समाचारं

जू कैहुआ इत्यस्य “अपशिष्टं सुवर्णरूपेण परिणमयितुं” ३० अरबं पुनःप्रयोगसाम्राज्यं निर्मितवान् GEM विदेशेषु विपण्येषु स्पर्धां करोति, अपरं २६५,००० टन आदेशं च हस्ताक्षरयति ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता पान रुइडोंग

"कचरा सम्राट्" जू कैहुआ स्वस्य पुनःप्रयोगसाम्राज्यस्य अधिकं विस्तारं करोति ।

GEM (002340.SZ) इत्यस्य स्थापनात् पूर्वं जू कैहुआ मध्यदक्षिणविश्वविद्यालये प्राध्यापकः आसीत् । जापानदेशस्य भ्रमणस्य अनुभवेन सः अपशिष्टबैटरीपुनःप्रयोगोद्योगे प्रवेशं कर्तुं निश्चितः अभवत् ।

जू कैहुआ अनुसन्धानविकासं विपण्यं च अवगच्छति सः प्रयुक्तशक्तिबैटरीणां पुनःप्रयोगात् आरब्धवान् तथा च शक्तिबैटरीकच्चामालस्य पटले परिवर्तनं कृतवान् । घरेलुनवीनऊर्जा-उद्योगस्य विकासेन सह जीईएम-संस्थायाः तीव्रगत्या वृद्धिः अभवत्, अधुना ३० अरब-युआन्-रूप्यकाणां वार्षिकराजस्वं प्राप्य उद्योगस्य अग्रणीः उद्यमः अभवत्

जीईएम अपि आव्हानानां सामनां कुर्वन् अस्ति ।

विदेशेषु उत्पादनक्षमतायाः, विपण्यस्य च विस्तारः, अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलासु सुधारः च जू कैहुआ इत्यस्य प्रतिक्रिया-उपायाः सन्ति । नवीनतमवार्ता अस्ति यत् GEM इत्यनेन दक्षिणकोरियादेशस्य ECOPRO कम्पनी इत्यनेन सह स्वसहकार्यं गभीरं कृत्वा वैश्विक-उद्योगे प्रतिस्पर्धायाः आक्रमणस्य सामना कर्तुं संयुक्तरूपेण "निकेल-संसाधन-पूर्ववर्ती-कैथोड्-सामग्री" इति सम्पूर्ण-उद्योगशृङ्खलायाः निर्माणार्थं २६५,००० टन-पूर्ववर्ती-आदेशाः योजिताः

प्राध्यापकः "नगरीयखाने" सुवर्णं खनितुं समुद्रं गच्छति।

हुबेई-राज्यस्य जिङ्ग्झौ-नगरे जन्म प्राप्य सः हुनान्-देशस्य चाङ्गशा-नगरे अध्ययनं कृतवान्, जू-कैहुआ-नगरस्य अल्मा-मेटर-मध्य-दक्षिण-विश्वविद्यालयः चीन-देशस्य नूतन-ऊर्जा-उद्योगस्य “व्हाम्पोआ-सैन्य-अकादमी” इति नाम्ना प्रसिद्धः अस्ति । BYD Wang Chuanfu, Sany Group Liang Wengen, Rongbai Technology Bai Houshan, Penghui Energy Xia Xinde इत्यादयः सर्वे मध्यदक्षिणविश्वविद्यालयात् स्नातकपदवीं प्राप्तवन्तः। अन्येषां विपरीतम् जू कैहुआ इत्यनेन एकं पटलं चितम् यत् अल्पाः जनाः एव पश्यन्ति, "कचरा" पुनः प्रयुज्यन्ते च ।

स्वस्य व्यवसायस्य आरम्भात् पूर्वं जू कैहुआ मध्यदक्षिणविश्वविद्यालयस्य धातुविज्ञानस्य अभियांत्रिकीविद्यालये प्राध्यापकः आसीत् जापानदेशस्य यात्रायाः कारणात् उद्यमशीलतायाः मार्गे प्रवृत्तः

