिनाङ्के अस्याः घोषणायाः तिथौ ऋणस्य कुलराशिः (मूलधनं देयव्याजं च सहितम्) प्रायः ६१३.६६ मिलियन अमेरिकीडॉलर् बकाया अस्ति । सिउ हेई इत्यस्य विरुद्धं याचिकायाः ​​श्रवणं हाङ्गकाङ्गस्य उच्चन्यायालये २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के भविष्यति ।

आर एण्ड एफ प्रॉपर्टीज इत्यस्य मतं यत् न तु झाओक्सीविरुद्धं याचिका न च आर एण्ड एफ हाङ्गकाङ्गविरुद्धं याचिका झाओक्सी, आर एण्ड एफ हाङ्गकाङ्ग अथवा कम्पनीयाः अन्येषां हितधारकाणां हितस्य प्रतिनिधित्वं करोति। याचिकाकर्ता ऋणस्य ऋणदातृषु एकः एव आसीत्, ऋणस्य बकायाः ​​मूलधनराशिः केवलं १८% एव धारयति स्म ।

यथा घोषणासु उक्तं, ऋणस्य पर्याप्तं जमानतं भवति, यत्र कम्पनीयाः पूर्णस्वामित्वयुक्ते सहायककम्पनीयां सम्पूर्णं इक्विटीव्याजं च अस्ति, यस्याः परोक्षरूपेण चीनगणराज्ये ६८ होटलानि कार्यालयभवनं च अस्ति सुरक्षितः ऋणदाता सहायककम्पन्योः समाप्त्यर्थं आवेदनं कर्तुं न अपितु जमानतस्य प्रवर्तनार्थं स्वस्य अधिकारस्य प्रयोगं कर्तुं शक्नोति । समापनार्थं आवेदनस्य एतादृशः कोऽपि प्रयासः मूल्यस्य क्षतिं करिष्यति, ऋणदातृभ्यः उपलब्धं वसूली च न्यूनीकरिष्यति ।

समूहः एतेषु याचिकासु कानूनीपरामर्शं याचते, स्वस्य कानूनी अधिकारानां रक्षणार्थं सर्वाणि आवश्यकानि कार्याणि करिष्यति।

यथा तासु घोषणासु उल्लिखितम्, कम्पनी अम्मान फाइनेंशियल कंसल्टेंट्स् कम्पनी लिमिटेड् इत्यस्य वित्तीयसल्लाहकाररूपेण, सिड्ली ऑस्टिन् इत्यस्य कानूनी सल्लाहकाररूपेण च समूहस्य विदेशऋणानां समग्रदायित्वप्रबन्धनयोजनां निर्मातुं नियोजितवती अस्ति। कम्पनी सर्वेषां हितधारकाणां हितस्य रक्षणार्थं व्यापकं व्यवहार्यं च समाधानं अन्वेष्टुं सल्लाहकारैः सह कार्यं कुर्वती अस्ति तथा च समूहस्य दीर्घकालीनभविष्यविकासं सुनिश्चितं करोति। कम्पनी पुनर्गठनयोजनायाः विषये विदेशेषु ऋणदातृभिः सह सक्रियरूपेण संवादं करिष्यति, सहकार्यं च करिष्यति।

विक्रयपक्षे अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं आर एण्ड एफ रियल एस्टेट् इत्यस्य कुलविक्रयराजस्वं प्रायः ६.३८ अरब आरएमबी आसीत्, यस्य विक्रयक्षेत्रं प्रायः ४६३,६०० वर्गमीटर् आसीत्

अगस्तमासस्य ११ दिनाङ्कपर्यन्तं सिङ्गापुर-विनिमयस्थाने सूचीकृतानां आर एण्ड एफ-प्रॉपर्टीज-संस्थायाः सहायककम्पनी यिलुए-लिमिटेड्-इत्यनेन जारीकृतानां त्रयाणां वरिष्ठ-नोट्-पत्राणां व्याजं परिपक्वतायाः पूर्वं नकदरूपेण न दत्तम् आसीत्, यस्य कुलम् १४७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत् त्रयाणां वरिष्ठनोटानां मध्ये २०२५ तमस्य वर्षस्य नोटानां मुख्यराशिः १.०३४१६२१३४ अब्ज अमेरिकीडॉलर्, २०२७ तमस्य वर्षस्य नोटानां मुख्यराशिः १.९२१८२७८१५ मिलियन अमेरिकीडॉलर्, २०२८ तमस्य वर्षस्य नोटानां मुख्यराशिः १.५७११६७०१७ मिलियन अमेरिकीडॉलर् च अस्ति