भ्रमणकाले जू कैहुआ जापानस्य "पर्यावरणराष्ट्रस्य" पक्षधरेषु अन्यतमं र्योइची यामामोटो इत्यनेन सह मिलितवान्, जू कैहुआ धातुविज्ञान-उद्योगे विश्वस्य अत्यन्तं उन्नत-संसाधन-पुनःप्रयोग-प्रौद्योगिक्याः अपि सम्पर्कं प्राप्तवान् सः चीनदेशे प्रत्यागत्य नगरेषु प्रयुक्तानि इलेक्ट्रॉनिक-उत्पादाः जू कैहुआ इत्यस्य दृष्टौ परिवर्तितानि आसन् .

२००१ तमे वर्षे जू कैहुआ निर्णायकरूपेण राजीनामा दत्त्वा स्वस्य व्यवसायं आरब्धवान्, हरितपर्यावरणसामग्रीसंशोधनं ऊष्मायनकेन्द्रं च स्थापयित्वा "जीईएम" इति नामकरणं कृतवान् एते त्रयः अक्षराः "Green Eco-Maunfacture" इत्यस्य संक्षिप्तरूपाः सन्ति ।

यदा कम्पनी स्थापिता तदा जू कैहुआ इत्यस्य मतं आसीत् यत् कोबाल्ट्, निकेल च इलेक्ट्रॉनिक उत्पादेषु, वाहनेषु अन्येषु च उत्पादेषु बहुधा उपयुज्यते, अतः सः प्रयुक्तानां बैटरीणां पुनःप्रयोगे, कोबाल्ट्, निकेलस्य च अपशिष्टस्य पुनःप्रयोगे एव ध्यानं दत्तवान्

चीनदेशे यस्मिन् क्षेत्रे अद्यापि कोऽपि न प्रविष्टः, तस्मिन् क्षेत्रे जू कैहुआ केवलं शिलाः अनुभवित्वा नदीं पारयितुं शक्नोति "अहं व्यापारस्य आरम्भस्य आरम्भिकेषु दिनेषु अतीव दरिद्रः आसम् वार्षिकविद्युत्बिलस्य मूल्यं लक्षशः आसीत् यदि सः तत् स्वीकुर्वितुं न शक्नोति स्म , कर्मचारिणां वेतनं प्रत्येकं त्रयः पञ्चमासेषु दातुं सामान्यम् अस्ति।

२००४ तमे वर्षे जू कैहुआ इत्यस्य दलेन अन्ततः अति-सूक्ष्म-कोबाल्ट्-निकेल-चूर्णस्य पुनःप्रयोगस्य प्रमुख-प्रौद्योगिकीम् अङ्गीकृत्य कच्चा अयस्क-आधारित-उत्पादानाम् सफलतापूर्वकं प्रतिस्थापनं कृतम् ग्राहकाः GEM इत्यस्य उत्पादानाम् उपयोगं आत्मविश्वासेन कर्तुं शक्नुवन्ति इति कृत्वा सः तान् निःशुल्करूपेण उपयोक्तुं अनुमतिं ददाति, एतस्य पद्धतेः उपयोगेन स्वस्य ग्राहकानाञ्च मध्ये विश्वासं निर्मातुं शक्नोति

यथा यथा अधिकाधिकाः ग्राहकाः प्राप्यन्ते स्म तथा तथा GEM इत्यस्य कार्यप्रदर्शनमपि तीव्रगत्या वर्धते स्म । २००६ तः २००८ पर्यन्तं प्रतिवर्षं जीईएम-संस्थायाः राजस्वं नूतनस्तरं प्राप्य क्रमशः १०४ मिलियन युआन्, २१९ मिलियन युआन्, ३०४ मिलियन युआन् च यावत् अभवत् । २०१० तमे वर्षे जीईएम-संस्थायाः पूंजीविपण्यं प्रविष्टम्, तदनन्तरवर्षे तस्य राजस्वं ९१९ मिलियन युआन् यावत् अभवत् ।

सम्प्रति, GEM इत्यस्य अपशिष्टपुनःप्रयोगस्य क्षेत्रे उच्चा प्रतिष्ठा अस्ति, कम्पनी हुबेई, हुनान्, गुआङ्गडोङ्ग, जियाङ्गक्सी इत्यादिषु ११ प्रान्तेषु नगरेषु च इलेक्ट्रॉनिककचरेषु, स्क्रैप्ड् कारेषु, सेवानिवृत्तेषु विद्युत्बैटरीषु च केन्द्रीकृत्य १६ हरितपुनःप्रयोगस्य अपशिष्टचक्रस्य च परिनियोजनं कृतवती अस्ति .

जू कैहुआ चीनस्य "नगरीयखानानां" अग्रणीः अपि अभवत्, मीडियाद्वारा "कचरासम्राट्" इति च उच्यते स्म ।

M&A “पुनःप्रयोगसाम्राज्यस्य” विस्तारं करोति ।

प्रौद्योगिकी जीईएम इत्यस्य आधारः अस्ति, विलयः अधिग्रहणं च कम्पनीयाः विकासस्य पक्षाः सन्ति ।

२०१२ तमस्य वर्षस्य डिसेम्बरमासे जीईएम-संस्थायाः कोबाल्ट्-उत्पाद-पङ्क्तौ सुधारं कर्तुं, अपशिष्ट-बैटरी-तः पुनःप्रयोग-उद्योग-शृङ्खलां उद्घाटयितुं, बैटरी-सामग्रीणां नूतन-ऊर्जा-बैटरी-सामग्री-निर्माणं यावत् त्यक्तुं, आधिकारिकतया शक्ति-बैटरी-पूर्ववर्ती-व्यापारे प्रवेशाय च केलिकस्य इक्विटी-अधिकारः अभवत् ततः परं जू कैहुआ इत्यनेन बहुधा विलयनं अधिग्रहणं च कृतम् अस्मिन् काले सः केषाञ्चन घरेलु अपशिष्टस्य इलेक्ट्रॉनिकोत्पादपुनःप्रयोगकम्पनीनां इक्विटीयाः भागं अपि प्राप्तवान् ।

जू कैहुआ विलयस्य अधिग्रहणस्य च माध्यमेन स्वस्य पुनःप्रयोगसाम्राज्यस्य विस्तारं निरन्तरं कुर्वन् अस्ति । तस्मिन् एव काले सः पुनःप्रयोग-उद्योगशृङ्खलायाः विस्तारार्थं अन्तर्राष्ट्रीय-नवीन-ऊर्जा-दिग्गजैः सह सहकार्यं कर्तुं अपि आरब्धवान् ।

२०१६ तमे वर्षे जीईएम इत्यनेन सैमसंग-एटीएल इत्यादिभिः अन्तर्राष्ट्रीयप्रसिद्धैः कम्पनीभिः सह मिलित्वा "बैटरी-पुनःप्रयोगः - सामग्री-पुनःप्रयोगः - बैटरी-पैक्-पुनःप्रयोगः - वाहन-पुनः-उपकरणम्" इति नूतन-ऊर्जा-पूर्ण-जीवन-चक्र-मूल्य-शृङ्खलायाः निर्माणं कृतम्, क्रमेण द्वय-पट्टिका शहरी खनन + नवीन ऊर्जा सामग्री" संचालित व्यापार प्रतिरूप।

अपि च २०१६ तमे वर्षे जू कैहुआ विदेशेषु विलयस्य अधिग्रहणस्य च गतिं त्वरितवान् तथा च जर्मन-अपशिष्ट-विशालकायेन रेमन्टिस्-समूहेन धारितस्य BAMETA GmbH-इत्यस्मिन् ३०% भागं प्राप्तवान्

GEM इत्यस्य विदेशेषु राजस्वस्य वृद्धिः निरन्तरं भवति । आँकडा दर्शयति यत् २०१६ तमे वर्षे कम्पनीयाः विदेशीयराजस्वं ३८४ मिलियन युआन् आसीत्, यत् २०१७ तमे वर्षे २.४८१ अरब युआन् यावत् वर्धितम्, तस्याः राजस्वभागः अपि ४.९% तः २३.०७% यावत् वर्धितः २०२३ तमे वर्षे एषः अनुपातः २९.६६% यावत् वर्धते ।

विलयस्य अधिग्रहणस्य च अतिरिक्तं जू कैहुआ विदेशेषु उत्पादनक्षमतायाः निर्यातं अपि प्रवर्धयति । नवम्बर २०२२ तमे वर्षे जीईएम इत्यनेन कोरियादेशस्य इकोप्रो तथा एसकेओन् इत्यनेन सह सहमतिपत्रे हस्ताक्षरं कृतं यत् त्रयः पक्षाः इन्डोनेशियादेशस्य सुलावेसी-नगरस्य मोरोवाली-नगरे एमएचपी-उत्पादनार्थं एचपीएएल-कारखानस्य निर्माणं करिष्यन्ति, यस्य वार्षिकं उत्पादनं ३०,००० सुवर्णटनं भवति

अस्मिन् वर्षे अगस्तमासस्य १६ दिनाङ्के सायंकाले एतेन सहकार्येन नूतनानां विकासानां आरम्भः अभवत् घोषणायाः अनुसारं दक्षिणकोरियादेशस्य इकोप्रोबम् इति सहायककम्पनी अमेरिका-यूरोपीय-देशयोः नूतनानां माङ्गल्याः पूर्तये जीईएम-संस्थायाः अतिरिक्तं २६५,००० टन-पूर्ववर्ती-वाहनानि क्रीणीत | विपणयः ।

प्रदर्शनस्य दृष्ट्या २०२३ तमे वर्षे जीईएम-संस्थायाः प्रदर्शनस्य न्यूनतायाः अनन्तरं २०२४ तमे वर्षे सः प्रबलतया पुनः उत्थापितवान् । कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीभूतस्य कम्पनीयाः शुद्धलाभः ६६१ मिलियनतः ७६५ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ६०% तः ८५% यावत् वृद्धिः अस्ति

अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः इन्डोनेशिया-देशस्य निकल-संसाधन-परियोजनया प्रथमचरणस्य प्रायः २१,००० टन-निकेल-एमएचपी-इत्यस्य उत्पादनं विक्रयं च कृत्वा ३०% अतिउत्पादनं, वर्षे वर्षे १००% अधिकं वृद्धिः, क महत्त्वपूर्णं व्यय-कमीकरणस्य लक्ष्यम्। तस्मिन् एव काले कम्पनीयाः मूल-उत्पादस्य त्रिगुणात्मक-पूर्ववर्ती-उत्पादन-क्षमता मुक्ता अभवत्, तस्याः मात्रायां वर्धनं च निरन्तरं जातम्, तथा च, प्रेषणं एकलक्ष-टनम् अतिक्रान्तम्

परन्तु सम्प्रति जीईएम इत्यस्य विपण्यमूल्यं अद्यापि उच्चस्थानं न प्रत्यागतम् । २०२१ तमस्य वर्षस्य अगस्तमासस्य अन्ते जीईएम-संस्थायाः विपण्यमूल्यं ४१ अर्ब-युआन्-अधिकं सर्वोच्चमूल्यं प्राप्तवान् । २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः विपण्यमूल्यं २९.६१ अरब युआन् आसीत्, यत् १० अरब युआन् इत्यस्मात् अधिकं न्यूनता अभवत् ।

दृश्य चीन मानचित्र